________________
( ३१३) अन्निधानराजेन्द्र
पडिक्कमण
स्कराचौराः । तेषामुद्यतकदानाऽऽदिना हरणक्रियायां प्रेर प्रयोगः २ । (तप्पाडरुव लि) तस्य प्रस्तुतकुङ्कुमा दे: प्रतिरूपं सदृशं कुसुम्भाऽऽदि, कृत्रिमकुङ्कुमाऽऽदि वा तत् प्रक्षेपेण व्यवहारः तत्प्रतिरूपव्यवहारः ३ । विरुद्धनृपयोः राज्यं विरुद्धराज्यं तत्र ताभ्यामननुज्ञाते वाणिज्यार्थमतिक्रमणं गमनं विरुद्धगमनम् ४ फूटतुला कूटमानं तद् न्यूनाधिकाभ्यां व्यवहरतः ५ । यदाह-' उचियं मोत्तूरा कलं, दव्वाइकमागयं उरिसं । निचडियमचि जाणतो, परस्स संतं न गिरिहजर ॥ १ ॥ एतेषु क्रियमाणेषु यद् यद्धमित्यादि प्राग्वत् ॥१४॥ तुर्यव्रतमाह
"चउत्थे श्रणुव्वयम्मी, निच्चं परदारगमणविरईश्रो । आयरियमप्पसत्थे, इत्थ पमाणप्पसंगेणं ॥ १५ ॥ " चतुर्थ अवते नित्यं सदा परे श्रात्मव्यतिरिक्ताः तेषां दाराः परिणीतसंगृहीतभेदभिनानि कलत्राणि तेषु गमनमा सेवनं तस्य विरतेरित्यादि प्राग्वत् ॥ १५ ॥ अस्यातिचारप्रतिक्रमणाया 556
" अपरिग्गहिश्रा इत्तर, अरांग वीवाह तिब्वश्रणुरागे । चउत्थवयस्सऽइयारे, पडिक्कमे देसिश्रं सव्वं ॥ १६ ॥ " अपरिगृहीता विधवा, तस्यां गमनमपरिगृहीतागमनम् । ( इतर ति ) इत्वरमल्पकालं भाटीप्रदानतः केनचित् स्ववशीकृता वेश्या, तस्यां गमनम् इत्वरपरिगृहीतागमनम् । (अरांग ति) अनङ्गः कामस्तत्प्रधाना क्रीडाऽधरदशनाssलिनाऽऽद्या तां परदारेषु कुर्वतो ऽनङ्गक्रीडा, वात्स्यायना55शुक्लचतुरशीतिकरणासेवनं था ( वीवाह ति) परकीया पत्यानां स्नेहाऽऽदिना विवाहस्य करणं परविवाहकरणं स्या पत्येष्वपि संख्याऽभिग्रहो न्याय्यः ४, ( तिव्वश्रणुरागे ति ) कामभोगतीत्रानुरागः कामेषु शब्दाऽऽदिषु भोगेषु रसाssदिषु, तीव्रानुरागोऽत्यन्तं तद्ध्यवसायः ५, स्वदारसन्तो पिराध त्रय पचान्या अतिचाराः, आयौ तु भङ्गावेव स्त्रिया अपि तचैव यज्ञाऽतिक्रमा-35दिभिरतिचारता अवसेया पतानाश्रित्य । यद् बद्धमित्यादि प्राग्वत् ॥ १६ ॥
"
पञ्चमाण्वतमाह
"इस पंचमम्मि आयरियमप्यसत्यम्मि । परिमाण परिच्छेष, इत्थ पमाणप्पसंगेणं ॥ १७ ॥ "
इतस्तुर्यव्रतानन्तरं, धनधान्याऽऽदिनवविधपरिग्रहप्रमाणलक्षणे पञ्चमे अणुव्रते यदाचरितमप्रशस्ते भावे सति, क्व विषये ?, परिमाणपरिच्छेदे परिग्रहप्रत्याख्यानकालगृहीतप्रमाणोलङ्घने । श्रत्रेत्यादि प्राग्वत् ॥ १७ ॥
अस्यातिचारप्रतिक्रमणाया 53“नखित्तवत्युं रुप्यसुवने व कुवियपरिमाणे । दुपए चउप्पयम्मी, पडिक्कमे देसिश्रं सव्वं ॥ १८ ॥ " धनम्--गणिमाऽऽवि (०) धान्यं श्रीह्यादि (०) क्षेत्रम सेतुकेतूभयात्मकम (०) रूप्यम्, रजतम्। सुवर्णम्-कनकम् (०) कुपितं स्थालक बोला55दि (०) द्विपदमन्त्री दास्यादि । चतुष्पदम्- गवाश्वादि (०) शेर्पा प्रायत् ॥१०३ साम्प्रतं त्रीणि गुणव्रतानि तथाऽऽद्यप्रतिक्रमणायाऽऽह" गमणस्स य परिमाणे, दिसासु उद्धं श्रहे अतिरिश्रं च ।
5.
७६
Jain Education International
पडिक्कम
बुसिइअंतरजा, पदमम्मि गुणव्वर निंदे ॥ १५ ॥ " अत्र गमनस्य च परिमाणे गतेरियन्त्ताकरणे, चशब्दाद् यदतिक्रान्तं कविषये दिचु तदेवाऽऽह - [ उति ] ऊम् [ध० ] श्वमवस्तिर्यदिशोः [ घ०] [हि] वृद्धि कोऽर्थः सर्पादि [४०] [सहअंतर ति] स्मृत्यन्तर्द्धा स्मृतभ्रंश इत्यर्थः । [अ०] प्रथमे [ध० ] गुणाय व्रतं तस्मिन् यदतिचरितमित्यादि प्राग्वत् ॥ १६ ॥
साम्प्रतं द्वितीयं गुणवतम्। तच्च द्विधाभोगतः, कर्मता । भोगोऽपि द्विधा उपभोग - परिभोगभेदात् । तब उप इति स कृत् भोग श्राहारमाल्याऽऽदेरासेवनमुपभोगः, परीत्यसकृद्भोगो भवनाङ्गनाऽऽदीनामासेवनं परिभोगः । तत्र गाथामाह-" मज्जम्मि य मंसम्मि य, पुष्फे य फले य गंध मले य । भोगपभोगे, बीयम्मिगुणम्बर निंदे ॥ २० ॥" श्रावकेण तावदुत्सर्गतः प्रासुकैवणीयाऽऽहारिणा भाव्यम्, श्रसति सचित्तपरिहारिणा, तदसति बहुसावद्यमद्याऽऽदीन् वर्जित्वा प्रत्येकमिश्राऽऽदीनां कृतप्रमाणेन भवितव्यं, तत्र मद्यम- मदिरा, मांसम् - पिशितं चशब्दाच्छेषाभक्ष्यद्रव्याणा • मनन्तकायाऽऽदीनां च ग्रहः । तानि च प्रागुक्तानि पञ्चोदुम्ब र्यादीनि पुष्पाणि करीरमधुका 55दिकुसुमानि शब्दात्संसक्तपत्रादिपरिग्रहः फलानि जम्मूषित्यादीनि पच मद्याऽऽदिषु राजव्यापाराऽऽदौ वर्तमानेन यत्किञ्चित्कायणाऽऽदि कृतं तस्मिन्, एतैरन्तर्भोगः सूचितः, बहिस्त्वय-[ गंध मलेसि] गन्धा-वासाः मास्पानि-पुष्पस्रजः, अत्रोपलक्षणत्वाच्छेषभोग्यवस्तुपरिग्रहः । तस्मिन्नुक्तरूपे, 'उपभोगपरिभोगे' भीमो भीमसेन इति न्यायादुपभोगप रिभोगपरिमाणाऽऽये 'द्वितीये गुणवते' अनाभोगा 55 दिना यइतिक्रान्तं तनिन्दामि ॥ २० ॥
9
"
अत्र भोगतोऽतिचारप्रतिक्रमणायाद" सच्चिते परिबद्धे, अप्पोल दुप्पोलिए य श्राहारे । तुच्छोहिया, पडियमे देसिय सम्बं ॥ २१७" कृतसचिचप्रत्यक्यानस्य कृततत्परिमाणस्य वा समितिरिक्लमताभोगादिनाऽभ्यवहरतः सचिताऽऽहारोऽतिवार १ एवं वृकस्थं गुन्दाऽऽदि राजादनाऽऽदि वा सास्थिकफलं मुखे प्र क्षिपतः सचित्तप्रतिबकाऽऽहारः २, एवमपक्कस्यानिना संस्कृ तस्यापरिणत कणिक्कादेः पिष्टस्य भक्षणमपौषधिभक्णता ३, कस्य पृयुका दे धिता । तुच्छा असे त्वादसा कोमल मुद्रादिकात पतस्तु सिद्विषये "परिश्रमे" इत्यादि|२१| अत्र व्रते भोगोपभोगोत्पादकानि बहुसावधानि कर्मतोऽङ्गारकर्माऽऽदीनि पञ्चदश कर्माऽऽदानानि तावकमपादानानि श्रावण शेयानि, न तु समाचरणीयान्यतस्तेषु यदनाभोगा. ऽऽदिनाऽऽचरितं तत्प्रतिक्रमणाय गाधाद्वयमाह"गाडीमाडीमा
एवं
वाणिज्जं चैव य दंतलक्खरस के सविसविसयं ॥ २२ ॥ जंतपीलण - कम्मं निलंबणं च दवदाणं । खु सरदद्दनलायसोर्स, ब्रस २३॥" कर्मशब्दः पूर्वार्धे प्रत्येकं योज्यः, सेनाऽङ्गारकर्म, बनकर्म, शकटकर्म, भारककर्म, स्फोटकर्म चेति पञ्च कर्माणि । ( घ० )
For Private & Personal Use Only
www.jainelibrary.org