________________
पडिक्कमण अभिधानराजेन्धः।
पडिकमगा क्त,नीरजः वध्यमानकर्मरहित!, अथवा--मीरय ! निर्गतौत्सु- स्तीर्थकरगणधराऽऽदिभ्यो वेति भाव ।यैरिदं वक्ष्यमाणं वाक्य, निःसत! पुत्रकल मित्रधनधान्यहिरण्यसुवर्णाऽदि. चितम् . अस्मभ्यं प्रदत्तं, अथवा-वाचितं परिभाषितं, सूत्रासकलसंबन्धविकल ! (मानमूरण त्ति) सर्वगर्वोहलन ! गुण- र्थतया विरचितमित्यर्थः । षविधं षट्प्रकारमवश्यकरणारत्नसागर! इति व्यक्तम्। तथा-अनन्तज्ञानाऽऽत्मकत्वादन- दावश्यकं, गुणानां वाऽभिविधिना घश्यमात्मानं करोती. म्तस्तस्याऽऽमन्त्रणम् अनन्त !, मकारः प्राकृतशैलीप्रभवः । त्यावश्यकं, किंविशिष्टम् ?,भगवत् सातिशयाभिधयसमृद्धथाअप्रमेय ! प्राकृतज्ञानापरिच्छेद्य, अशरीर ! जीवस्वरूपस्य छ
दिगुणयुक्तम् । अस्थैः परिच्छेत्तुमशक्यत्वादिति । तथा- नमो नमस्कारोऽस्तु
पड्डिधत्वमेयोपदर्शयन्नाहभवतु, कस्मै ?, ते तुभ्यम् , किंविशिष्टत्याह--महति गरीय- तं जहा-सामाइयं,चउवीसत्थो ,वंदणयं,पडिक्कमणं,कासि, प्रक्रमात् मोक्षे, कृतमते ! इति गम्यते । पुनरपि किंवि- उस्सग्गो,पच्चक्खाणं; सव्वेहिं पि एयम्मि विहे आवस्सशिऐत्याह-विशेषेणेरयति मोक्षं प्रति गच्छति गमयति वा
ए भगवंते ससुत्ते सत्ये सगंधे सनिज्जुत्तिए ससंगहाणप्राणिनः प्रेरयति वा कर्माणि निराकरोति, वीरयति वा रा.
ए जे गुणा वा भावा वा अरहंतहिं भगवंतेहिं पनत्ता गाऽऽदिशत्रून् प्रति पराक्रमत इति वीरः, निरुक्तितो वा पारः । यदाह " विदारयति यत्कर्म, तपसा च विराजते ।
वा परूविया वा ते भावे सद्दहामो,पत्तियामो, रोएमो,फातपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥” इतर- | सेमो, पालेमो, अणुपालेमो। वीरापेक्षया महांश्चासौ वीरश्चेति महावीरस्तस्याऽऽमन्त्रणं तद्यथेत्युदाहरणोपदर्शनार्थः, सामायिकं सावद्ययोगविरतिहे महावीर!, पुनरपि किंविशिष्ट?, वर्धमान स्वकुलसमृद्धि- प्रधानोऽध्ययनविशेषः१,चतुर्विंशतिस्तव ऋषभाऽऽदिजिनगुहेतुतया पितृभ्यां कृतवर्धमानाभिधान ! कुतस्ते नमस्का- णोत्कीर्तनाधिकारवानध्ययनविशेषः २, वन्दनकं गुणवत्प्ररोऽस्त्वित्याह-(सामिस्स ति ) विभक्तिव्यत्ययादितिक- तिपत्तिप्रधानोऽध्ययनविशेष एव ३, प्रतिक्रमणं स्खलितनित्वेति प्रत्येकमभिसंबन्धाश्च स्वामीतिकृत्वा प्रभुरितिहेतोः, न्दाप्रतिपादकोऽध्ययनविशेष एव ४, कायोत्सर्गो धर्मकायातथा नमो नमस्कारोऽस्तु ते इति । कुत इत्याह-(अरहो तिचारव्रणशोधकोऽध्ययनविशेष एव ५, प्रत्याख्यानं विरत्ति)उक्तहेतुभ्यामशोकाऽऽद्यष्टमहाप्रातिहार्याऽऽदिरूपां पूजाम- तिगुणकारकोऽध्ययनविशेष एव ६, सर्वस्मिन्नपि समस्तेऽ. हतीत्यर्हन, स इति कृत्वा नमोऽस्तु ते। कुत इत्याह-(भग- प्येतस्मिन्ननन्तरोक्ने षइविधे षड्भेदे, आवश्यके भणितस्व. वतो ति) भगवानिति कृत्वा भगवानिति हेतोः। तत्र भगः रूप, भगवति समप्रैश्वर्याऽऽदिमति, सह सूत्रेण मूलतन्त्ररूसमग्रेश्वर्याऽऽदिलक्षणः। उक्तं च-"ऐश्वर्यस्य समग्रस्य,रूपस्य पेण वर्तत इति ससूत्रं, तस्मिन्सहार्थेन तवयाख्यानरूपेण यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना वर्तत इति सार्थ तस्मिन्, सह ग्रन्थेन सूत्रार्थोभयरूपेण ॥१॥" स विद्यते यस्येति भगवानिति । अथवा-" महरमह वर्तत इति सग्रन्थं तस्मिन् , सह निर्युक्त्या प्रतीतरूपया त्ति" रूढिवशादतिमहान, स चासौ वीरश्चेति महावीरः, स वर्तत इति स नियुक्तिकं तस्मिन्, सह सङ्ग्रहण्या निचासौ वर्द्धमानश्चेति महावीरवर्धमानः, स चासौ स्वामी, र्युक्त्यैव बह्वर्थसंग्रहणरूपया वर्तत इति ससङ्ग्रहणिकम्, तस्मै । तथा-नमोऽस्तु तेऽर्हते, तथा-नमोऽस्तु ते भगवते तस्मिन्,ये केचन गुणा विरतिजिनगुणोत्कीर्तनाऽऽदयो धर्माः, इतिकृत्वा इतिहेतोः यतस्त्वमुक्तविशेषणोऽतस्ते नमास्त्वि- वाशब्द उत्तरपदार्थापेक्षया समुच्चये,भावाः क्षायोपशमिकाति भावः । अथवा-कथं नमोऽस्त्वित्याह-(तिकटु त्ति) 5ऽदिपदार्था जीवाऽऽदिपदार्था वा,वाशब्दः पूर्वपदापेक्षया स. त्रिःकृत्वः त्रीन् वारानिति,प्रतिवाक्यं च नमस्कियाऽभिधानं सुच्चय एव, अर्हद्भिदेवाऽऽदिकृतसपर्या भगवद्भिः समप्रैश्वस्तुतिप्रस्तावाददुष्पमिति । यथा-महाव्रतोश्चारणं कर्मक्षयाय र्यादिमद्भिः,किमित्याह-प्रज्ञप्ताः सामान्येनेोद्दिष्टाः,प्ररूपिता तथा श्रुतोत्कीर्तनमपि कर्मविलयायेति।
विशेषेण निर्दिष्टाः । वाशब्दौ पूर्ववत् । तान् भावानुपलक्षणमहायतोत्कीर्तनं निगमयन् श्रतोत्कीर्तनं कर्तुकाम इदमाह- त्वाद् गुणांश्च ( सहहामो त्ति) श्रद्दध्महे सामान्येनेदमेचैएसा खलु महन्वयउच्चारणा कया इच्छामो सुयकित्तणं
तत् इति श्रद्धाविषयीकुर्मः। (पत्तियामो त्ति) प्रतिपद्यामहे काउं।
प्रीतिकरणद्वारेण, (रोएमो त्ति) अभिलाषातिरेकेण रोचयाएषाऽनन्तरोता, खलुर्वाक्यालङ्कारमात्रे, महावतोच्चारणा
मः, श्रासेवनाभिमुखतया रुचिविषयीकुर्म इत्यर्थः । न च
प्रीतिरुचीन भिन्ने, यतः क्वचिद् दध्यादौ प्रीतिसद्भावेऽपि न महावतसंशब्दना , कृतोतयायेन विहिता, साम्प्रतम्
सर्वदा रुचिरतो विभिन्नताऽनयोरिति । (फासमो त्ति) स्पृइच्छामोऽभिलपामः, श्रुतकीर्तनामागमग्रन्थाभिधानसंशब्दनां, कर्तुं विधातुमिति । (पा०) (तच श्रुतम् 'सुय'
शामः श्रासेवनाद्वारेण छुपामः। “ पालमो त्ति" पाठोऽशुद्ध
इव लक्ष्यः, (अणुपालेमो त्ति) अनुपालयामः पानःपुन्यशब्दे वक्ष्यते)
करणेन । यदि पुनः प्रसिद्धत्वात् “पालमो ति" पदमवश्यं तत्र तावदल्पवाव्यत्वादावश्यकश्रुतसमुत्कीर्तनाय तदुपदेशकनमस्कारपूर्वकं सूत्रमाह
व्याख्येयं, तदा पालयामः पौनःपुन्यकरणेन रक्षामः, एतच
कतिपयदिनपालनेऽपि स्यादतः-शानुपालयामः पालनादनु नमो तसिं खमासमणाणं जेहिं इमं वाइयं छब्धिहमाव- पश्चादाजन्मापीत्यर्थः पालयामाऽनुपालयामः। स्सयं भगवंतं ।
तथानमो नमस्कारोऽस्त्विति गम्यते, केभ्यः?,इत्याह-तेभ्यःक्ष
. ते भावे सद्दहंतेहिं पत्तियंतेहिं रोयंतेहिं फासंतेहिं पालतहिं अमाश्ररश्माज्ञमादिगुणप्रधानमहानास्त्रियः स्वार- पालतेहिं अंतो परबस्स वाइयं पहियं परियट्रियं गछियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org