________________
पमिकमण
अनिधानराजेन्द्रः।
पमिकमा
लोएंति, तो सामाइयपुब्वगं पडिक्कमंति, तो बंदणपुब्वयं ह-श्रावकधर्मातिचाराद्, जातावेकवचनं, पञ्चम्यर्थे षष्ठी, खामेति. तो कयकिइकम्मा सामाइयपुव्वयं काउस्सग्गं ततो शानाऽऽद्याचारपञ्चकस्य चतुर्विशशतसंख्याऽतिचारेकरेंति, तत्थ चिंतेति-कम्मि नियोगे निउत्ता वयं गुरूहि तो भ्यः प्रतिक्रमितुमिच्छामि । इति गाथार्थ.॥१॥ तारिसं तवं पव्वजामो जारिसेणं तस्स हाणी न भवइ ।
सामान्येन सर्वव्रतातिचारप्रतिक्रमणार्थमाहतो चिंतेति-छम्मासं खवणं करेमो न सकेमो, एगदिवसे- "जो मे वयाइआरो, नाणे तह दंसणे चरित्ते ।। ण ऊणं तहावि न सकेमो, एवं जाव एगूणतीसाए ऊणं, एवं सहुमो य बायरो वा, तं निंदे तं च गरिहामि ॥२॥" पंचमासे, तो चत्तारि । तो तिन्नि, तो दोन्नि, तो
य इति सामान्येन, 'मे' मम सर्वव्रतातिचारोऽणुव्रताऽऽदिएकं, तो एगेण दिणेण ऊणं० जाव चउदसहिं ऊणं न
मालिन्यरूपः पञ्चसप्ततिसंख्यः संजात इति शेषः। तथा-शाने सक्केमो, तो वत्तीसइमं । तीसइमं जाव चउत्थं, आयंबिलं
शानाऽऽचारे कालविनयाऽऽद्यष्टप्रकारे वितथाऽऽचरणरूपः । एगट्ठाणयं एक्कासणयं पुरिमढ निविगइयं पोरािसं नमोकार
तथा-दर्शने सम्यक्त्वे शङ्काऽऽदीनां पञ्चनामासेवनाद्वारेण, सहियं व त्ति । एवं जे समत्था तवं काउं तमसढभावा हि.
निःशङ्किताऽऽद्यष्टविधे च दर्शनाऽऽचारे अनासेवनाद्वारेण, यए करेंति, पच्छा वंदित्ता गुरुसक्खियं पव्वजंति, सब्वे य
तथा-चारित्रे समितिगुप्तिलक्षणेऽनुपयोगरूपोऽत्तीचारः, चनमोकारचिंतगा समग उडेति, बोसिरावेति, निसीयंति य ।
शब्दात्तपोवीर्याऽऽचारयोः संलेखनायां च। तत्र बाह्याऽऽभ्यएवं पोरिसिमाइसु विभासा । तो तिनं थुईओ जहा पुव्वं, न्तरभेदात्तपो द्वादशधा,वीर्य मनोवाक्कायरिंधा,अतिचारता नवरमप्पसद्दगं देति, जहा घरकोइलाई सत्ता न उडेति ।
चानयोर्धम स्वशक्लिगोपनात्, संलेखनायास्तु पञ्चातिचाराः। तश्री देवे वंदेति, तो बहुवेलं संदिसावेति । तश्री मुह-|
एवं चतुर्विंशत्यधिशतसंख्यातिचारमध्ये यः सूक्ष्मो वाऽनुपंतगं पडिलेहित्ता रयहरणं पडिलेहिंति । पुणो ओहियं |
पलक्ष्या, बादरो वा व्यक्तः, तं निन्दामि मनसा. पश्चात्तापेन संदिसावेति, पडिले हिंति य, तो वसहि पमन्जिय कालं
नं च गहें गुरुसमक्षमिति ॥२॥ निवेदेति । अन्ने भणंति-थुइसमणंतरं कालं निवेएंति एवं
प्रायोऽन्यव्रतातिचारा अपि परिग्रहात्प्रादुर्भवन्ति, अतः च पडिकमणकालं तुलेति, जहा पडिकमंताणं थुइअवसाणे
सामान्येन तत्प्रतिक्रमणायाऽऽहवेव पडिलेहणवेला भवइ त्ति।" पा०।
" दुविहे परिग्गहम्मी, सावज्जे बहुविहे य श्रारम्भ । (२७) श्रावकप्रतिक्रमणम्
कारावणे अकरण, पडिक्कमे देसि सव्वं ॥३॥" प्रतिक्रमणं तु सामान्यत ईर्यापर्थिकीप्रतिक्रमणभणनेनैव द्विविधे परिग्रहे सचित्ताचित्तरूपे, सावद्ये सपापे, बहुविधेसिद्ध, न च विचित्राभिग्रहवतां श्रावकाणां कथमेकेन प्र- ऽनेकप्रकारे,प्रारम्भे प्राणातिपातरूपे कारणेऽन्यैर्विधापने,कतिक्रमणसूत्रेण तदुपपद्यत इति वाच्यम् । प्रतिपन्नव्रत- रणे स्वयं निवर्तने,चशब्दात् क्वचिदनुमतावपि, यो मेऽतिचास्यातिचरणे प्रतिक्रमणं युक्तम्, अन्यस्य तु अश्रद्धानाऽऽदि
रस्तमित्यनुवर्तते, तं निरवशेष (देसिनं ति) आर्षत्वाद्दवसि. विषयस्यैव प्रतिक्रमणसमाधानस्य सुलभत्वात् । ननु साधु- कम, एवं रात्रिकपाक्षिकाऽऽद्यपि स्वस्वप्रतिक्रमणे, अशुभप्रतिक्रमणाद्भिन्नं श्रावकप्रतिक्रमणसूत्रमयुक्तं, नियुक्तिभाष्य- भावात्प्रातिकूल्येन क्रमामि प्रतिक्रमामि । निवर्तेऽहमित्यर्थः। चूर्यादिभिरतन्त्रितत्वेनानार्षत्वात् । नैवम् । आवश्यकाss- उक्तं च-"स्वस्थानाद् यत्परस्थानं, प्रमादस्य वशागतः। तदिदशशास्त्रीव्यतिरेकेण निर्युकीनामभावेनौपपातिकाऽऽापा. त्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥” इति । शानां च चूर्ण्यभावेनानार्षत्वप्रसङ्गात्, तत्प्रतिक्रमणमप्य
अधुना शानातिचारनिन्दनायाऽऽहस्ति तेषाम् । (ध०) तस्मात्साधुवच्छावकेणापि श्रीसुधर्म- "जं बद्धर्मिदिराहि, चउहि कसाएहि अप्पसत्थेहिं । स्वाम्यादिपरम्पराऽऽयातविधिना प्रतिक्रमणं कार्यमित्यलं | रागेण व दोसेण व, तं निंदे तं च गरिहामि ॥४॥" प्रसङ्गेन । ध०२ अधिक।
यद्बद्धं यत् कृतमशुभं कर्म, प्रस्तावाद्विरतिनिबन्धका(२८) श्रावकप्रतिक्रमणविधिः
प्रशस्तेन्द्रियकषायवशगानां शानातिवारभूतम् । यदुक्तम्
" तद् ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । श्रावकप्रतिक्रमणस्येदानीमवसरः, तत्र कृतसामायिकेन प्रः | तिक्रमणमनुष्ठेयं, तस्य च सर्वातिचारविशोधकत्वेन विशि.
तमसः कुतोऽस्ति शक्ति दिनकरकिरणाग्रतः स्थातुम् ॥१॥" टश्रेयोभूतत्वान्मङ्गलाऽऽदिविधानार्थ प्रथमगाथामाह
इन्द्रियैः स्पर्शनेन्द्रियाऽऽदिभिः स्पर्शाऽऽदिविषयसंबद्धसंभू
तसाधु-सौदासराज-प्राणप्रियकुमार-मथुरावणिक्-सुभद्राधे"वंदितु सव्वसिद्धे, धम्मायरिए असव्वसाहू । ष्ठिम्यादिवत् । तथा-चतुर्मिः कषायैः क्रोधाऽऽदिभिरप्रशस्तैइच्छामि पडिक्कमिउं, सावगधम्माइधारस्स ॥१॥" स्तीब्रौदयिकभावमुपगतैर्मण्डूकक्षपक-परशुराम-धनश्री-मवन्दित्वा नन्वा, सर्व वस्तु विदन्ति सर्वेभ्यो हिता वेति सार्वा- म्मणादिवत् रागेण दृष्टिरागाऽऽदिरूपेण गोविन्दवाचकोस्तीर्थकृतः, सिद्धयन्ति स्म सर्वकर्मक्षयानिष्ठितार्था भवन्ति त्तराभ्यामिव, द्वेषेणाप्रीतिरूपेण गोष्ठामाहिलाऽऽदिवत्, वा स्मेति सिद्धाः, सार्वाश्व सिद्धाश्च सार्वसिद्धास्तान् । तथा
शब्दौ विकल्पार्थो (तं निंदे ) इत्यादि प्राग्वत् ॥४॥ धर्माऽऽचार्यान् श्रुतचारित्रधर्माऽऽचारसाधून्, धर्मदातन्वा, साम्प्रतं सम्यग्दर्शनस्य,चक्षुर्दर्शनस्य च प्रतिक्रमणायाऽऽहचशब्दादुपाध्यायान् श्रुताध्यापकान् । तथा सर्वसाधूंश्च स्थ- "आगमणे निग्गमणे, ठाणे चंकमणे अणाभोगे। बिरकल्पिकाऽऽदिभेदमिन्नान्मोक्षसाधकान् मुनीन् , चः समु. अभियोगे अनियोगे, पडिक्कमे देसि सव्वं ॥५॥" चये । एवं च विघ्नवातोपशान्तये कृतपश्चनमस्कार इदमाह- प्रागमने मिथ्याहाधिरथयात्राऽऽदेः संदर्शनार्थ कुतूहलेना(इच्छामि ) अभिलषामि प्रतिक्रमितुं निवर्तितुं, कस्मादित्या- ऽऽसमन्ताद्गमने,निर्गमने च, यद्धमित्यनुवर्तते । तथा-स्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org