________________
पडिबद्ध सिज्जा
एतदेव व्याचष्टे
बिहनिग्गया व जइ, रुक्खे जोड़पटिबद्ध उस्से वा । ठायंति अह व वासं, सावयतेणाइ तो भावे ||४६६॥ "विह त्ति" श्रध्वा ततो निर्गताः स्वयं प्रतिपन्ना वा त्रिः कृत्वा शुद्धाया वसतेरन्वेषणाय यतित्वा यदि न लभन्ते ततो वृक्षस्वाधस्ताद्वा ज्योतिर्ग्रतायां द्रव्यप्रतिषायां वा वसती तिष्ठन्ति । ( श्रह त्ति ) श्रथ पुनर्वृक्षस्याधस्तात् (उस्से व त्ति) अवश्यायो वा वर्षे वा निपतति श्वापदस्तेनाऽध्दयो या तत्रोपयन्ति ततः (भावे) भावप्रतिपदायां सन्ति । तत्र चेयं यतना
"
(३२६ ) अभिधानराजेन्द्रः ।
भावम्मि ठापमाणे पढमं ठाणं तु रुवपटिबद्धे । तहियं कडग चिलिमिली, तस्सऽसती ठंति पासवणे । ४६७ | भावप्रतिवद्धे तिष्ठन्ति प्रथमं स्थानं तु रूपप्रतिवद्धे तव चावान्तराले फटकं चिलिमिलिकां वा प्रयच्छन्ति तस्य रूपप्रतिबद्धस्याभावे प्रस्रवणप्रतिबद्धेऽपि तिष्ठन्ति । तत्राsपि कायिकी मात्र व्युत्सृज्यान्यत्र परिष्ठापयन्ति ।
,
असई व मतगस्सा, निसिरयभूमी वावि असईए । वंदे बोलकरणं, तासि बेलं च वर्जिति ।। ४६८ ॥ मात्रस्वाऽसत्यभावे अन्यस्था पर कापिकीभूमे रभावे वृन्देन विभूतिसासन महता शब्देन बोल कुर्वन्तस्तस्यामेव कायिकभूमी प्रविशन्ति तासां यागारीणां कायिकीन्युत्सर्जनवेलां वर्जयन्ति प्राण इति । यद्धस्याभावे शब्दाप्रतिबद्धेऽपि तिष्ठन्ति ।
तत्र
भूसणभासासद्दे, सज्झायज्झाणनिच्चमुपयोगो । उपगरण सयं वा, पेल्लण अन्नत्थ वा ठाणे ||४६६ || प्रथमं भूषणशब्दप्रतिवद्धे तदभावे भाषाशब्दप्रतिचजेपि तिष्ठन्ति तन चोभयत्राऽपि महता शब्देन समुदिताः सन्तः स्वाध्यायं कुर्वन्ति । ध्यानलब्धिमन्तो वा ध्यानं शुmissदिभेदभिन्नं ध्यायन्ति । एतयोरेव स्वाध्यायध्यानयोर्नित्यमुपयोगः कर्तव्यः पणभाषाप्रति स्थान प्रतिबद्धे तिष्ठन्ति । तत्रोपकरणेन स्वयं वा विप्रः सन्तः तथा मालयन्ति यथा तासां प्रेरणं भवतिः श्रवकाशो न भवतीति भावः । श्रन्यत्र वा स्थाने गत्वा दिवसे तिष्ठन्ति, स्थानप्रतिबद्धस्याभावे रहस्यशब्दप्रतिबद्धे तिष्ठन्ति ।
Jain Education International
परियारसहजपणा, सदे वए चेव तिविह तिविहाय । उदारापउत्साही भाइया जस्स जा गुरुगा ||४७० || पुरुषेण स्त्री परिभुज्यमाना यं शब्दं करोति स परिचारशब्द उच्यते । तत्र यतना स्वाध्यायगुणनाऽऽदिका कर्तव्या । ( सद्दे वर चेव तिविह त्ति ) शब्दतो वयसा च सा स्त्री त्रिविधा । तद्यथा मन्दशब्दा मध्यमशब्दा, तीवशब्दा च । वयसा तु स्थविरा मध्यमा तरुणी च । (तिविहा यत्ति ) पुनरेकैका विविधा श्रपद्रावणिभर्तृका, प्रोषितभर्तृका. स्वाधीनभर्तृ का चेति तत्र पूर्वमपाच भर्तृकार्या विरायां स्थातव्यम् । तदसंभवे प्रोषितभर्तृकायां स्थविरायां, तदप्राप्तावपद्रावणप्रोषितभर्तृकारेच प्रथममध्यमय स्तत्तद्रूप मेण स्थातव्यम् । ततः स्वाधीनभर्तृकायां स्थविरायां मन्दश८३
परिबद्ध सिञ्जा
ब्दायां ततस्तस्यामेव मध्यमशब्दायां ततस्तीवशब्दायां त दभावे मध्यमतरुण्योरपि यथाक्रमं मन्दमध्यमतीव्रशब्दयोः स्थातव्यम् । अथवा-( जस्स जा गुरुग ति) यस्य साधोर्यो मन्दाssदिकशब्दो रोचते तेन या युक्ता सा तस्य गुरुरागात् गुरुका तेन च सर्वप्रयलेन तथा गुरुकलिया प्रतिबद्धः प्रतिश्रयः परिहर्तव्यः ।
श्रथवाऽयमपरः क्रम उच्यतेउदारण परिट्ठविया, पत्थ कन्ना सभोइया चेव ।
धेरी ममतरुणी, सहकरी मंदसदा य ॥ ४७१ || कन्याशब्दो बन्धानुलोम्यान्मध्ये श्रभिहित श्रादौ कर्तव्यः । ततः पूर्व कन्यायामपरिणीतायां तद्भावे अपद्रावणम कायां ततो भर्तृपरिष्ठापितायां दौर्भाग्यात्पत्या परित्यक्तायो तदलाभे प्रोषितभर्तृकायां स्थविरायां स्थातव्यं तदप्राशास्वेव शब्दकरी मन्दशब्दा च । चशब्दान्मध्यमशब्दा, तीव्रशब्दा चेति विधा । तत्र पूर्वे मन्दशब्दायां ततो मध्यमशध्दायां ततस्तीमशम्दयामपि स्थातव्यम् ।
"संह वए चेव तिविद्द तिविह त्ति" व्याख्यानयतिथेरी मज्झिम तरुणी, वरण तिविहति तत्थ एक्केका । तिव्वकरी मन्झकरी, मंदकरी वेव सहेणं ।। ४७२ ।। स्थविरा, मध्यमा, तरुणी, चेति वयसा त्रिविधा स्त्रीतप्रकैका त्रिविधा-तीराव्दकरी, मध्यमशब्दकरी, मन्दशव्दकरी पति शप्न त्रिविधा ।
अघ प्रतिबद्धादिषु चतुष्यपि या भाष्यकृता स विस्तरं यतना भोला तामेव निर्बुक्रिदेकगाथया संगृाsse.पासवणमत्तएणं, ठाणे अन्नत्थ चिलिमिलीरूवे । सज्झाए झाणे वा, आवरणे सदकरणे वा ॥ ४७३ ॥ कायिकीप्रतिबद्धे स्वाध्यायो, ध्यानं वा श्रावरणं वा कर्णयोः स्वगर्न विधेयम्। तथापि शब्दे या शब्दकरणं त या शब्दः कर्तव्यो यथा तयोः शब्द उपशाम्यति । अथाऽस्याश्च पश्चार्द्ध व्याचष्टे
"
बेराफर में वावि परिजिये बाहिरं च इअरं वा । सो तं गुणेड़ साहू, झाणसलद्वी उझाएजा || ४७४|| वैराग्यकरमुत्तराध्ययनादि । यद्वापि परिजितं स्वभ्यस्तं परावर्तमानमस्खलितमागच्छतीति भावः । तच्चाङ्गबाह्यं वा प्रज्ञापनाऽऽदि. इतरद्वा श्रङ्गप्रविष्टम् आचाराऽऽदि यद् यस्य साधी-रागच्छति स तत्सूत्रं तथा गुणयति यथा परिचारणशब्द न पते यस्तु ध्यानसन्धिसंपन्नः स ध्यानं ध्यायति । दोसु विलद्धि करणे, उदेइ तह वि सब करे सरं । जह लजियाथ मोहो, नासर जगर्गतकरणं वा ॥ ४७५!! द्वयोरपि खाध्यायभ्यानयोर्यः सापुरलब्धिकः स्वकर्णी - गयति तथाऽपि शब्दश्रवणे शब्द तथा कुर्यात् यथा तया र्लज्जितयोर्मोहो नश्यति किमेवं भो न पश्यसि त्वमस्मान व स्थितान् यदेवं चेष्टितानि पुरुषे ? | यद्येवमप्युक्तो न तिष्ठति ततो जनकान्तं कुर्वन्ति यथा पश्यत पश्य तभी इन्द्रदत्त ! सेोमशर्मन् ! अर्थविगुप्त इत्थमस्माकं पुर तो अपने द्वितीयभङ्गः ।
9
For Private & Personal Use Only
1
www.jainelibrary.org