________________
( ३०३)
अभिधानराजेन्द्रः
पडिकमा
अणुपेहियं पालियं तं दुक्खक्खयाए कम्मक्खयाए मो क्खा बोहिला भए संसारुतारणाए तिकट्टु उवसंपज्जित्ता संविहरामि ।
""
सान् भावान् अयानैरेवमेवैतदिति सामान्येन प्रतीति कु वः प्रतिपद्यमानविंशतिकरण द्वारेण मन्यमानः रोच यांद्भरभिलाषाऽऽतिरेकेल सपनाभिमुखतया रुचि विषय कुर्वद्भिरित्यर्थः । स्पृशद्भिरासेवनाद्वारेण पद्भिः पालयद्भिपरतिपद्मापि न विद्मः तदङ्गीकारे च पूर्वयदविशेषा यः। अनुपालयद्भिः पौनःपुन्यकरन र अन्तर्मध्ये पक्षस्य चन्द्राभिधानार्द्धमासस्य यत्किमपि पाश्रिन्ये भ्यः प्रदर्श पठितं स्वयमधीतं परिवर्तितं सूत्र पूर्वी तस्याऽऽदे शङ्कित छनं विदितमित्यर्थः अनुप्रेक्षितमर्थविस्मरणभवाऽऽदिना चिन्तितम् अनुपालितम् एमिरेव प्रकारैरनमनुष्ठितं तद् दुःखक्षपाय शारीरमान सासातोच्दा कम्मैवाय ज्ञानावरणाऽयरचनाशाय, मोक्षाय परमनिः अयलाय, पौधिलाभाय प्रेमीवाप्तये, संसारोत्तारणाय भवभ्रमणपारगमनाय अस्माकं भविष्यतीति गम्यते । इतिकृत्वा इतिहेतोरुपसंचा त्य, विहरामीति पचनव्यत्ययादिहरामी मासकल्पा55दिना साधुविहारेण वर्त्ताम इति ।
1
तथा
अंतो पक्खस्स जं न वाइयं न पहियं न परिवहियं न पुच्छियं नापेहियं नागपालियं संते वले संते वीरिए संते पुरिसकारपरकमे तस्स आलोएमो, पडिकमामो, निंदामो, गरिहामो, विट्टेमो, विसो हेमो, अकरणयाए अब्भुट्टेमो, अहारिहं सयोकम्मं पायच्छितं पडिवजामो तस्स मिच्छामि दुकटं । अत्र नविशेषितसूत्राणि पूर्ववद्वयाख्येयानि, कस्मिन् विद्यमानेऽपि वाचनाऽऽदि न कृतमित्याह सति विद्यमाने बले शारीरे प्राणे, तथा सति विद्यमाने वीर्ये जीवप्रभवे प्रासे एय तथा सति पुरुषकारपराक्रमे तन पुरुषकार: पुरुषाभिमानः, स एव निष्पादितफलः पराक्रम इति, (तस्स आलोपमो त्ति) विभक्तिव्यत्ययात्तदवाचिताऽऽदिकमालोचथामो गुरवे निवेदयामः तथा (पडिकमामो ति) प्रति क्रमामा प्रतिकमयं कुर्मः तथा-( निंदामो ति) निन्दा मः समजुगुप्सामहे। ग्राह च सचरित्तपच्तावो दिति " ( गरहामो सि) गहमो गुरुसमक्ष जुगुप्लामहे । श्राह च - " गरहा वि तहा जाइयमेव नवरं परप्पयासराय त्ति । " तथा - (विउमा त्ति) व्यांतवर्तयामं चित्रोटयामो, विकुट्टयामा वा श्रवाचनाऽऽद्यनुबन्धं व्यवच्छेदयाम इत्यर्थः । ( विसोहेमो ति) विशोधयामः प्रकृतदोषमलिनमात्मानं विमलीकुः । तथा-अकरणतया पुनर्न करिष्याम इत्येवमभ्युतिष्ठामभ्युपगच्छाम इति पचाईमपराधा55द्यपेक्षया यथोचितं तपःकर्म निर्विकृतिकाऽऽदिकं, पापच्छेदकत्वात्पापनि प्रायश्चित्तविशोषकत्वाद्वा प्रायश्चित्तं प्रतिपद्यामहे श्रभ्युपगच्छामः, तथा तस्य यन्न वाचितमि त्यादेरपराध मिखाकृतं त्वदोषप्रतिपत्तिर्गर्भपाता पासून मिथ्यादुष्कृतमिति वाक्यं प्रयच्छाम इति । समु स्कीर्तितमावश्यक
Jain Education International
:1
पंडिकमण
इदानीं तव्यतिरिक्तस्थावसरः तदपि विविध प्रथमम् । राधा-कालिकं सांत्कालिकं च यदि दिवसनिशाप्रथमप पीपी पचास्वाध्यायिकाभावे पटते तत्कालेन नि कालिकम् (तच्च 'कालिग' शब्दे द्वि०मा० ४६६ पृठे गतम्) यत्पुनः कालवलापश्ञ्चविधास्वाध्यायिकवर्ज्य पठयते तदुत्कालिकम् । तत्र तात्कालिकसमुत्कीर्तनायाऽऽहनमो तेसिं खमासमणा जेहिं इमं वाइयं अगवाहिर उकालियं भगवंतं । तं जहा दसवेयालियं, कवियाकष्पिषं, चुल्लकप्पसुर्य, महाकष्पसुयं श्रवाइयं, रायप्पसेणइयं, जीवाभिगमो पचत्रणा, महापवणा, नंदी, अनुओगदाराई. देविंदत्य, तंदुलवेयालियं, चंदाविज्झयं, पमायप्पमायं, पोरिसिमंडल, मंडलप्पनेसो गरिविजा, विजाचरणविशिओ, काणविभत्ती, मरणविभत्ती, आयविसोही, संलेहगासुर्य, बीयरागसुर्य, विहारकप्पो, चरणविही, आउरपचक्खाणं, महापच्चक्खाणं ।
'नमो' नमस्कारोऽस्त्विति गम्यते, तेभ्यः क्षमाश्रमणेभ्यः, सूत्रार्थदातृभ्य इत्यर्थ । यैरिदं वक्ष्यमाणं, वाचितमस्मभ्यं प्रदत्तमङ्गवाद्यं प्रवचनपुरुषाङ्गेभ्यो बहिर्भवम् उत्कालेन निर्वृत्तमुत्कालिकं भगवत् महार्थत्वसमृद्ध्यादिगुणवत्त यथा ( दसवेवालिये ति) चिकालेनापराहलयन मि तं वैकालिकं दशाध्ययननिर्माणं च तद्वैकालिकं च मध्यपदलोपा दशवेकालिकम् (पा०) (दशवेकालिकम्यता दसवेयालिय ' शब्दे चतुर्थभागे २४८० पृष्ठादारभ्य द्रष्टव्या) ( कपयापित प्रतिपादकं काकल्यम् (कविवाकविय' शब्दस्य प्रम्यविशेपप्रतिपादकत्वं कपियाकपिय' शब्दे तृतीयभागे २५० पृठे इयम्) तथा (चुल कप्पसुर्य महाकण्यसु ति) कल्पना स्थविरकल्पा55दितत्प्रतिपदिकं तं
मल्पार्थे च (अस्योत्कालिकश्रुतप्रतिपादकत्वम् 'चुल्लकप्पसुयशब्दे तृतीया ११६ यम्) द्वितीयं महाप्रये, महार्थ च [" महारूप्पसुष" राजेऽस्य विशेषो वपते ] तथा [ चाहत ] प्राकृतत्वात् वर्ण श्रीपा तिकम् उपपतनमुपपात देवनारकजन्म सिद्धिगमनं च समधिकृत्य कृतमध्ययनमीपपातिकम् [अस्य बहुविस्तरः श्रवाइय' शब्दे द्वितीयभागे ६६ पृष्ठे गतः ] [ रायप्पइति ] राशः प्रदेशिनान्नः प्रश्नानि तान्युपलक्षयभूताम्यधिकृत्य प्रणीतमध्ययनं राजयश्रीषसि
6
"
,
तस्येति। [विस्तः 'रायणीय' शब्दे वदयते] तथा(जीवाभिगमात्ति) जीवानामुपलक्षणत्वादजीवानां चाभिगमो ज्ञानं यत्र स जीवाभिगमो ग्रन्थः । [ पा० ) ( तविशेषः 'जीवाभिगम' शब्दे तृ० भागे १५६३ पृष्ठे गतः ] तथा-परवति ] जीवाssदीनां प्रज्ञापनं प्रज्ञापना [ सर्वा वव्यता 'पराग' शब्देऽस्मिन्नेव भागे वदयते ] बृहत्तरा प्रज्ञापना महाप्रज्ञापना [ श्रत्र विशेषः 'महापरणवसा 'शब्दे विलाकनीयः ] एते च समवायाङ्गस्पोपा इति । तथा-[ मंदि ति] न नन्दी, नन्दस्यनवेति वा भव्यप्राणिन इनि नन्दी, पारागस्वरूपप्रतिपादको विष इति । [नन्दस्वरूव 'दि' शब्द अनुभाग १७५२
For Private & Personal Use Only
www.jainelibrary.org