________________
( ३३१) पमिबडसिज्जा अन्निधानराजेन्डः।
पडिमट्ठाइ(ण) परिचारकाऽऽदिना उत्थाप्यते, अन्येन चासो भोज्यते
पडिबिंब-प्रतिबिम्ब-न । चिक्कणपदार्थषु बिम्बाकृतिसंक्रभोजनं कार्यते, एष पूपलिकाखादकः ।
मणे,श्रा० म. १० सूत्र० प्रतिमायाम् , "पडिमा पडिवि. अस्यैव व्युत्पत्तिमाह -
वं।" पाहना० २१७ गाथा । पूवलियं खायंतो, चवचवसदं तु सो परं कुणइ । पडिबुज्झमाण-प्रतिबुध्यमान-त्रि. । सावधानीभवति , कैएरिसो वा सदो, जारिसओ पूर्वभक्खिस्स ॥४८६॥ ल्प.१ अधि०५ क्षण । पूपलिकां भक्षयन् दन्तानामभावाद्यस्मादसौ परं केवलं
पडिबुद्ध-प्रतिबुद्ध-त्रि । जागरिते,कल्प. १ अधि० ३क्षण । चपचपशब्दं करोति, तेन पूपलिकाखादकः । यादृशो वा
अनिद्रे, अप्रमादिनि,उत्त० ४ अ.। मिथ्यात्वाज्ञाननिद्राऽपगपूपभक्षिणः शब्दो भवति ईदृशो यस्य भाषमाणस्य शब्दः मे सम्यक्त्वविकाशं प्राप्ते दश० ११० । भावं क्लः । प्रतियोस पूपलिकाखादकः।
धे, प्राचा० ११०५ १०५ उ०।। सो वि य कुटुंतरितो, खाहु त्थू माइ कुणइ जत्तेणं। पडिबुद्धजीवि (ण)-प्रतिबुद्धजीविन्-त्रि० । प्रमादनिद्रारपरिदेवइ किच्छा हिय-यऽवितक्तो विगयभावो । ४८७॥ हितजीविते, दश०२ चू० । प्रतिबुद्धम् प्रतिबोधः, द्रव्यतो सोऽपि पूपलिकाखादकः स्थविरः संयतीप्रतिश्रयस्य कु. जाग्रत्ता, भावतस्तु-यथावस्थितवस्तुतत्वावगमः, तेन जीड्यान्तरितो वर्तमानः (खाहु त्थूमाइत्ति) काशित-निष्ठीवने, वितुं,प्राणान् धर्तु शीलमस्येति प्रतिबुद्धजीवी। यदि वा-प्रतिते द्वे अपि यत्नेन कटेन करोति, कृच्छाचासौ परिदेवते क- बुद्धः द्विधामपि प्रतिबोधवान् जीवतीत्येवंशीलः जीवी-प्रतिरुणति । वितर्कमकुर्वन् विगतभावो निरभिसन्धिहृदयः, बुद्धजीवी। कोऽभिप्रायः?-द्विधा प्रसुप्तेष्वपि अविवेकिषुन ग. सप्तममूर्तितादिरिवाव्यनचेतनाक (?)इत्यर्थः। ईदृशेन पूपलि- तानुगतिकतया यं स्वपिति,किं तु प्रतिबुद्ध एव यावज्जीवमाकाखादकशब्देन प्रतिबद्धे प्रथम स्थातव्यम् , तदभावे तस्यैव स्ते । (उत्त०) (तत्र च द्रव्यनिद्राप्रतिषेधे अगडदत्तोदाहस्थानप्रतिबद्धे, ततो रूपप्रतिबद्धे, ततः प्रतिहते बद्धेऽपि । रणम् 'अगडदत्त' शब्दे प्र० भा० १५३ पृष्ठादारभ्य गतम्) आह-किमत्र पूपलिकाखादकप्रतिबद्ध रागोद्भवो न भवति। भावसुप्तेषु तु तपस्विनः, ते हि मिथ्यात्वाऽऽदिमोहितेष्वपि उच्यते
जनेषु यथावदवगमपूर्वकमेव संजमजीवितं धारयन्तीति । अवि होज विरागकरो, सद्दो रूवं च तस्स तदवत्थं च।
उत्त० ४ अ० । प्रतिबोधः प्रतिबुद्धमेतत् प्रतिबुद्धं तेन
जीवितुं शीलमस्येत्येतत्प्रतिबुद्धजीवी । प्रतिबोधेन जीवनठाणं च कुच्छणिजं, किं पुण रागोब्भवो तम्मी ॥४८८||
शीले, प्राचा० १ १०५ १०५ उ० । अपीत्यभ्युञ्चये । यो भवेत् पूपलिकाखादकस्य संबन्धी काशितपरिदेवनाऽऽदिकः शब्दो. यश्च तदवस्थं तस्यामवस्थायां
पडिबुद्धराय-प्रतिबुद्धराज-पुं०। मल्लितीर्थकरेण सह प्रववर्तमानं वलीपलिताऽऽदिकं रूपं, यत् तस्य विएमूत्रश्ले- जिते साकेतनिवासिनि इक्ष्वाकुराजे, स्था० ७ ठा० । शा० । माऽऽद्यशुचिपङ्किलं कुत्सनीयं जुगुप्साऽऽस्पदं स्थानं, तानि ( येन च नागयज्ञे स्वभार्यायाः पद्मावत्याः श्रीदामगप्रत्युत विरागकराण्येव, कुतः पुनस्तत्र रागोद्भवो भवि
एडे विस्मितो मिथिलापतिपुत्र्या मल्ल्याः श्रीदामगएडवप्यति । अथ पूपलिकाखादकप्रतिबद्धं न कल्प्यते ततो यथा
र्णनं श्रुत्वा तत्र दूतः प्रेषितः, इति 'मल्ली' शब्दे वक्ष्यते) निर्ग्रन्थानां कटकचिलिमिलिकाऽऽदिका यतना भणिता,तथा पडिबोहग-प्रतिबोधक-पुं० । प्रतिबोधयतीति प्रतिबोधकः । निर्ग्रन्थीनामपि द्रष्टव्या।
विशे० । गृहचिन्तके, यो गृहं चिन्तयन् यो यत्न योग्यस्तं तत्र अत्र परः प्राह
व्यापारयति । व्य० ३ उ०। प्रतिबोधयतीति प्रतिबोधकः । एयारिसे पि रूवे, सद्दे वा संजईण जइऽणुप्मा । सुप्तस्योत्थापके, नं०। समणाण किं निमित्तं,पडिसेहो तारिसे भणियो॥४८६॥ पडिखोहिय-प्रतिबोधित-नि० । व्यक्तचेतनापति, झा० १ योताहशे पूपलिकाखादकसंबन्धिनि रूपे शब्दे वा संय
शु०१०। तीनामनुशा क्रियते तर्हि श्रमणानां किं निमित्समीडशे स्थ
पडिभजिउकाम-प्रतिभक्तुकाम-त्रि०। प्रतिपतितुकामे, व्य० विरखीसंश्रिते रूपाऽऽविप्रतिबद्धे प्रतिषेधो भणितः तेषामपि तत्र वस्तुं युक्तमिति भावः ।
४ उ०। सूरिराह
पडिभयकर-प्रतिभयकर-त्रि । भयजनके, स०११ अङ्ग । मोहोदएण जइ ता, जीवविउत्ते वि इत्थिदेहम्मि ।
पडिभाग-प्रतिभाग-पुं०। प्रतिरूपो भागः प्रतिभागः। प्रदिहा दोसपवित्ती, किं पुण सजीवए देहे ॥४६॥ तिबिम्बे, प्रा० म० १ ० । अंश, अनु० । यदि तावता मोहोदयेन जीववियुक्तऽपि स्त्रीदेहे पुरु- पडिभासंत-प्रतिभाषत-त्रि०। बुवाणे, सूत्र० १ ० ३ ० षाणां प्रतिसेवनादोषप्रवृत्तिदृष्टा, तर्हि किं पुनः सजीवदेहे स्थविरायां संबन्धिनि, तत्र सुतरां भविष्यतीति भावः । श्र
| पडिभेअ-प्रतिभेद-पुं० । उपालम्भने, पाइ० ना० २६६ गाथा। तस्तेषां तत्रापि प्रतिषेधः कृतः, निर्ग्रन्थीनां तु पुरुषिकाखादकप्रतिबद्धे स्वल्प एव दोषः, अनिश्रितानां तु महानिति। पडिमट्ठाइ (ण)-प्रतिमास्थायिन्-पुं०। तिमया एकरात्रिवृ० १ उ० ३ प्रक०नि० चू०।
क्यादिकया कायोत्सर्गविशेषेणैव तिष्ट तीत्येवं शीलो यः स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org