________________
परिगीयता
।
त्यनीकता पञ्चविधा ज्ञानविषया तथथा ग्राभिनियोधि कज्ञानमशोभनं यतस्तदयगतं कदाचित्तथा भवति कदाचि दन्यथेति । श्रुतज्ञानमपि शीलविकल्पस्याऽकिञ्चित्करत्या
दशोभनमेव । श्रवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु । मनः पर्यायशानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनम् । केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमये केवलवादशोभनमिति भाव ४० पदिशीत-मत्यनीकत्व-न अनिष्टा रणे कर्म कर्म परिणीयवंद- प्रत्यनीकवन्दन न० आहारस्य उ काले, णीहारुभयो य होइ पडिणीए ।" श्राहारस्य, नीहारस्य वा, उभवस्य मूत्रपुरीषलक्षणस्य काले यत्र वन्दते तत् प्रत्यनी कम्, इति लक्षणलक्षिते सप्तमे वन्दनदोषे, बृ० ३ उ० । ध० । श्रा० चू० 1
1"
पडिप्पत्त-प्रतिज्ञप्त–त्रि० । वैयावृत्यकरणाऽऽद्यर्थे परैरुक्ले, श्रा
चा० १ श्र० ८ श्र० ५ उ० ।
पटिया प्रतिज्ञा स्त्री० | ऐहिकामुष्मिकरूपायां प्रतिज्ञायाम, [ष०१०१००| प्रकरणं यत् स्वयं प्रतिज्ञातं तदस्यो संपाद्विधेयमिति उक्रं चांगुणीयजननी जन नीमिव स्वा-मत्यन्तशुद्धयामनुवर्तमानाम् । तेजस्विनः सुमनपि संत्यजन्ति सत्यवतव्यसनिनो न पुनः प्रतिशा म् ॥ १ ॥ " आचा० १० २ श्र० ५ उ० । पडितत सिद्धत - प्रतितन्त्रसिद्धान्त पुं० । स्वस्वशास्त्रसिद्धे परतन्त्राऽसिद्धे सिद्धान्तभेदे, वृ० ।
"
( ३२४ )
अभिधानराजेन्द्रः ।
जो खलु सर्ततसिद्धो न य परतंते सो तु पडिर्ततो । निचमनिचं सव्वं नियानि च इवाइ ।। १८५ ॥
यः खल्वर्थः स्वतन्त्रसिद्धो, न च परतन्त्रेषु स प्रतितन्त्रसिद्धामतः। यथा-सन्तीति नित्यं सांख्यानां सर्वमनित्यं क्षणिकादिनां, सर्व नित्यानित्यमातानामित्यादि । ०१०१० यथा-सांख्यानां नाऽसत श्रात्मलाभो, न च सतः सर्वथा विनाश इति सूत्र० १४० ११ श्र० । पडितपण- प्रतितर्पण - न० । संविग्ने तप्यति अनुतपने,
व्य० ७ उ० ।
पडितप्पिय प्रतितर्पित त्रि० । भक्तपानप्रदानाऽऽदिना सोपष्टभीकृते व्य० १ ० विनयाऽऽहारोपध्याऽऽदिभिः प्रत्युप कृते, स० ३० सम० । पडितप्पियसाहु-प्रतितर्पितसाधु त्रि० । प्रतितर्पिता भक्लपानप्रदानादिना सोपष्टम्भीकृताः साधवो येन सः साधूपएम्भं कृतवति, श्री० ।
1
पडिति पतिति स्त्री० मरणे ०५४०।
परिषद्ध - पतिस्तब्ध - धन उत्त० १२०
पडिथिर - देशी - पुं० । सदृशे दे० ना० ६ वर्ग २० गाथा । पडिदिसा - प्रतिदिश् - स्त्री० । विदिशि, स्था० ४ ठा० ३ उ० । पडिदुर्गुछय-प्रतिजुगुप्सक त्रि० श्रप्रासुकोदकपरिहारिणि,
सूत्र० १० २ श्र० २ ३० ।
-
Jain Education International
परिपुरलगा
परिदुवार प्रतिद्वार न० स्थूलद्वारापान्तरालपनि लघु
- ।
-
द्वारे, प्रशा० २ पद । स० । द्वारं द्वारं प्रतीत्यर्थे, प्रश्न० ३ आश्र० द्वार । रा० ।
पडिदुवारदेसभाग- प्रतिद्वारदेशभाग - पुं० । द्वारदेशभागं प्रतीत्यर्थे श्र० रा० ।
,
पडिपंथ - प्रतिपन्थ - पुं० । प्रतिकूलत्वे, सूत्र ०१ श्रु०३ श्र० १० । परिपक्ख प्रतिपक्ष पुं० भूपते. स्वा०४ डा० १४० । परिपह प्रतिपथ पुं० प्रतिकूलः पन्थाः प्रतिषथः । अप्रेतनमार्गत्यागेन पश्चान्मार्ग, उत्त० २७ श्र० । श्राचा० । निषिपथि, यथा सचित्तपृथिव्यां गच्छति, नि० चू० १३० । पडिपाय- प्रतिपाद- पुं० । मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादे, रा० ।
॥
पडिपिंडिन - देशी - न० । प्रवृद्धे, दे० ना० ६ वर्ग ३४ गाथा । परिपुच्छण प्रतिप्रच्छन- न० शरीरादिवार्ताप्रश्ने ०१ ० [१] [अ०] पूर्वीततस्य पृच्छायाम् नि० ० १०३० परिपुरणा-प्रतिदृष्छा श्री० [पृछा प्रश्नस्तस्याः प्रति वचनं प्रतिपृच्छा । वृ० ४ उ० । सूत्रार्थयोः शरीरवार्ताया वा प्रतिप्रच्छुने, बृ०४ उ० | उत्त० । स्था० । प्रतिपृच्छना - गुरोः पुरतः सन्देहप्रच्छने, उत्त० २६ श्र० । श्र० । स्वाध्यायभेदे, उत्त० ।
-
अस्याः फलम् - श्रथ गृहीतवाचनेन पुनः संशयाऽऽदौ पुनः प्रच्छनं प्रतिपृच्छति श्रतस्तत्फलं प्रश्नपूर्वकमाह
परिपृच्छयाए से भंते! नीवे किं जगाया है। पदिपुच्छगयाए णं सुत्तत्थतदुभयाई विसोहेइ, कंखामोहणिज्जं कम्मं ।। २० ।।
हे स्वामिन ! प्रतिममया पूर्वाधीनस्य सूत्राऽऽदेः पुनः मनेन जीवः किं जनयति ? प्रतिमनया सूत्रार्थतदुभयानि दिशोधयति सूत्रार्थयोः संशयं निवार्य निर्मलत्यं पि धत्ते । तथा काङ्क्षामोहनीयं कर्म व्युच्छ्निति, काङ्क्षाशब्देन संदेहः, काङ्क्षया सन्देहेन मोहनं काइक्षामोहनं, तत्र भवं काक्षामोहनीयम् एतत्कर्म विशेषेणाऽपनयति इदमि त्थं तत्वम्, अथवा इदमित्थं, नास्ति वा इदं मम अध्ययनाय योन्यमित्यादि घटना काइला बाड़ा तमेव मोहनी कर्म अनमिनहिकमिध्यात्वरूपं तत् विनाशयति ॥२०॥ उत्त० २६० नं० ॥ गुरुनियोगे पुनः प्रवृत्तिकाले गुरोः प्रच्छना प्रतिप्रमादादिना कार्यकाले पुनर्गुरुप्रतिपृच्छारूपे सामाचारीभेदे पञ्चा० ।
अथ प्रतिपृच्छामाह
पडिपुच्छणा उ कज्जे, पुव्वणिउत्तस्स करणकालम्मि | कर्जतरादिहे विधिद्वा समयके ऊहिं ।। ३० ।।
प्रतिच्छायाः करणं प्रतिमना पुनः, तुशब्दः पुनरर्थः, कार्ये प्रयोजने, पूर्वनियुक्तस्य पूर्वकाले गुरुभिर्व्यापारितस्य सतः निर्दिशति योगः कवेत्याह- करकाले विधानाय सरे, कस्मादेतदेवमित्याह - कार्यान्तरं प्रागुपदिष्टकार्यादन्यत्
For Private & Personal Use Only
www.jainelibrary.org