________________
(३३२) पडिमट्ठाइ (ण) अनिधानराजेन्छः।
पडिमा प्रतिमास्थायी, स्था० ५ ठा० १ उ० । भितुप्रतिमाका- तिमा। [स्था०] [यवमध्या चन्द्रप्रतिमा 'जवमझवंदपडिमा' रिणि, स्था०७ ठा० । वृ०।
शब्दे चतु० भा० १४३०पृष्ठे व्याख्याता] यस्यां तु कृष्णप्रतिपपडिमंगी-प्रतिमाङ्गी-स्त्रीगरचनायाम, जिनप्रतिमानां सत्काऽ.
दि पश्चदश भुक्त्वा एकैकहान्या अमावास्थायामेकं, शुक्लपगीरचना क्रियमाणा दृश्यते, सा युक्तिमती,न वेति प्रश्ने,उत्त
तिपदि चैकमेव, ततः पुनरे कैकवृद्धया पूर्णिमायां पञ्चदश रम्-यद्यपि लोहितसंस्कारे किश्चिदपावित्र्यं श्रूयते तथाऽपि
भुङ्क्ते सा, बज्रस्येव मध्यं यस्यास्तन्वित्यर्थः।सा वजमध्या नामग्राहं निषेधाक्षरानुपलम्भादिदानींतनकाले स्थाने स्थाने
चन्द्रप्रतिमेति स्था०२ ठा. ३ उ०। प्रतिक्षायाम, प्रव० ६७ तथा प्रवृत्तिदर्शनाद् बहूनां पूजाकरणान्तरायप्रसङ्गाश्च सर्वः
द्वार । स्थाअभिग्रहप्रकारे, यथा मासाऽऽद्या भिक्षुप्रतिमा। थान निषेधः। १५ प्र० । सेन. २ उल्ला। .
ओघ स०। दश ध० स्था० श्राचा०। उत्ताशा० । व्य० । पडिमा-प्रतिमा-स्त्री०। सद्भावस्थापनायाम , दश० १ अ०। चत्तारि सेजपडिमानो परमत्ताओ। चत्तारि वत्यपडिमाबिम्बे, आव० ३ ० ।" पडिमा पडिबिवं।" पाइ० ना. ओ पामत्तायो। चत्तारि पायपडिमाओ परमत्तायो । चत्तारि २१७ गाथा । “जिपपडिमादसणेण पडिबुद्धं ।” दश०१ ठाणपडिमाओ पसत्ताओ। श्र०। (जिनप्रतिमाऽधिकारः सर्वोअप'चेइय' शब्दे तृ०भा०
स्था० ४ ठा० ३ उ० । (पृथक् पृथगेषां व्याख्या) १२०५ पृष्ठादारभ्योक्तः) प्रतिपत्ती, स्था।
तपोभेदाऽऽत्मिकाः प्रतिमा आहदो पडिमाओ पएणत्ताओ । तं जहा सुयसमाहिपडिमा
पंच पडिमाओ परमत्तायो। तं जहा-भद्दा, सुभद्दा, महाचेव, उवहाणपडिमा चेव । दोपडिमाओ परमत्ताो । तं जहा
भद्दा, सबओभद्दा, भदुत्तरपडिमा । विवेगपीडमा चेव, विउस्सग्गपडिमा चेव । दो पडिमाओ |
"पंच" इत्यादि व्यक्तं,नवरम्-भद्रा,महाभद्रा३,सर्वतोभद्रा पपत्ताओ। तं जहा-भद्दे चेव, सुभद्दे चेव । दो पडिमाओ
४ च द्विचतुर्दशभिर्दिनैः क्रमेण भवतीत्युक्तं प्राक् । सुभद्रा पएणत्ताओ। तं जहा-महाभद्दे चेव, सव्वतोभद्दे चेव । दो | त्वदृष्टत्वात् न लिखिता । सर्वतोभद्रा तु प्रकारान्तरेणाप्यु: पडिमाओ पामताओ । तं जहा-खुडिया चेव मोयपडिमा, च्युते । द्विधेयम-क्षुल्लिका. महती च । तत्राऽऽद्या चतुर्थामहल्लिया चेव मोयुपडिमा । दो पडिमाओ पन्नत्ताओ । तं
ऽऽदिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा भव
ति । अस्याश्च स्थापनोपायगाथा-"एगाई पंचंते, ठवियं म. जहा-जत्रमझ चेव चंदपडिमा, वइरमज्के चेव चंदपडिमा ।
ज्झे तु पाहमणुयंति । उचियकमेण य सेसे, जाण लहुं सब्ब(दो पडिमा इत्यादि) प्रतिमा प्रतिपत्तिः, प्रतिशेति यावत् ।
तोभदं ॥२॥” इति । पारणकदिनानि तु पञ्चविंशतिरिति स्थासमाधानं समाधिः प्रशस्तभावलक्षणः,तस्य प्रतिमा समाधि
पना। महती तु चतुर्थाऽऽदिना षोडशावसानेन षलवत्यधिकप्रतिमा दशाक्षुतस्कन्धोका द्विभेदा-श्रुतसमाधिप्रतिमा,सामा
दिनशतमानेन तपसा भवति । अस्या अपि स्थापनोपायगायिका अदिश्चारित्र समाधिप्रतिमा च । उपधान तपस्तत्प्रति
था-"एगाई सत्तंते, ठवियं मज्झे तु आदिमणुयंत । उचियमा उपधानप्रतिमा द्वादशभिक्षुप्रतिमा ('भिक्खुपडिमा'
कमेण य सेसे, जाण महं सव्वोभई ॥ १ ॥” इति । शदेऽस्या व्याख्या) एकादशोपासकप्रतिमाश्चेत्येवं रूपेति ।
पारण कदिनान्येकोनपञ्चाशदिति २ स्थापना । भद्रोत्तरप्रविवेचनं विवेकस्त्यागः, स चाऽऽन्तरायाणां कषायाऽऽदीनां, तिमा द्विधा-क्षुल्लिका, महती च । तत्राऽऽद्या द्वादशदिना बाह्यानां गणशरीरभक्तपानाऽऽदीनामनुचितानां तत्प्रतिप, विंशान्तेन पञ्चसप्तत्यधिकाऽऽदिशतप्रमाणेन तपसा भवति । सिर्विवेकप्रतिमा, व्युत्सर्गप्रतिमा, कायोत्सर्गकरण मेवेति । अस्याः स्थापनोपायगाथा-" पंचाई अनवते, ठवियं मज्झे भद्रा पूर्वाऽऽदिदिक्चतुष्टये प्रत्येकं प्रहरच तुष्टयकायोत्सर्गक- तु श्राहमणुयंति । उचियकमेण य सेसे, जाणह भद्दोत्तरं रणरूपा अहोरात्रद्वयमानेति। सुभद्राऽप्येवं प्रकारेणैव सम्भा
खुडं ॥१॥” इति । पारण कदिनानि पञ्चविंशतिरिति ३। व्यते, अद्दष्टत्वेन तु नोक्नेति महाभद्राऽपि तथैव. नवरमहो महती तु द्वादशाऽऽदिना चतुर्विशतितमान्तेन द्विनवत्यधि. रात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना सर्वतोभद्रा तु द- कदिनशतत्रयमानेन तपसा भवति । तत्र च गाथा-"पंचाश उदितु प्रत्येकमहोरात्रकायोत्सर्गरूपा अहोरात्रदशकम इऽऽगारसंते, ठवियं मज्झे तु श्राइमणुयंति । उचियकमेण य माणेति (क्षुद्रिका सर्वतोभद्रप्रतिमा ' खुड्डागसव्वोभद्द- सेसे, महई भदोत्तरं जाण ॥१॥” इति । पारण कदिनान्ये को. पडिमा' शब्दे तृतीयभागे ७५३ पृष्ठे गता ) मोकप्रतिमा प्र- नपञ्चाशदिति। उक्तः कर्मणां निर्जरणडेतुस्तविशेषः। स्था. स्रवणप्रतिमा, सा च कालभेदेन शुद्रिका (अस्यार्थः "खु- ५ ठा. १ उ. । “एगा अहम्मपडिमा।” धर्मप्रतिपक्ष भूत. ड्डिया" शब्दे तृतीयभागे ७५३ पृष्ठे गतः) महती च भव- स्त्वधर्मः, तद्विषया प्रतिमा प्रतिक्षा, अधर्मप्रधानशरीरा वा तीति । यत उक्तं व्यवहारे-"खुडियाणं मोयपडिमापडिवन्न अधर्मप्रतिमा, सा एका । (स्था) “एगा धम्मपडिमा।" स।" इत्यादि । इयं च द्रव्यतः प्रस्रवणविषया, क्षेत्रतो स्था०१ठा० । संथा । प्रवाश्राव० । धः। (एकादशो. ग्रामाऽऽदेहिः, कालतः शरांद निदाधे वा प्रतिपद्यते, पासकप्रतिमाः 'उवासगपडिमा' शदे द्वि० भा०१०६५ पृटे भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा तु प्रपञ्चिताः) (प्रकीर्णक विषयाः 'पढिमा' शब्दे वयते) षोडशभक्तन, भावतस्तु दिव्याऽशुपसर्गसहनमिति । एवं
अथ प्रतिमापालनरूपं जन्म संबन्ध्येव कृत्यं स्वातन्त्र्येणाऽहमहत्यपि, नवरं भुक्त्वा चेत्प्रतिपद्यते षोडशभक्केन समाप्य. ते.अन्यथा त्वष्टादशभक्तेनेति ।यवस्येव मध्यं यस्याः सा यव
विधिना दर्शनाद् ध्यानात्, प्रतिमानां प्रपालनम् । मध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्र- यासु स्थितो गृहस्योऽपि, विशुद्ध यति विशेषतः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org