________________
पडिक्कमण
अनिधानराजेन्द्रः।
पडिक्कमण
इत्यादि दिनकृत्यलकणा, गौरवाण-जात्यादिमदस्थानानि,ता- होर पहरेगलहुप्रो, मोहरियभरु व्व प्रारबहो ॥४०॥" नि प्रतीतानि, ऋचादीनि वा,बन्दनं च व्रतानि चेत्यादि द्वन्द सुबोधा। नवरं मनुष्यग्रहणमेतेषामेव प्रतिक्रमाहत्वख्यापनार्थस, स्तेषु, तथा-संज्ञाः आहार १जय २ मैथुन ३ परिग्रह ४ रूपा
(भालोनिंदिओ त्ति) आलोचितनिन्दितः सम्यककृताऽऽलोश्चतनः। तथा पराः षट्सशा:-क्रोधमान २ माया ३सोभ४ चननिन्दाविधिरित्यर्थः, गुरुसकाशे इत्यनेन चाऽगुरोरगीतार्थालोक ५ोमरूपाः,मीलिताइच दश,पञ्चदश वा, ताश्च प्रा. ऽऽदेरन्तिके प्रात्मनैव वा क्रियमाणाया अलोचनायाः शुद्धहारादि४क्रोधाऽदि४सुखदुःखमोहवितिगिच्छाशोकधौ. भावो दर्शितः, (ओहरिमन्ना व ति) अपहृतभार श्वेति ॥४०॥ घरूपाः, मासु च लोकसंज्ञामीलने षोमशापि, तथा-कषः सं. संप्रति श्रावकस्य बहारम्भरतस्याच्यावश्यकेन दुःखान्तो भ. सारस्तस्याऽऽयो लाभो येभ्यस्ते कषायाः क्रोधाऽऽदयः, तथा. वतीति दर्शयितुमाहदएज्यते धर्मधनापहारेण प्राणी येस्तेऽशुभमनोवाकायरूपा द- "आवस्सपण एप-ण सावो जवि बदरओ हो। एमा, मिथ्यादर्शनमायानिदानशल्यरूपा बा, तेषु तथा गुप्तिषु अ. मुक्खाणमंतकिरियं, काही अचिरेण कालंण ॥४१॥" शुभयोगनिरोधरूपासु, तथा ईर्याऽऽदिषु पञ्चसु समितिषु, च
श्रावश्यकेनतेनेति षड्विधभावाऽऽवश्यकरूपेण,न तु दन्तधावशब्दादशनप्रतिमाऽऽयशेषधर्मकृत्येषु च, निषिककरणाऽऽदि
नाऽऽदिना द्रव्याऽऽवश्यकेन श्रावको यद्यपि ब रजा बहुबध्या मा योतिचारस्तकं निन्दामीति ॥ ३५ ॥
मानकर्मा बहुरतो वा विविधसावधाऽऽरम्नाऽऽसक्तो भवति साम्प्रतं सम्यग्दर्शनमाहात्म्योपदर्शनायाऽऽह
तथापीत्यध्याहाराद् दुःखानां शारीरमानसानाम् (अंतकिरि"सम्मद्दिही जीवो, जानि हु पावं समायर किंचि ।
य) अन्तक्रियां विनाशं करिष्यत्यचिरेण स्तोकेनैव कालेन । अत्र अप्पी सि हो बंधो, जेण न निद्धंधसं कुणइ ॥ ३६॥"
चान्तक्रियाया अनन्तरहेतुर्यथाख्यातचारित्रं तथाऽपि परम्परासम्यगविपरीता दृष्टिर्बोधो यस्य सम्यग्दृष्टिर्जीबो यद्यपि
हेतुरिदमपि जायते सुदर्शनाऽऽदेरिवति ॥ ४१ ॥ध०। (सुदर्श कथञ्चिदनिर्वदन् पापं कृष्याद्यारम्भ समाचरति, किश्चित् स्तो
नवृत्तम 'काउस्सग्ग' शब्दे तृतीयभागे ४२७ पृष्ठे दर्शितम) कं निर्बाहमात्रमित्यर्थः । हुरत्र तथाऽपीत्यर्थे, ततस्तथाप्यल्पः
संप्रति विस्मृतातिचारं प्रतिक्रमितुमाहपूर्वगुणस्थानापेक्षया स्तोका, (सि त्ति) तस्य श्रावकस्य भवति
"आलोयणा बहुबिहा, न य संभरिया पडिकमणकाले। बन्धो शानाऽवरणाऽऽदिकर्मणां, कुत इत्याह-येनेति । यस्मान्न (निरूधसं ति) निर्दयं क्रियाविशेषणमिदं, कुरुते प्रवर्तते पशु
मूलगुण उत्तरगुणे, तं निंदे तं च गरिहामि ॥४२॥"
कपठ्या, नवरे बालोचना गुरुज्यो निजदोषकथनम्. उपचार घनिवन्धनबाणिज्योधतचारुदत्तवदिति ॥ ३ ॥ध०।(चारु
रात्तत्कारणनूना प्रमादक्रियाऽप्यालोचना (पमिक्कमणकाले ति) दत्तवृत्तम् 'चारुदत्त' शब्दे तृतीयभागे ११७६ पृष्ठे गतम्)
सालोचनानिन्दागहीऽवसरे ॥ ४२ ॥ ननु स्तोकस्य विषस्य विषमा गतिरित्यल्पस्यापि बन्धस्य
एवं प्रतिक्रामको दुष्कृतनिन्दाऽऽदीन् विधाय विनयमूलधर्माका गतिरित्यत आह
SSराधनाय कायनान्युत्थितः "तस्स धम्मस्स केवसिपन्न"तं पिहुसपडिक्कमण, सप्परिश्राव सउत्तरगुणं च ।
तस्स ति" प्रणित्वा मङ्गनगर्भमिदमाहखिप्पं नवसामई, बाहि व सुसिक्खिओ विज्जो ॥ ३७॥"
" अभुठिओमि पारा--दणा विरो बिराहणाए । तदपि यत्सम्यक दृष्टिना कृतमपं पापं सह प्रतिक्रमणुन षट्
तिविदेण पमिकतो, बंदामि जिणे चनधीसं ॥ ४३ ।।" विधाबश्यकन वर्तत इति सप्रतिक्रमणं सपरितापं पश्चात्तापानुगतं. पकारस्य द्वित्वमार्षत्वात्, सोत्तरगुणं च गुरूपदिष्टप्राय
तस्य गुरुपाचे प्रतिपन्नस्य धर्मस्य श्रावकधर्मस्य केवलिन श्चितचरणान्वितं, कि शीघ्रमुपशमयति निष्प्रतापं करोति क
प्राप्तस्य अभ्युत्थितोऽस्म्याराधनाय उद्यतोऽहं सम्यग् पा. पयति वा श्रावकः, हुरित्यस्यात्रैवार्थत्वात् निष्प्रतापं करोत्येवे.
लनाथ, विरतश्च विराधनाया निवृत्तः खएमनायाः त्रिविधनेत्यर्थः, कमिव?, इत्याह-व्याधिमिव साभ्यरोगमिव सुशिक्वितो
त्यादि सुगमम् ॥ ४३॥ वैद्य इति ।। ३७॥
एवं भावजिनान्नत्वा सम्यक्त्वशुरुचर्य त्रिलोकगत स्थापनाई.
द्वन्दनार्थमाहदृष्टान्तान्तरमाह
"जावंति चेश्याई, अबहे अतिरिअलोए । "जहा बिसं कुछगयं, मंतमूसविसारया ।
सम्बाई ताई बंदे, हह संतो तत्थ संता॥४४॥" विज्जा हणति मवेडिं, तो तं हव निविसं ॥ ३० ॥"
कपठ्या, नवरं ( मह संतो ति) स्थितः। कएठ्या, नवरं (विज्जा इति) वैद्याः (तं ति) तत्पापं यद्यप्यसौ
साम्प्रतं सर्वसाधुवन्दनायाऽऽहविषाऽऽर्तस्तेषां मन्त्राकराणां न तथाविधमर्थमवबुध्यते तथा
" जावंत के विसाद, भरहेरचए महाविदेहे । ऽप्यचिन्त्यो दि मणिमन्त्रौषधीनां प्रभाव इति तदक्करश्रवणे
सहि तेसि पणओ, तिविहेण तिदंडविरयाणं ॥ ४५ ॥" पि गुणः संपनोपद्यते ।। ३७ ॥ दान्तिकमाह
यावन्तः केचित्साधनो जिनस्थविरकल्पिकाऽऽदिभेदभिन्नाल. "एवं अविहं कम्मं, रागदोससमन्जियं।
स्कर्षतो नवकोटिसहस्रसंख्याः, जघन्यतस्तु द्विकोटिसहस्रप्रः पालोयतो य निहतो, निष्पं हण सुप्तावो ॥ ३५॥"
मिताः, जरतैरावतमहाबिदेहेषु, चशब्दात्संहरणादिनाऽकर्मन्नकराठ्या, नवरं सुशन्दः पूजार्थः स च "कयवयकम्मो ".
म्यादिषुच, सर्वेच्यस्तेयः प्रणतत्रिविधेनेत्यादि सुगमम् ॥४॥ त्यादिना पूर्वोक्तषट्स्थानयुक्तस्य भावभावकत्वस्य सूचकः, ।
पवमसी प्रतिक्रामकः कृतसमस्तचैत्ययतिप्रणतिर्मविष्यकाएनमेवार्य सविशेषमाह
सेऽपि शुभभावमाशंसन्नाह"कयपाबो वि मणुस्सो, आलोश्यनिदिनो गुरुसगासे। "चिरसंचियपावपणा-सणीद भवसयसहस्समहणीए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org