________________
पक्किमण
पौषधे पूर्वेभ्यः स्वार्थमादाराऽऽदे हरथमार्थ कारविध्ये इत्यादि ध्यायतः पञ्चमोऽतिचारः । पाठान्तरं धा- ( प्रोयणाभोयत्ति ) भोजने श्राहारे, उपलक्षणत्वात् देहसत्काराऽऽदी श्रोग-उपभोगः कदा पोषक पूर्वी भविष्यति येनास्या दि तत्परतेति पञ्चमा । एवं पचनिरतिचारैः पविधिविपरीत वैपरीत्ये सति " तइए " इत्यादि प्राग्वत् ॥ २९ ॥ साम्प्रतमतिथिसंविभागाऽऽख्यं तुर्ये शिक्काव्रतम् । तत्र तिथि पर्वाऽऽदिल्लौकिकव्यवहारत्यागाद्भोजनकानोपस्थायी श्रावकस्थातिथिः साधुरुच्यते । तस्य सङ्गतो निर्दोषो न्यायाऽऽगतानां कल्पनीयान्नपानीनां देशकालश्रद्धा सत्कारमयुक्तः प मारे विशिष्ट भागमा दानमतिथिसंविनागः । अत्र चायं विधिः-तीन न पारण कदिने साधुसद्भाषे ऽवश्यमतिथिसंविभागतमा सेय पारयितव्यम्, अन्यदा स्वनियमः । यदाद्-" पढमं जईण दाऊण " इत्यादि । अत्रातिचारप्रतिक्रमणायाऽऽह
"विणे, पिदिणे वचपस मध्ये कालाकमदाणे, चउत्थे सिक्खावर निंदे ॥ ३० ॥
19
यस्याऽऽदान बुद्ध्याऽतिकमा 55दिभिरनाभोगेन वा 'स चियादीनपितः पितेति प्रथमो ऽविचार १, एवं सचित्तेन पिदधतः सवित्तपिधानता २, स्वकीयमपि परकीयमिदमित्यभिद्धतः परव्यपदेशः ३, किमादप्यहं न्यून इति मारयोदतो मत्सरिता साधु निमन्त्रयमाणस्य कालातिक्रमः । शेषं प्राग्वत् ॥ ३० ॥ साम्प्रतमत्र यागाऽऽदिना दत्तं तत्प्रतिक्रमणायाऽऽह
(३१५) अभिधानराजेन्ड
सुहिपसु यदुद्दिसु य, जा मे अस्संजयसु अनुकंपा रागेण व दोसेण व, तं निंदे तं च गरिहामि ॥ ३१ ॥ " साध्विति विशेष्यं गम्थं संविभागवत प्रस्ताबाद ततः साधुदितं ज्ञानाऽऽविषयं येषां ते सुतास्ते तो
पुनः खितेषु रुजा तपसा
9
धिषु वा पुनः किंविशिष्टेषु ? 'न' स्वयं स्वच्छन्देन यता उद्यता अस्पतास्तेषु गुइया रितु त्वर्थ या मया कृताऽनुकम्पा अन्नाऽऽदिदानरूपा प्रक्तिः, अनुकम्पाशब्दे मात्र मतिः सूचिता । यधोम-"आरपा अनुकंपयो महाभागो बच्चायुकंपणा, अकिया तिथे ॥१॥" [रागेव पुत्राऽऽदिप्रेानतु गुणवत्वबुद्धपातथा द्वेषेण द्वेषोऽत्र साधुनिन्दा ऽऽख्यः, यथा श्रदत्तानाघनधान्याss दिरहिता मलाऽऽलिसकलदेदा ज्ञातिजन परिस्वचाः कुधा SSfः सर्वया निर्गतका श्रमी, श्रत उपष्टम्नाह इत्येवं निन्दा पूर्व पाउनुकम्पा साऽपि निन्दा नदी 35 युतुत्वा तू । यदागमः- "तहारूवं समयं वा माहणं वा संजयबिरयपडि पचकापाचकम्मं दीखता निंदिता बिगिरह क्षा श्रवमशिन्ता श्रमपुत्रेणं अवीश्कारगेणं असणपाणखाइमसारमेयं परिसाशित असुदीहालयसार कम्मं पकरे।" यज्ञामादिषु शे 'द्वेषेण दगपाणं पुप्फफ ' इत्यादि तद्वतदोषदर्शनान्मत्स रेण, अथवा असंयतेषु षविधजीवबधकेषु कुलिङ्गिषु, रागेण एकप्रामोत्पत्यादिप्रीत्या, द्वेषेण प्रवचनप्रत्यनीकताऽऽदिदर्शनोज
1
देवानं निन्दामि च पुनरीदिनि दाऽऽहै जिनैरपि वार्षिकं दानं ददद्भिस्तस्य दर्शितत्वात् ॥ ३१॥
36
Jain Education International
-
परिक्रमण
55
सम्प्रति साधुषु न दत्तं तत्प्रतिक्रमितुमाह"सासु विभाग, न कभी मरणकरण संतेनिदे तं च रिहामि ३२ ॥ नबरं तपकारणकरण के तपसः पृथगुपा दानमनेन निकाचितान्यपि कर्मणि कीयन्ते इति प्राधान्य. ख्यापनार्थम् ॥ ३२ ॥
संप्रति संलेखनातिचारान्परिजिहीर्षुराद" परप जीबियमर य आसपभोगे । पंचविहो यारो, मा मज्भं हुज मरणं ते ॥ ३३ ॥ " अत्राssशंसाप्रयोग इति सर्वत्र योज्यं, तत्र प्रतिक्रामकं प्रतीश्लोको मलकस्तथाऽऽशंसा-राजा स्यामित्याद्यनिलाप स्तस्याः प्रयोगो व्यापार इहलोकाऽऽशंसाप्रयोगः १, एवं देवः स्यामित्यादिपरलोकाप्रयोगः २ तथा कचित्कृतानशनः प्रभूतपौरजनात विद्दितमामहसावलोकमा मन्द रुवृन्दवन्दनसम्मर्ददर्शनात् श्रस्तोकविवेकिल्लोक सस्कृत श्लोकसमाकर्षात्पुरतः संभूय भूयो भूयः धार्मिक जनविधी मानोपबृंहणश्रवणात् अनघसमस्तसङ्घजनमभ्यसमारब्धपुस्तकवाचनमाख्याऽऽदिखाकर निरीक्षणाचे मन्यते प्रतिपा नशनस्थापि मम जीवितमेव सुरं वः यत विधा मद्देन विभूतितजीविताशंसाप्रयोगः तथा क शिनः प्रागुकपूजा ऽऽद्यभावे धाऽचाल वा चिन्तयति - किमिति शीघ्रं न म्रियेऽहमिति मरणाऽऽशंसाप्र योगः ४, तथा कामभोगाऽऽशंसाप्रयोगः, तत्र कामौ शब्दरूपौ भोगाः-गन्धरसस्पर्शाः, यथा ममास्य तपसः प्रभावात् प्रेत्य सोनाग्यादि नृपादिति पञ्चविधोऽतिवारो मा मम सुधा मरणा पावरमास इति ३३ ॥ सर्वोच्चता गययोस्तमुद्दिश्य तैरेव प्रति
कामशाह
66 'कारण कायश्यस्सा, परिक्कमे वाश्यस्स वायाए । मणसा माणसियस्सा, सव्वस्त वयाइभारस्स ॥ ३५ ॥ " कायेन बधादिकारिणा शरीरेण कृतः कास्तिस्र्थ स्कायोत्सर्ग नपरे प वाचा सहसाऽज्याण्यानदानाऽऽदिरूपया कृतस्य वाचिकस्य बाचैवमिदुष्कृतकरणादिलक्षणया, तथा मनसा देवत [55] श55 तो मानसिकस्तस्य मनसेव दामित्याद्यात्मनिन्दापरेण सर्वस्य व्रततिचारस्य प्र तिक्रमामीति सामान्येन योगत्रयप्रतिक्रमण मुम् ॥ ३४ ॥ सम्प्रति विशेषतस्तदेवाऽऽह"दयसागा-रासाय समय जो
निंदे ३५ ।। "
वन्दनं चैत्यबन्दनम् (ध०) (तद्विधिः 'चेश्य बंद ण' शब्दे तृतीय जागे १२६६ पृष्ठादारभ्य दर्शितः, ' वंदण' शब्दे च दर्शयिष्यते ) गुरुवन्दनंच)(गुरुन्दनविदिशब्दे दर्शयिष्या मि) अनामि स्थूलप्राणातिपातादीनि पौष्यादिप्रत्यया नरूपा नियमा वा शिक्का ग्रहणाऽऽसेवनरूपा द्विविधा, तत्र ग्रहशिक्षा सामायिकादेषाग्रहणरूपा यदाह "सायगरस जयमाया पनिया सु वि अत्थओ बि, पिंकेसणायणं न सुतश्र, अत्थम पुण उल्लावेणं सुणइति ।" आसेवनशिक्षा तु नमस्कारेणावबांध
For Private & Personal Use Only
www.jainelibrary.org