________________
(३२५) पनिपुणा अन्निधानराजेन्द्रः।
पमिपुलवीरिय कार्य तदादिर्यस्य तनिषेधादेः स तथा, स एव हेतुर्निमित्तं पडिपुच्छणीय-प्रतिप्रच्छनीय-त्रि० । असकृत्प्रच्छनीये, रा०। कार्यान्तराऽऽदिहेतुः, तस्मात् कार्यान्तरादिहेतोः, द्वितीया- | ... याः पञ्चम्यर्थत्वात् । निर्दिष्टोपदिष्टा, समयकेतुभिः प्रकाशक
पडिपुच्छमाण-प्रतिपृच्छत-त्रि० । पुनः पुनः पृच्छति, प्रा. तया प्रवचनचिह्नभूतैरिति गाथार्थः ॥ ३०॥
चा०१ श्रु०४ १०२ उ०। कार्यान्तराऽऽदिहेतूनेव दर्शयन्नाह
पडिपुच्छा-प्रतिपृच्छा-स्त्री०। प्रति पुनरपि पृच्छा प्राग्नियुक्नेकजंतरे ण कज्जं, तेणं कालंतरे व कज्जति ।
न कार्यकरणकाले प्राग्निषिद्धेन वा पुनः प्रयोजनतः कर्तु
कामेन गुरोः प्रच्छनं प्रतिपृच्छा। पश्चा०१२ विव०।जीताभ। अग्लो वा तं काहिति, कयं व एमाइया हेऊ ॥ ३१ ॥
विशे० पृच्छा प्रश्नस्तस्याः प्रतिवचनं प्रतिपृच्छा । व्य०२ उ०। प्रतिपृच्छां कुर्वतः शिष्यस्य गुरुः कदाचित्कार्यान्तरं प्रा- स्था०। श्रा०म०। श्रादिष्टस्य कार्यस्य करणकाले पुनः प्रगादिष्टकार्यादपरकार्यम् । अथवा-न कार्य नास्ति प्रयोजनं, च्छने, वृ०१ उ० २ प्रकः । एष सामाचारीभेदः प्रतिपृतेन यत्कार्यमादिष्टमासीत् । कालान्तर वाऽवसरान्तरे वा, च्छनाशब्देन दर्शितः । प्रा०म०१ अ०। शङ्कितस्य विनाऽधुनैव कार्य विधेयम् । वाशब्दो विकल्पार्थः । अन्यो वा स्मृतस्य गुरोः पुनः प्रतिपृच्छायाम्, एष खाध्यायभेदः। आदिष्टादपरः साधुः, तत्प्रागादिष्टं कार्यम् , करिष्यति, कृतं प्रा० चू० १०। वा विहितं वा तदन्येनेति त्वमास्स्वेत्यादिशेत् । एवमादय एवंप्रभृतयो गुरुविकल्पाः | आदिशब्दादधिकृतकार्यस्यैव
पडिपुरम-प्रतिपूर्ण-त्रि० । अन्यूने, शा०१ श्रु०१०। रा। विशेषो गृह्यते। हेतवः, कारणानि भवन्ति । प्रतिपृच्छायाः
स०। नि० । स्वप्रमाणेनाहीने, जी०३ प्रति०४ उ०। अन्यूकरण इति शेषः। इति गाथाऽर्थः॥ ३१॥
नातिरिक्रमाने, राका सर्वाऽवयवसंपन्ने, कल्प०१ अधि०३ अहवा वि पवित्तस्सा, तिवारखलणाएँ विहिपओगे वि।
क्षण । “पडिपुन्नपाणिपायसुकुमालकोमलतलेहिं ।" प्रति
पूर्णस्य पाणिपादस्य सुकुमारकोमलानि अत्यन्तकोमलापडिपुच्छण त्ति नेया, तहि गमणं सउणवुड्डीए ॥३२॥
नि तलानि येषां ते। कल्प०१ अधि०३क्षण। अत्र किरणाअथवाऽपीति प्रतिपृच्छायां हेतोः प्रकारान्तरत्वसूचनार्थः।। वलीकारेण प्रतिपूर्णानां पाणिपादानाम् इति योगो लिखितः। प्रवृत्तस्य चिकीर्षितकार्यकरणाय गमने व्यावृत्तस्य सतः सतु चिन्त्यः। "द्वन्द्वश्च प्राणितूर्यसेनानानाम् ।" २।४।२॥ साधोत्रिवारस्खलनायां त्रीन् वारान् यावत्तत्प्रतिहतौ स- इति सूत्रेणावश्यमेकवद्भावात् । सकलस्वांशयुक्ततयोत्पन्नत्याम्, दुनिमित्तादिति गम्यम् । विधिप्रयोगेअप दुर्निमि- त्वात् । भ०६ श०३१ उ०।स्वरूपतः पौर्णमासीचन्द्रवत् । तप्रतिघातविधिश्व प्रथमस्स्खलनायाम्-अष्टोच्वासप्रमाणः स्था०६ ठा०। दशा। श्री० अंशेनापि स्वकीये समस्तककायोत्सर्गो, द्वितीयायां तु तद्विगुणः, तृतीयायां संघाटक- लोपेते, उत्त० ११० षोडशकलाभिर्युक्त, उत्त०११ अ०। ज्येष्ठकरणपश्चात्करणमित्यादिलक्षण इति। प्रतिपृच्छना उक्त- विषयादिभ्यो विरक्तत्वेनाऽखरडे, उत्त० ३२ अ०। अपवर्गनिरुक्ला । इति एषा सामाचारी, ज्ञेयाऽवसेया । विधेयतयेति प्रापकगण ते केवलज्ञाने, श्राव. ४० । ध।भाधनशेषः । प्रतिपृच्छोत्तरकालं च (तर्हि ति) तत्र विवक्षितका- धान्याऽदिपदार्थभृते, उत्त०२ १०। आव० । हीनाधिकाक्षयसिद्धिस्थाने , गमनं गतिः, कार्यम् । शकुनवृद्धया सनि- राभावात् । श्रा० म० १ ० । दश । विशे। सूत्रतो बिन्दुमित्तवर्द्धनेन शुभशकुने सतीत्यर्थः । इति गाथार्थः ॥ ३२॥ मात्राऽऽदिभिरन्यूने अर्थतोऽध्याहाराऽऽकाङ्गादिरहिते गुणप्रतिपृच्छायामेव मतान्तरमाह
वत्सूत्रे,अनुशअल्पग्रन्थत्वाऽऽदिभिःप्रवचनगुणैः संशुद्ध मार्गे, पुव्वणिसिझे अप्लो, पडिपुच्छा किल उवहिए कज्जे । औ० । निरवयवतया सर्वविरत्याख्ये मोक्षगमनैकहेता, एवं पि नत्थि दोसो, उस्सग्गाईहि धम्मठिई ॥ ३३॥
सूत्र. १ १० ११ अ० । “पडिपुससव्वमंगलभेप्रसमा. पूर्वनिषिद्धे प्राक्कालनिवारिते गुरुणा क्वचिच्चिकीर्षितकार्ये
गमे।" प्रतिपूर्णा एव प्रतिपूर्णका न तु न्यूना एवंविधा विषयभूते, अन्ये अपरे सूरयः, प्रतिपृच्छा कार्येत्याहुः। किले
ये सर्वमङ्गलभेदा मङ्गलप्रकाराः सकलकल्याणप्रकाराः तेषां त्याप्तप्रवादसंसूचनार्थः । कदेत्याहुः१, उपस्थिते प्राप्तकरणा
समागमः सङ्केतस्थानमिव, यथा सङ्केतस्थाने सङ्केतकारिवसरे, कार्ये पूर्वनिधारितप्रयोजने, प्रार निवारितमपि क
यो जना अवश्यं प्राप्यन्ते, तथा तस्मिन् कलशे रहे अवश्य थश्चिदनुजानीयादिति कृत्वा । ननु यत् पूर्वमनुचितत्वेन नि
सर्वे मङ्गलभेदाः प्राप्यन्ते इति भावः। कल्प०१ अधि०३ क्षण । षिद्धं तदेव पुनरनुजामतः कथं न दोषोऽनौचित्यस्य नादव. पडिपमघोस-प्रतिपूर्णघोष-न ।गुरुवत्सम्यगुदात्ताऽऽदिघोषैरस्थ्यादेत्याशङ्कयाऽऽह-एवमप्यनेनापि प्रकारेण निषिद्धस्या- विकले,ग०२ अधिः। प्रा०म० । तथाविधे गुणवत्सूत्रे,यद्धि नुशालक्षणेन,नास्ति न भवति,दोषोऽनुचितानुशालक्षणः। यत उदात्ताऽऽदिघोषैः परावर्तनाऽऽदिकाले उच्चारयति । विशे। उत्सर्गाऽदिभिरुत्सर्गापवादाभ्याम् । श्रादिशब्दः स्वगतभेद- अनु। संसूचक इति बहुवचनं व्याख्यातम् । धर्मस्थितिधर्मव्यव.
पडिपुष्पभासि(ण)-प्रतिपूर्णभासिन्-त्रि० । अस्खलितास्था। तथाहि-यदेवोत्सर्गतो निषिद्धं,तदेव तत्कालोत्पन्नका. रणान्तरापेक्षयाऽपवादतो विधेयं स्यात् । आह च-"उत्पद्यते
हीनाक्षरार्थवादिनि, सूत्र. ११० १४ श्रा हि साबस्था,देशकालामयान् प्रति।कार्य यस्यामकार्य स्या- | पडिपुष्पवारिय-प्रतिपूर्णवीर्य-पुं० । वीर्यान्तरायस्य निःशेषतः त्,कर्मकाय तु बजयेत् ॥१॥” इति गाथार्थः ॥३३॥ उक्ता प्रति- । क्षयात् निःशेषवीर्यशालिनि तीर्थकृति," से वीरिएणं पडिपृच्छा । पश्चा०१२ विव०गला पाचू ध०। उत्तका अनु। पराणवीरिए,सुदंसणे वा णगसब्बसेडे।"(६)सूत्र०११०६अ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org