________________
पक्किमण
मिध्यादृषिदेवकुलादापूर्ध्वस्थाने, बम च तत्रैतस्ततः परिष्वष्कणे, क सतीत्याह श्रनाभोगे अनुपयोगे, अभियोगे राजाभियोगाऽऽदिके,नियोगे श्रेष्ठिपदाऽऽदिरूपे, शेषं पूर्ववत् ॥५॥
( ३१२ ) अभिधान राजेन्द्रः ।
साम्प्रतं सम्यक्त्वातिचारप्रतिक्रमणायाऽऽह" संका १२ विगा ३. पसंस ४ तह संघयो कुलिंगीसु सम्मत्तस्स इयारे, पडिक्कमे देलिश्रं सव्वं ॥ ६ ॥
35
तत्र तावद्दर्शनमोहनीयकर्मोपशमाऽऽ दिसमुत्थी उक्त श्रद्धानरूपः शुभ आत्मपरिणामः सम्यक्त्वं, तस्मिंश्च सम्यक्त्वे श्रमणोपासकेन शङ्काऽऽदयः पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः । ६०
इदानीं चारित्रातिचारप्रतिक्रमणमभिधित्सुः प्रथमं सामा
म्येनांरम्भनन्दनार्थमाह
1
"कायसमारंभे, पवणे य पावशे य जे दोसा । अत्तट्ठा य परट्ठा, उभयट्ठा चैव तं निंदे ॥ ७ ॥ ” षट्कायानां भूदकाग्निवायुवनस्पतित्रसरूपाणां समारम्भे परितापने, तुलादण्डन्यायात् संरम्भाऽऽरम्भयोश्व सङ्कल्पापद्रावणलक्षणयो:, तेषु सत्सु ये दोषाः पापानि, न त्वतीचारा, अनङ्गीकृते मालिन्याभावात् क सति ?, पचने च पाचने च चशब्दादनुमती च किमर्थमित्याह आत्मार्थ स्वभागा परार्थ प्राघूर्णकाऽऽद्यर्थम् उभयार्थ स्वपरार्थे, चशब्दोऽनर्थकषाऽऽदिकृतदोषसूचकः, एवकारः प्रकारेयत्ताप्रदर्शकः । यद्वाआत्मार्थ मुग्धमतित्वात् साध्वर्थमशने कृते मम पुण्यं भ विष्यति, एवं परार्थेौभयार्थावपि । श्रथवा पदकाय समारम्भाऽऽदिष्वयनेनापरिशुद्धजलाऽऽदिना ये दोषाः कृतास्ताश्व निन्दामीति ॥ ७ ॥
साम्प्रतं सामान्येन चारित्रातिचारप्रतिक्रमणायाऽऽह" पंचरहमसुवधाएं, गुब्बयाणं च लिएहमइयारे । सिक्खा उडं, पडिक मे देखि सम्यं ॥ ८" कण्ठ्या, नवरम्, अनु सम्यक्त्वप्रतिपत्तेः पश्चात्, अणूनि वा महामतापेक्षया लघूनि प्रतानि अणुव्रतानि तानि पश्चेति मूलगुणाः, तेषामेव विशेषगुणकारकाणि दिग्नताऽऽदीनि त्रीणि
तानि तानि बाधितानि शिक्षावतानि पुनरित्वरकालिकानि, शिक्षकस्य न पिव पुनः पुनरभ्यस नीयानि चत्वारि सामायिका 55॥ ॥
अधुना प्रथममाह
" पढमे श्रणुब्वयम्मी, धूलगपाणाइवायविरईश्री । श्रयरियप्पसत्थे, इत्थ पमायप्यसंगेणं ॥ ६ ॥ " प्रथमे सर्वमतानां सारत्यादादिमे, अगुवते ऽनन्तरोकस्वरूपे, स्थूलको बाह्यरुपलक्ष्यत्वाद्वादशे गत्यागत्यादिव्यलिङ्गद्धित्रिचतुःपञ्चेन्द्रियजीयसंबन्धिनां प्राणानामिन्द्रियादीनामस्यार्थमतिपाती विनाशुरतस्य विरतिनिवृत्तिस्तस्याः स काशादतिचरितमतिक्रान्तम् एतच सर्वविरतिसंक्रमेऽपि स्यात् । न च तत्प्रतिक्रमणामत बाद अप्रशस्तै फोधादि नौकभावे सति प्राणातिपात प्रमाद) प्रसङ्गेन प्रमाद मयाऽऽदिः पञ्चचा तत्र प्रसजनं प्रकर्षेण प्रथ सेनं प्रसङ्गस्तेनः एकग्रहणे तजातीयग्रहणादाकुपाचैरपि यहा विरतिमाश्रित्य यदाचरितं वक्ष्यमाणवधयन्धाऽत्रिकसाध्वनुष्ठितमिति ॥ ८ ॥
Jain Education International
3
तदेवाऽऽह
"वह बंध विच्छे २ अइमारे ४ भतपाणयोच्छे ५|| पढमवयस्स इयारे, पडिक्कमे देखियं सव्वं ॥ १० ॥ वो द्विपदादीनां निर्दयताडनं बन्धो रज्ज्वादिभिः संयमनं, विच्छेदः कर्णादिच्छेदनम् अतिभारः शक्त्यनपेतं गुरुभा राधरोपणं, भक्तपानव्यवच्छेदो अपाननिरोधः, सर्पत्र क्रोधादिति गम्यते । एतच प्रथमवतातिचारानाम् शेर्पा प्राग्वत् । वधाऽऽदीनामतीचारता च प्रागतिचाराधिकारे भावितैय, अनाभोगातिक्रमाऽऽदिना वा सर्वत्रातिचारतायसेया ॥ १० ॥
66
परिक्कमण
द्वितीयत्रतमाह
"बीर अम्मी परिधूलगलियचयरियो | श्रायरियमप्पसत्थे, इत्थ पमायप्पसणं ॥ ११ ॥ "
द्वितीये अणुव्रते, परीत्यतिशयेन स्थूलकमकीर्त्यादिहेतुरलीकवचनं कन्यालीकादि पञ्चधा । तत्र द्वेषादिभिरकि म्यां विषकन्यामित्यादिवदतः कन्या अलीकम १ पचमपक्षी बहुक्षीरां गामित्यादिवदतो गवालीकम् २ परत्कां भूमिमात्मसत्कां वदतो भूम्यलीकम् ३ उपलक्षणानि चैतानि सर्वद्विपदचतुष्पदापदालीकानां, न्यासस्य धनधान्यादिस्थापनिकाया हरणमपलापो न्यासापहारः ४ । अत्र पूर्वत्र चादत्ताऽऽदानत्वे सत्यपि वचनस्यैव प्राधान्यविवक्षणात् मृषावादत्वं लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सराऽद्यभिभूतस्य कूटसाक्षिदानात् कूटसाक्षित्वम् ५। अनयोश्च द्विप rssantन्तर्भावेऽपि लोकेऽतिगर्हितत्वात्पृथगुपादानम् । एतस्य पञ्चविधा लीकस्य वचनं भाषणं तस्य विरते, आयरिए " इत्यादि प्राग्वत् ॥ ११ ॥
अस्याविचारप्रतिक्रमणायाह
सहसा रहस्सदारे, मोसुवएसे य कूडलेहे य । बीयपस्या, पडिकमे देसि सच्वं ॥ १२ ॥" तत्र (सहस ति) सूचनात्सूत्रमिति सहसाऽनालोच्याभ्याख्यानमसोपाधिरोपणं चौरोऽयमित्याद्यभिधानं सहसाऽभ्याख्यानम् ? | रहस्येकान्ते मन्त्रयमाणान् वीच्येदं चेदं च राजविरुद्धाऽऽदिकमेते मन्त्रयन्ते इत्याद्यभ्याख्यानं रहो ऽभ्याख्यानम् २ | स्वदाराणां विश्रब्धभाषितस्यान्यस्मै कथनं स्वदारमन्त्रभेदः । ततो द्वन्द्वं कृत्वा तस्मिन् ३ । श्रज्ञातमन्त्रीपधातुपदेशनं पोपदेशस्तस्मिन् ४ अन्यमुद्राक्षरविन्द्रादिना कूटस्यार्थस्य लेखनं कूटखस्तस्मिथ, शेर्पा प्राग्वत् ॥ १२ ॥
इदानीं तृतीयवतमाह
" तर अव्ययम्म, भूलगपरव्यहरणविरईओ । श्रायरियमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥ १३ ॥ "
तृतीये अव स्थूलके राजनिग्रहा 55दिहेतुः परद्रव्यहरणं, तस्य विरतिरित्यादि प्राग्वत् ।
अस्यातिचारप्रतिक्रमणाया 35
For Private & Personal Use Only
"तेनाहडप्पश्रोगे, तप्पाडरूवे विरुद्धगमणे य ।
33
तुलकुमारी पडिकमे देखि सयं ॥ १४ ॥ स्तंगाचैरास्तैराइतं देशान्तरादानीतं किञ्चित्कुकुमादि तत् समर्थमिति लोभाद्यत् काल ककये गृह्यते न लेना हतम् । (अंगिस) सूचनात् तस्करप्रयोगः, तदेव कुर्वन्तीति
www.jainelibrary.org