________________
(१२७) पडिबडसिज्जा अनिधानराजेन्डः।
पडिबडसिज्जा तेणे मालामारे, उम्भामगे पंथिए जंते ॥ ४४६॥
स्थित एव करोति वन्दनकं, स्तुतीश्च हृदयेनैव प्रयच्छ
ति । यद्वा-यदा ते गृहस्थाः प्रभाते स्वयमेवोत्थिताः तदा अस्या व्याख्या प्राण्यत्-साधूनां गृहस्थानां च सधं विना
आवश्यकं कुर्वन्ति । (विंधण दुगम्मि ति) परावर्तयतां यत्र असंखडशब्देन विबुद्धाः स्त्रियः (आउ त्ति)अकायाऽऽहरणार्थ
सूत्रे अर्थे वा रात्री शङ्कितं तस्य चिहं तमभिशानकरणंबजन्ति । (जोवणं ति) रथकाराऽदयः शकटे गवादीन् योज
यथा अमुकस्मिन्नने श्रुतस्कन्धे अध्ययने उद्देशके वा इदं यित्वा काष्ठाऽदिहतोरटवीं गच्छेयुः वणिजो घृतकुतुपाऽऽदि
शङ्कितमस्तीति तत्सर्व दिवा प्रश्नायत्वा निःशङ्कितं कुर्वन्ति । कंगृहीत्वा प्रामान्तरं व्रजन्ति । (अगणि त्ति)लोहकाराऽऽदय
तथाउत्थिता अम्रिप्रज्वालनाऽऽदिककर्मणि लगन्ति । कुटुम्बिनो ह- जणरहिए वुजाणे, जयणा भासाए किमुय पडिबद्धे । लाऽऽदीन् गृहीत्वा क्षेत्राणि गच्छन्ति ।कुकर्मणो मत्स्यगन्धे
दढतरसरऽणुप्पेही, न य संघाडेण परिवते ।।४५३।। बागुरिकाऽऽदयो मत्स्याऽ द्यर्थ गच्छन्ति । कुत्सितो मारणीयसवस्यातीव वेदनोत्पादकत्वाभिन्द्यो यो मारो मारणं स वि
यदि तावज्जनरहितेऽप्युद्याने वसतां रात्री भाषायां यतचते येषां ते कुमारिकाः, सौकरिका इत्यर्थः। तेऽपि स्वकर्मणि
नामात्रं चतुष्पदपक्षिशरीसृपाऽऽदयो जन्तवो विबुध्यन्तामिलगन्ति । स्तेनःप्रभातमिति कृत्वा पन्थानं धावन् गच्छेत् मा.
तिकृत्या, ततः किं पुनद्रव्यप्रतिबद्धे प्रतिधये, तत्र सुतरां
यतना कर्तव्येति भावः यस्तु दृढतरस्वरो वृहता शब्देन लाकारः करण्डं गृहीत्वा पारामं गच्छति उझामका पारदा
भाषणशीलः स वै रात्रिकं स्वाध्यायमनुप्रेक्षया करोति, म. रिकः स लब्धसंकेत उग्रामिकां गृहीत्वा पलायेत् । पथिको
नसैवेत्यर्थः। येऽपि च साधवो न दृढतरस्वरास्तेऽपि सहा. बुद्धः पथि प्रवर्तते यान्त्रिका विबुद्धाः सन्तो यन्त्राणि वाह
टकेन न परिवर्तयन्ति, किंतु पृथग्, गतः प्रथमो भगः । यन्ति । यस्मादेते दोषास्तस्मात्पुरुषेष्वपि न स्थातव्यम् ॥
अथ द्वितीयभनभावतः प्रतिबद्धो न द्रव्यत इत्येवंलक्षणं अथाधिकरणभयातूष्णीकास्तिष्ठन्ति तत एते दोषाः- निरूपयति
आसज निसीही वा,सज्झायं न करिति मा हु बुज्झेजा। भावम्मि उ पडिबद्धे,चउरो गुरुगा य दोस आणाऽऽदी। तेणासंकालग्गण, संजमायाएँ भाणादी ॥४५०॥ ते वि य पुरिसा दुविहा, भुत्तभोगी अभुत्ता य ॥४५४ । मा गृहस्था विबुध्यन्तामिति कृत्वा "श्रासज" इति श- भावे भावतः प्रतिबद्ध प्रतिश्रये तिष्ठतां चतुर्गुरुकम् श्रापं नोचरन्ति मासलघु, नैधिकी वा न कुर्वन्ति पश्चरा- शाऽऽदयश्च दोषाः । ये पुनस्ते भावप्रतिबद्धे वसन्ति ते पुरु. त्रिन्दिवानि, स्वाध्यायं सूत्रपौरुषीं न कुर्वन्ति मासलघु, श्र- षाः साधवो द्विविधाः । केचिद् भुक्तभोगिनो ये स्त्रीभोगान् र्थपौरुषीं न कुर्वन्ति मासगुरु, सूत्रं नाशयन्ति चतुर्ल बु, अर्थ भुक्त्वा प्रवजिताः, केचित्तु अभुक्नभोगिनः कुमारप्रवजिताः। नाशयन्ति चतुर्गुरु । एतेन सूत्रपरिहाणिरिति पदं व्याख्यात- एषा पुरातनी गाथा। म्। तथा-साधूनामावश्यकीशद, पदनिपातशब्दं वा श्रुत्वा ते
अथास्या एव व्याख्यानमाहगृहस्थाः स्तेनोऽयमित्याशङ्कया साधुना समं युद्धाय लगेयुः, भावम्मि उ पडिबद्धे, पन्नरससु पदेसु चउगुरू होति । ततश्च युध्यमानयोः संयमाऽऽत्मभाजनानां विराधनाऽऽदयो
एक्केक्काउ पयाओ, हवंति आणाइणो दोसा ॥४५॥ दोषाः, यत एवमतो द्रव्यप्रतिबद्धायां वसती न स्थातव्यम् ।
भावप्रतिबद्ध चतुर्भिः प्रश्रवणाऽऽदिभिः पदैः षोडश भक्ता द्वितीयपदे तिष्ठेयुरपि
कर्तव्याः । तद्यथा-प्रश्रवणप्रतिबद्धः, स्थानप्रतिबद्धो, रूपप्र. अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए ।
तिबद्धः,शब्दप्रतिबद्धश्च * । इत्यादि । अत्र प्रथमभङ्गादारभ्य गीयत्था जयणाए, वसति तो दव्वपडिबद्धे ॥४५॥ पञ्चदशसु पदेषु च चतुर्गुरवः प्रायश्चित्तम् । प्रादेशान्तरेण अध्वनिर्गताऽऽदयः त्रिःकृत्वः श्रीन वारान् द्रव्यती भावतो था प्रथमे भने चत्वारः चतुर्गुरवः, चतुर्णामपि पदानां तवा प्रतिबद्धमुपाश्रयं मार्गयित्वा यदि न लभन्ते ततो गी- पाशुद्धत्वात् । द्वितीये भने त्रयश्चतुर्गुरवः,त्रयाणां पदानां तत्रातार्था यतनया द्रव्यप्रतिबद्ध वसन्ति ।
ऽशुद्धत्वात्। एवमनया दिशा यत्र भने यावन्ति पदान्यविशुयतनामेवाSS
खानि तत्र भवेयुश्चतुर्गुरवः एकैकस्माच पदाङ्गकादाबाss. पापुच्कण आवासिय,आसज निसीहि वा य जयणाए ।
दयो दोषाः । यस्तु षोडशो भङ्गः स चतुर्वपि पदेषु शुद्ध इति
न तत्र प्रायश्चित्तम् । वेरत्ती आवस्सग जो जाहे चिंधण दुगम्मि ॥४५२।।
प्रश्रवणाऽऽदीनामेवान्योऽन्यसंभवमाहयदा कोअप साधुः कायिकभूमौ गन्तुं गच्छति तदा
ठाणे नियमा रूवं, भासासहो य भूसणा भइयो। द्वितीयं साधुमापृच्छ ध निर्गच्छति,स च द्वितीयः स्पृष्टमात्रएवोत्थाय दण्डकहस्तो द्वारे तिष्ठति यावदसौ प्रस्याग
काइयठाणं नत्थी, सद्दे रूवे य भय सेसे ॥४५६॥ रुकृति, एषा प्रापृच्छयतना । आवश्यकीम् "आसज्ज"
यत्र साधूनां स्त्रीणां चैकमेयोपवेशनस्थानं तत्र नियमात् शब्द, नैषेधकीं च यतनया यथा गृहस्था न शुरवन्ति
परस्परं रूपमवलोक्यते भाषाशब्दश्च श्रूयते, भूषणशब्दवैरात्रिकवेलायामपि यः पूर्वमुत्थितस्तेन द्वितीयः साधु- स्तु भाज्यः साभरणानां स्त्रीणां भवति, इतरासां न भवयतनया हस्तेन स्पृष्ट्वा प्रतिबोधयितव्यः, स च स्पृष्टमात्र
तीत्यर्थः। कायिकी प्रस्रवणं,तस्य स्थानं नास्ति,लोकजुगुप्तिएव तूणीभावेनोत्तिष्ठति । ततो द्वावपि कालभूमौ गत्वा
ततया कायिकीभूमावुपवेशनाभावात् भाषाभूषणशब्दरूपावैरात्रिक तनया गृह्णीतः। यथा-पार्श्वस्थितोऽपि न शृणी- णि तु भवन्तीतिभावः । शब्दरूपे च शेषाणि भज विकल्पय । ति आवश्यकं यो यदा यत्र स्थितो विबुध्यते स तदा तन । • पुस्तके पाठत्रुटितो विभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org