________________
(३२६) परिपुदियया अभिधानराजेन्डः।
पमिबद्धसिज्जा पडिपुदियया-प्रतिपूर्णेन्द्रियता-स्त्री० । अविकलेन्द्रियता. पडिबद्धया-प्रतिबद्धता-स्त्री० । गाढसंबन्धे, तं०। रूपे शरीरोपसंपनेदे, व्य. १० उ० । बहुपरिपूर्णेन्द्रियतेति
पडिबद्धसरीर-प्रतिबद्धशरीर-वि० । दृढाषयवकाये यूनि, सू. नामान्तरमस्याः । दशा० ४ प्रा।
प्र०२श्रु०२०। पडिपूइय-प्रतिपूजित-त्रि० चन्दनाऽऽदिचर्चिते,शा०११०१०
पडिबद्धसिज्जा-प्रतिबद्धशय्या-स्त्री० । द्रव्यतो, भावतश्च प्रपडिपूयग-प्रतिपूजक-त्रि० । पूजाकारिणि, स. ३० सम०।
तिबद्धे उपाश्रये, वृ०। पडिपेहिता-प्रतिपिधाय-अव्य० । स्थगित्वेत्यर्थे, सूत्र. २ श्रु. नो कप्पइ निग्गंथाणं पडिबद्धसेज्जाए वत्थए ॥३१॥ २०। (नावं मृत्तिकाऽऽदिना प्रतिपिदधाति इति 'णईसंता
अस्य संबन्धमाहर'शले चतुर्थभागे १७४५ पृष्ठे उक्तम् )
इति ओहविभागणं, सेज्जा सागारिका समक्खाया। पडिप्फद्धि (ण)-प्रतिस्पर्धिन्-त्रि। "अतः समृद्धयादौ तं चेव य सागरियं, जस्स अदूरे स पडिबद्धो ॥ ४४५॥ वा"॥१॥४४॥ इति वा दीर्घः । 'पडिप्फद्धी। पाडिप्फद्धी।'
[इति ] एवमोधेन विभागेन व सागारका सागारिकपरोत्कर्षाभिकाइक्षिणि शत्रौ, प्रा०१ पाद ।
युक्ता शय्या प्रतिश्रयापरपर्याया समाख्याता, तदेव सागारिपडिप्फलिअ-प्रतिस्फलित-त्रि० । स्खलिते, " खलियं पडि. कं यस्योपाश्रयस्यादुरे श्रासने, स प्रतिबद्ध उच्यते ॥४४५॥ प्फलिअं।" पाह. ना. २४५ गाथा।
तत्र निर्ग्रन्थानामवस्थानमनेन प्रतिषिध्यते अनेन संबन्धेनापडिबंध-प्रतिबन्ध-पुं० । प्रतिघातरूपे प्रमादे, नि० १ शु. ३
ऽऽयातस्याऽस्य सूत्रस्य व्याख्या-नो कल्पते निर्ग्रन्थानां प्र
तिबन्धशय्यायां द्रव्यतो, भावतश्च प्रतिबद्धे उपाश्रये वस्तु वर्ग ४ अ०। विधाते, शा. ११०१०। श्रासने, श्राव.
मिति सूत्रार्थः। ३० शय्यातराऽऽदिवस्तुषु, पश्चा०१७विव०। श्रभिष्व.
अथ नियुक्तिविस्तरःले, मा० १ १०५१० । प्रश्न ।
नाम ठवणा दविए, भावम्मि चउव्विहो उ पडिबद्धो । नत्थि णं तस्स कत्थइ पडिबंधे । से पडिबंधे चउबिहे
दबम्मि पहिवंसो, भावंम्मि चतुनिहो भेदो ॥४४६ ।। परमत्ते। तं जहा-अंडए इवा, पोयए इवा, उग्गहिए इ वा,
नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधःप्रतिबद्धः। तत्र नापग्गहिए इ वा । जंणं जंणं दिसं इच्छइ तं गं तं णं मस्थापने गतार्थे । द्रव्यतः पुनरयम्-पृष्ठवंशो बलहरणं स दिसं अपडिबद्धे ।
यत्रीपाश्रये गृहस्थगृहेण सह संबद्धः स द्रव्यप्रतिबद्ध उ. (नत्थि इत्यादि) नास्ति तस्य भगवतो महापद्मस्यायं पक्षो च्यते । भावे तु चिन्त्यमाने चतुर्विधो भेदो भवति । यदुत कुत्रापि प्रतिबन्धः स्नेहो भविष्यतीति । (अंडर इव
तद्यथात्ति) एडजो हंसाऽदिर्ममायमित्युल्लेखेन वा प्रतिबन्धो भ. पासवणठागरूवे, सद्दे चेव य हवंति चत्तारि । पति । अथवा-अण्डकं मयूर्यादीनामिदं रमणकं मयूराऽऽदेः दव्वेण य भावेण य, संजोगे होइ चउभंगो ॥ ४४७॥ कारणमिति प्रतिबन्धः स्यादिति, अथवा-अण्डज पट्टसूत्र
प्रस्रवणे, स्थाने, रूपे शब्दे चेति चत्वारो भेदाः, तत्र यस्मिजमिति था। पोतजो हस्त्यादिरयमिति वा प्रतिबन्धः स्यात् ।
न् साधूनां स्त्रीणां वा कायिका भूमिरेका सा प्रनयणप्रतिअथवा-पोतको बालक इति वा। अथवा-पोतकं वसमिति
बद्धा । यत्र पुनरेकमेवोपदेशनस्थानं स स्थानप्रतिबद्धः। यत्र या प्रतिबन्ध: स्यात् । श्राहारेऽपि च विशुद्ध सरागसंयमव
स्थितैभाषाभूषणरहस्यशब्दाः श्रूयन्ते, स शब्दप्रतिबद्धः। तत्र तःप्रतिबन्धः स्यादिति दर्शयति-(उग्गहिए व त्ति) प्रव
द्रव्येण च भावेन च संयोगे चतुर्भश्री भवति । तद्यथागृहीतं परिवेषणार्थमुत्पाटितं, प्रगृहीतं भोजनार्थमुत्पाटित
द्रव्यतो नामकः प्रतिबद्धो, न भावतः१, भावतो नामकः प्र. मिति । अथवा-अवग्रहिकमित्यवग्रहोऽस्यास्तीति वसतिपी
तिबद्धो, न द्रव्यतः, एको न द्रव्यतो, न भावतः ३, एको ठफलकाऽदि, श्रीपग्रहिकं वा दण्डकाऽऽदिकमुपधिजात
द्रव्यतोऽपि, भावतोऽपि४।। म् । तथा-प्रकर्षेण ग्रहोऽस्येति प्रग्रहिकमैधिकमुपकरण
एवं चतुर्भङ्गन्यां विरचितायां विधिमाहपात्राऽऽदीति । अथवा अण्डजे वा पोतजे वेत्यादि व्याख्येयम् । इकारस्त्वागमिक इति । (जं जं ति) यां यां दिशं,
चतुत्थपदं तु विदिन, दन्चे लहुगा य दोस आणादी। णामेति वाक्यालगरे । तुशब्दो पाऽयं तदर्थ एव इच्छति संसदेण विबुद्ध, अहिकरणं सुत्तपरिहाणी॥ ४४८॥ तदा विहर्तुमिति शेषः । ता तां दिशं विहरिष्यतीति संबन्धः।
चतुर्थपदमत्र वितीर्णमनुज्ञातं, चतुर्थभङ्गवर्तिनि प्रतिथये स्था०६ ठा० । कल्प० । सूत्रः । व्याप्ती, अविनाभावे, रत्ना०
स्थातव्यमित्यर्थः । द्रव्यप्रतिवद्धे तिष्ठतां चत्वारो लघुकाः, ६ परि०ा वेधने, सूत्र० ११० ३ १०२ उ० ।
आशाऽऽदयश्च दोषाः। साधूनां संबन्धिना आवश्यकनिषेधिपडिबंधणिराकरण-प्रतिबन्धनिराकरण-न०।साधुशय्यात. कीप्रभृतिना संशब्देन विबुद्धेषु गृहस्थेष्वधिकरणं भवति । रयोर्योऽत्यन्तोपकारकभावेन स्नेहस्तनिरासे , पश्चा० १७
अथाऽधिकरणभयानिस्संचारास्तूपणीकाश्चाऽऽसते, ततः विव।
सूत्रार्थपरिहाणिः। पडिबद्ध-प्रतिबद्ध-त्रि.। संरुद्धे, प्रश्न. ३ श्राय द्वार । व्य.
प्रधाऽधिकरणपदं व्याख्यानयतिपस्थिते. पश्चा०१३ विव० । संथा।
आऊ जोवण वणिए, अगणि कुटुंबी कुकम्म कुम्मरिए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org