________________
(३१४) पडिक्कमण आभिधानराजेन्छः।
पमिक्कमण उत्तरान पञ्चवाणिज्यान्याह-[ वाणिजं इत्यादि ] विषयश- विचारमाऽनेनेत्यधिकरणं मुशमोदूस्खलाऽदिसंयुक्तमर्थक्रियाब्दः प्रत्येक योज्यः, ततो दन्तविषय वाणिज्य दन्तवाणिज्य- यां प्रगुणीकृतं तश्च नदधिकरणं च तद्भावः संयुक्ताधिकरणता। म् । एवं लाकाऽऽदिष्वपि [ध.] पञ्चविधं वाणिज्यम् [ध०] इह विवेकिना संयुक्तं गन्धाऽऽदि न धरणीयम, तद् दृपा जनो कर्म श्रावको वर्जयेदिति संटङ्कः । [जतपीलण ति] यन्त्र- गृहन्न निवारयितुं शक्यते, विसंयुक्ते तु स्वत एव निवारितः सलूखलाऽऽदौपीमन-धान्यखानाऽऽदि,तेन कर्म जीविका यन्त्र- स्थात् ४, (भोगाइरित्त त्ति) उपभोगपरिजोगातिरिक्तता, त. पामनकर्म, [निलंछण ति] नितरां लानम-अङ्गावयव- दाधिक्यकरणे ह्यन्येऽपि तत्तैयामल काऽऽदि याचित्वा स्नानाs. च्छेदस्तेन कर्म जीविका निलीवनकर्म । [ दवदाणं ति] अ. दौ प्रवर्तन्ते (दमम्मि अणहाए त्ति) अनर्थदण्डाऽऽण्ये (तच. रएयेऽग्निप्रज्चालनम् (सरदह इत्यादि) सरोजदतटाकशोषः। म्मि) इत्यादि प्राग्वत् ॥ २६ ॥ सारणीकर्षणेन,ततो जलनिष्कासनमित्यर्थः, (असईपोसं ति) | साम्प्रतं शिकावतानि, तत्र प्रथम सामायिक, तत्स्वरूपं च पू. वृत्यर्थ दास्यादिषुःशीलजन्तुपोषणं, लिङ्गमतनं, सूत्रे च एवं- वमुक्तमेव, तस्यातिचारप्रतिक्रमणायाऽऽह-- खमुशब्दो गाथापर्यन्ते लम्बध्येत, ततश्चैवप्रकाराणि खरकर्मा- ___ "तिविहे दुप्पणिहाणे, अणवट्ठाणे तदा साविहूणे । णि गुप्तिपासाउदीनि च, 'खुनिश्चयेन, सुश्रावको वर्जयेदिति सामान वितहकर, पढमे सिक्खावए निदे ॥ २७॥" ॥२२॥२३॥
त्रिविधं त्रिप्रकारं 'दुष्प्रणिधानं ' कृतसामायिकस्य मनोवाक्कासाम्प्रतमनर्थदण्डाऽऽख्यं तृतीयं गुणवतम् । तत्रार्थो देहस्वजना- | यानां दुप्रयुक्तता, तत्र मनसा गृहाऽऽदिव्यापारचिन्तनम १, ऽऽदीनां कार्य, तदभावोऽनर्थः, ततः प्राणी निःप्रयोजनं पुण्य- बाचा सावद्यकर्कशाऽऽदिनापणम् २, कायनाप्रत्युपेक्षिताप्रमाधनापहारेण दण्ड्यते,पापकर्मणा विलुप्यते येन सोऽपध्यानाss. जिंतस्थपिडलाऽऽदौ निषदनाऽऽदिविधानम् ३, अनवस्थानम्चरिताऽऽदिकश्चतुर्धाऽनर्थदण्मस्तस्य मुहूर्ताऽऽदिका लाऽवधिना | सामायिकका झावधेरपूरणं यथा कथश्विद्वानारतस्य करणस४, निषेधोऽनर्यवएस्वतंतत्र चापध्यानाऽऽचरितपापोपदेशो वता- तथा-स्मृतिविहीन निकाऽऽदिप्रमादात् शून्यतयाऽनुष्ठितम् ५, धिकारस्थव्याख्यानादेवायसेयौ । हिंस्रप्रदानप्रमादाऽऽचरिते तु। पतामाश्रित्य सामायिके प्रथमे शिक्काव्रते वितथाकृते सम्य. बहुसावद्यत्वात् साकारसूत्रकृदेव द्विसूया 5ऽहं
गननुपालिते योऽतिचारस्तं निन्द मीति ॥ २७ ॥ " सत्यमिंगमुसमजंतग-तणकट्टे मंतमूलभेसजे।
अधुना देशावकाशिकं व्रतम्--तच पूर्व योजनशताऽऽदिना दिने दवाविर वा, पडिक्कमे देसियं सव्वं ॥ २४ ॥
यावज्जीबं गृहीतदिग्वतस्य तथाऽनीएकालं गृहशय्यास्थानाएहाणुवणवनग-विलेवणे सहरूवरसगंधे।
देः परतो गमननिषेधरूपम, सर्वव्रतसंक्तपकरणरूपं चा। बत्थासणाभरणे, पमिक्कमे देसियं सव्वं ॥ २५ ॥" अस्यातिचारप्रतिक्रमणाया 55ह-- शस्त्रानिमुशन्नानि प्रतीतानि,यन्त्रकम्-गन्यादि, तृणम् -महार
"प्राणवणे पेसवणे, सद्दे रुवे य पुग्गलक्खवे । ज्जुकरणाऽऽदितुर्दर्भाऽदिबावणकृमिशोधनं बहुकरी वा,का.
देसावगासियम्मी, वीप सिक्खाबए निंदे ॥ २८॥" ष्ठम-अरघयष्यादि, मन्त्र'विषापहाराऽऽदिः,वशीकरणाऽऽदि.
| गृहाऽऽदौ कृतदेशावकाशिकस्य गृहाऽऽदेवहिस्तात् केनचित् वा,मूलम्-नागदमन्यादि,ज्वराऽऽद्युपशमनमिका वा गर्भशा
किञ्चितस्त्वानयत आनयनप्रयोगः १, एवं प्रस्थापयतःप्रेष्यतनाऽऽदि वा मूत्रकर्म,भेषजम् सांयोगिकन्यमुश्चाटनाऽऽदिहे.
प्रयोगः२,गृहाऽऽदेबंहिःस्थस्य कस्यचित् काशिताऽऽदिना का. तुः, पतच्चत्रादिप्रभूतनूतसवातघातहेतुभूतं दाक्विपयाऽऽद्य.
र्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपातः३,एवं स्वरूप दर्शयतो नावेऽन्येभ्यो यद् दत्तं दापितं वा तस्य"पमिक्कमे"इत्यादि प्राग्व
माला दावारुह्य पररूपाणि वा प्रेकमाणस्य रूपानुपातः४,निय. त्॥१४॥ स्नानम-अभ्यङ्गपूर्वकमङ्गप्रकालनं, तच्चायतनयात्र.
त्रितत्रादिःस्थितस्य कस्यचित् बेष्ट्रादिक्केपणेन स्वकार्य ससंसक्तभूम्यां संपातिमसत्वाऽऽफुले वाऽकाले वस्त्रापूतजलेन | स्मारतः पुद्गल केपः५, "देसावगासियम्मि" इत्यादि प्राम्बत् ।२८॥ यत्कृतम्,उद्वर्तनम-संसक्तचूर्णाऽऽदिभिः उद्वर्तनिकाश्च नन. अधुना पोषधोपवासः-तत्र पोषं पुष्टिं प्रक्रमाकर्मस्य धत्त स्मनि किप्तास्ततस्ताः कीटिकाकुलाः श्वाऽऽविभिभयन्ते,पादै- इति पोषधः--अवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रविशेषः, तत्रोो मृद्यन्ते,वर्णकः कस्तूरिकाऽऽदिःविलेपनं कुडूमनन्दनादि, पवसनं पोषधोपवासः। तद्भेदास्तु पोषधवते नक्तास्ततोऽवएते च संपातिमसत्वाऽऽद्ययतनया कृते,शब्दो वेणुवीणाऽऽदीनां सेयाः। अत्र चातिचारप्रतिक्रमणायाऽऽहकौतुकेन श्रुतः शब्दो वा निश्युचैःस्वरेण कृतस्तत्र, "आउज्जो.
"संथारुच्चारविही-पमाय तह चेव जायणाभोए । यणविणए" इत्याद्यधिकरणं यदभूत, रूपाणि-नाटकाऽऽदौ
पोसहविहिविचरीए, तइए सिक्खावए निदे ॥ २६ ॥" निरीकितानि, रसः- अन्येषामपि तद्गृद्धिहेतुर्वर्णितः, एवम्
संस्तारका-कम्बलाऽऽदिमयः, उपलक्षणत्वाच्चय्यापीठफलगन्धाऽऽदन्यपि,अत्र विषयग्रहणातजातीयमद्याऽऽदिप्रमादस्य
55कादि च, (उच्चार ति) उच्चारप्रश्रवणभूमयो द्वादश द्वादश पञ्चविधस्यापि ग्रहः । यद्वा-श्रालस्येम तैलाऽऽदिजाजनास्थ
विएमूत्रस्थण्डिलानि, एषां विधौ प्रमादः, कोऽर्थः, शय्यागनं प्रमादाऽऽचरितं,तस्मिँश्च"पडिको" इत्यादि प्राग्वत् ॥२५॥ यां संस्तारके च चक्षुषा अप्रत्युपेक्तिते दुष्प्रत्युपेक्तिते वोअत्रातिचारप्रतिकमणायाऽऽह
पवेशनाऽऽदि कुर्वतः प्रथमोऽतिचारः१,एवं रजोहरणाऽऽदिना "कंदप्पे कुक्कुइए, मोहरिअहिगरणभोगप्ररिते।। अप्रमार्जिते दुष्प्रमार्जिते च द्वितीयः २,एवमुच्चाराऽऽदिनूमी. दंडम्मि अणहाए, ताम्मि गुणब्बए निंदे ॥ २६ ॥" नामपि द्वावतिचारी, मतः प्रोच्यते-(तह चेव त्ति ) तथैव कन्दप्पो माहोद्दीपकं हास्यं १,कौकुच्यं नेत्राऽऽदि विक्रियागर्भ जबत्यनाजोगे अनुपयुक्ततायां सत्यामित्यतिचारचतुष्यम ४, हास्यजनक विटचेष्टितम् २,मौखयम्--असंबद्धबहुभाषित्वम् ३, तथा-'पौषधविधिविपरीतः'-पोषधविधेश्चतुर्विधस्यापि वि. (भधिकरण त्ति) संयुक्ताधिकरणता तत्राधिक्रियते नरका- परीतोऽसम्यक्माल नरूपः, यथा-कृतपौषधस्य कुधाऽऽद्यार्तस्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.