________________
( ३३०) अभियान राजेन्द्रः ।
परिषद्ध सज्जा
अथ तृतीयभङ्गमाहउभभो परिवार, भयया पभरसियाएँ कायम्या । दव्वे पासवयम्मिय, ठाणे रूवे य स य ॥ ४७६ ।। उभयतो- श्रव्यती भावता या प्रतिबद्धा वसतिः तस्यां पञ्चाशिकायां भजना भङ्गकरचना कर्तव्या । तद्यथा-द्रव्यतः प्रतिबद्धा, भावे च प्रस्त्रवणस्थानरूपैः प्रतिबद्धा न शब्देन । द्रव्यतः प्रतिबद्धा, भावतः प्रस्त्रवणस्थानशब्दैः प्रतिबद्धां, नरूपेण । द्रव्यतः प्रतिबद्धा, भावे च प्रस्रवणस्थानाभ्यां प्रतिबद्धा । द्रव्यतः प्रतिबद्धा, भावतः प्रस्रवणरूपशब्दाभ्याम् ४। एते चत्वारो भङ्गाः वानप्रतिबद्ध रदेनापि च लभ्यन्ते जाता अ भङ्गाः । एते प्रखवणप्रतिबद्धपदेन सम्धा एवं प्रवाप्रति बज्रपदे ऽप्यष्टौ लभ्यन्ते जाताः षोडश भङ्गाः ।
श्रत्र च षोडशो भङ्गो द्रव्येण प्रतिबद्धः, भावतः पुनः प्रस्रवसाऽऽदिभिरित्येवंलक्षणो नाधिक्रियतेः उभयतः प्रतिबद्धाया अधिकारादत्र च भद्रे भावतः प्रतिवायाभावात् । ततो मे आया पञ्चदश भन्नकाः तेषु तिष्ठतो दोषानादउभयपद्वार, ठायंते आणमाइणो दोसा ।
सेव पुष्वभाणिया, तं चैव य होइ वितियपर्व ॥ ४७७ ॥ उभयतः प्रतिवद्धायां वसती तिष्ठतामाशाय दोषाः ये प्रथमद्वितीयभङ्गयोः पूर्व शब्दकरण । दय आत्मपरोभयस मुत्थाssदयश्च दोषा भणिताःत एवाऽत्राऽपि समुदिता वक्तव्याः । यच प्रथमद्वितीयभयार्द्वितीयपदमुकं तदेवात्राSपि ज्ञातव्यम् । गतस्तृतीयो भङ्गः चतुर्थस्तु भङ्गो न द्रव्यतः प्रतिबद्ध नापि भावतः इत्येवंलक्षणः। स चोभयथाअपि निर्दोष इति न काचित्तदीया विवरणा ।
1
निर्धन्धीनां प्रतिबद्धशय्यायां वासनिषेधः
" नो कप्पर निग्गंथीणं पडिबद्धसिजाए बत्थर ।"
अत्र भाष्यम्
पसेवकमो नियमा, निधी पि नवरि चढलहुगा । सुत्तनिवाम निहोसपटिबद्धे असइ उ सदोसे ||४७८ || एष एव क्रमो द्रव्यभावोभयप्रतिबद्ध व्याख्यापरिपाटिरूपो नियमाद् निर्व्रन्थीनामपि चक्रव्यः, नवरं प्रति तन्तीनां तासां चतुर्लघुका मोदका प्राह-यथेयं तईि सूत्रं निरर्थ कम है। आचार्य: माऽऽहू- सूपनिपातो निर्दोषप्रतिश्रये सति प्रायधितं सदोषप्रतिपदे द्रव्यम् । अथ निर्दोषप्रतिको न प्राप्यते ऽतस्तस्यासत्यभावे सदोषप्रतिबद्धेऽपि स्थातव्यम् । आऊजोपणमादी, दम्बम्मि तदेव संजई पि ।
नाणतं पुरा इत्थी, नच्चासने न दूरे य ॥ ४७६ ॥ द्रव्यप्रतिवद्ध संयतीनामप्कायरा कटयोजना व्यस्तथैव भय
परं तासां खागारिकनिप्रये तिष्ठन्तीनां न दोषः (ना गुरु इत्थि त्ति ) स पुनः प्रतिबद्धः स्त्रीभिरेव वसन्तीभिर्शालयोन पुरुष पनिन्येभ्यो निधीनां नानात् स च सं पतीनां प्रतिश्रयः खागारिकगृहस्य नावास, न चातिपूरे भवति ।
तद्यथा
अनियमादी भगिणी, जा यत्र सगोरे अम्भरहियाउ । विहवा वसंति सागा रिवरस पासे अदूरम्मि ।। ४८० ॥
Jain Education International
परिबन्द सिज्जा
आर्थिका पितामही था. आदिशम्याज्जनम्यादिपरिग्रहः । भगिनी प्रतीता, याश्चान्या अपि भ्रातृजायाप्रभृतयः सागारिकस्य शय्यातरस्याभ्यर्हिताः पूज्या विधवाः सागारिकगृहस्थपार्श्वे पूरे वसन्ति ताभिईन्यतः प्रतिषजे प्रतिभये वस्तव्यमिति ।
आह च
एयारिसगेहम्मी, वसति बीउ दव्यपरिबद्धे । पासववादी व पया, ताहि समं होंति जयखाए ॥४८१॥ एता मे श्रीमन्यतः प्रतिबद्धे मतिन्यो वसन्ति तत्र च स्थिताः प्रस्रवणाऽऽदीनि पदानि यतनया धारकग्रहणा35दिरुपया ताभिः समं कुर्वन्ति पतनिर्दोषं द्रव्यप्रतिबद्धमुच्यते ।
3
नोदकः प्राह-पद्यत्राप्यप्कायशकढयोजनाऽऽदीन्यधिकरणानि भवन्ति ततः कथं निर्दोष भवतीत्युच्यतेकार्म अहिगरणादी, दोसा वपशीय इत्यियासुं पि ।
से हवंति सम्झा, अथिस्सियागं असम्झाउ ॥ ४८२॥ काममनुमतमस्माकं यदधिकरणादयो दोषा प्रतिनीनां श्रीप्रति भवन्ति परं ते पुनः दोषाः साध्याः । "आपुच्छण श्रवासिय, श्रासज्ज निसीहि वा य जयणाए । ( ४५२)" इत्यादिगाथोक्तया यतनया तेषां परिहर्तुं शक्यत्वात् । ये तु तासामनिः बितानां तदाऽऽदिसमुत्थिता दोषा भवन्ति ते असाध्याः। असाध्यदोषपरिहारेण च साध्यदोषानाद्रियमाणानां यतनया च तत्परिहारं कुर्वतीनां न कचिद्दशेषः उष्यप्रतिबद्धे विधिः ।
अथ भावप्रतिबद्धे विधिमाह
पासवणारूव - सदा य पुमं समस्सिया जे उ । भावनिषेधो तासिं, दोसा ते तं च वियपदं ।। ४८३ ॥
1
ये च प्रस्रवणस्थानरूपशब्दाः पुमांसं पुरुषमाश्रितास्तैः, प्र. तिबा या शय्या तस्यां तासां साध्वी मायनिबन्ध सा भावप्रतिबद्धेति भावः । श्रथ च दोषास्त एव पूर्वोक्ताः, द्वितीयपदमपि तदेव मन्तव्यम् ।
वस्तु विशेषस्तमुपदर्शयतिविपयकारणम्मी, भावे चिद्वंति पूवलियखाए । ततो ठाये रूवे, काइयसविकारसदेव ||४८४|| द्वितीयपदे कारणे अभ्यनिर्गमनादी निर्दोषोपाश्रयस्यामा सौ भावप्रतिवद्धे तिष्ठन्त्यः प्रथमं पूपलिकाबादस्य व क्ष्यमाणशब्दस्य प्रतिवजे तिष्ठन्ति ततस्तस्यैव स्थानप्रतिषजे रूपप्रतिबद्धे काविक्या पायुकावस्य वायो युत्सृजतः शब्दो भवति, तेन सविकारे सदोषे तथैव प्रस्रवणप्रतिबद्धे तिष्ठन्ति ।
पूपलिकाखादकस्य स्वरूपमाहनउइ-सयाऊश्रो वा, खट्टामल्लो अजंगमो थेरो । अमेण उडविज्जर, भोइज सो व अमेयं ॥ ४८५ ॥ यः स्थविरो नवतिवार्थिको वा शतायुरको बा.संपत वर्ष इत्यर्थः । खट्टामल्लो नाम - प्रबल जराजर्जरितदेवतया यः खाया उत्थातुं न शक्नोति अत एवाऽसावजङ्गमः अम्पेन
For Private & Personal Use Only
www.jainelibrary.org