________________
पक्किम
।
संपयं खरतरो मारुश्रो वायर, जइ ते मम पुत्ता इयाणि वल्ल राशि क्षेत्राखीत्यर्थः । पली थी तेर्सि वासारचे सर साए भूमी सुबह खालिसंपया होजा एवं मए चितियं । तो वरिपरि पारियो डियो एयमाद जमसु म चिंते सोमणदंडो " ( पा० ) ( वाग्दण्डः 'दंड' शब्दे यक्ष्यते ) ( कायदएड: 'कायदंड' शब्दे द्वितीयभागे ४६२ पृष्ठे गतः) तथा (तिगरणसुद्धो सि) त्रीणि च तानि करशानि मनःप्रभृतीनि त्रिकरणानि ते शुद्ध निर्दोषत्रिकरणानि वा शुद्धानि सर्वदोषरहितानि यस्य स त्रिकरणशुद्धः । आह-त्रिदण्डविरतत्रिकरणशुद्ध एव भवत्यतः कित हणेन ? । सत्यम् । सावद्ययोगनिवृत्तस्त्रिदण्डविरत उच्यते, निरवद्ययोगप्रवृत्तस्तु त्रिकरणशुद्धः । अथवा - करणरूपसावद्ययोगविरती दण्डत्रयविरत उच्यते, करणकारणानुमतिरूपसावद्ययोगविरतस्तु त्रिकरणशुद्ध इति न दोषः अन्यथा यानयोर्विशेष भावनीयः यतो गम्भीरमिदमार्षमिति । ( पा० ) ( तिसझनील पदव्याच्या 'तिसल्लनीसल्ल' शब्दे चतुर्थभागे २३३१ पृष्ठे गता ) ( तिविपडित) विविध प्रकारंण करणेनेति गम्यते । प्रतिक्रान्तः सर्वातिचारप्रतिनिवृत्त, रक्षामि महाव्रतानि पञ्चेति !
"
अथ महाव्रतोचारणं निगमयन्नाह
इथे महवयउचारणं घिरतं समुद्धरणं पिइवलयं वदसाश्रो साहणट्टो पावनिवारणं निकायणा भावविसोही पडागाहरणं निज्जूहरणा राहणा गुणाणं संवरजोगो पसत्थज्झाखोया नया व नाणे परमट्टो उत्तमट्टो एस तिस्थंकरेहिं रहरागदोसमहोहिं देसिओ पवयणस्स सारो जीवनकायसंजम उवएसियं तेल्लोक्कसक्कयं ठाणं अवभुवगया || इत्येतदनन्तरोकं महायताबारणं तत्कीर्तनं कृतमिति - षः । श्रत्र च को गुण इत्याह- (थिरत्तमित्यादि ) अथवा तत् कथंभूतमित्याह - (धिरतं ति) महामतेष्वेव धर्मे वा स्थेर्यहेतुस्यात् स्थिरत्वं निश्चलत्वं भवति चासन्समा सम्वि शेषस्य तत्करणश्रवणाऽऽदिभ्यः संवेगातिशयान्महाव्रतेषु धर्मे वा नाकम्पतेति । शल्यानां मायाशस्वाऽऽदीनामुद्धरण कारणापोद्धरणमिदमिति तथा वृश्वित्तसमाधेलम्भी प्रतियले तत्कारणत्वान्महावतोचारणमपि तिल, स्वार्थिककप्रत्ययोपादानाद प्रतियलकम् । धीवलं या भूतिया ददातीति धृतिबलवं पीपल वेत्युच्यते जायते चासकृतद्वासितमतेतिपलमिति । एवमन्यत्रापि भावना कार्या । तद्यथा-व्यवसायो दुष्करकरणाध्यवसायः, तथा( साहो नि ) साध्यते अनेन साध्यमिति साधनं साधकतमकरणं. तलक्षणोऽर्थः पदार्थः साधनार्थः, मोक्षायपरमपुरुषार्थनिष्यत्युपाय इत्यर्थः तथा-( पावनिवारणं ति) पा पस्याशुभकर्मणा निवारण निषेधकं पापनिवारणम्। तथा(निकायण सि) निकाय नेय निकालना स्वप्रतिपत्ति
3
तरनिबन्ध इत्यर्थः । शुभकर्मणां वा निकालनाहेतुत्यान्नि काचनेदमुच्यते, न च सरागसंयमिनामयमथों न घटत इति । तथा - (भावविहित) भावस्याऽऽत्मपरिणामस्य जलमि वस्त्रस्य विशोधिकार सत्याद्भावविशेधिर्माचनिर्मलत्यहेतु
ઉદ
Jain Education International
( ३०१ ) अभिधानराजेन्द्र
"
परिक्रमा
रित्यर्थः । तथा-(पडागाहरणं ति) पताकायाश्चारित्राऽऽराधनावैजयन्त्या हरणं ग्रहणं पताकाहरण मिदम्, लोके हि मल्लयुद्धrssदिषु वस्त्रमाभरणं द्रव्यं वा ध्वजाग्रे बध्यते, तत्र यो येनादिनागुणेन प्रकर्षवान् स रङ्गमध्ये पुरतो भूत्या गृहातीति पताकां हरतीत्यते । चत्रापि पाक्षि काऽऽदिषु महाव्रतोच्चारणतः समुपजातचारित्रविशुद्धिकर्षः साधुः प्रवचनोक्तायाचारिषाऽऽराधनापताकाया हरणं करोतीति । तनिष्काशन कर्म शत्रूणामात्मनगरान्निवसनत्यर्थः । तथा राधना अखरामनिपादना । केषामित्याह-गुणानां मुक्तिप्रसाधकजीवव्यापारासा म (इति) मनकामन
ः।
दूपो योगो व्यापारः संवरयोगः । अथवा संवरेण पञ्चाऽऽभव निरोधन योग संस्था संयोग इति तथा पत्र स्थानीय सि) ने धर्मशुणभाष्य वसानेोपयुक्तता संपन्नता, प्रशस्तध्याने वोपयुक्तता प्रशस्तध्यानोपयुक्तता, महाव्रतोश्चारणं कुर्वतः शृण्वतो वा नियमादम्यतर ध्यानसंज्ञादिति तथा यानाति यु समताच विनक्रिययात् ज्ञानेन तत्यागमेन सम्यग्ज्ञानफलत्वादि ति भावः । चूर्णेतु - " जुत्तया यत्ति " पाठो व्याख्यातः । तत्र युक्ता वाटादशशीला समिति तथा परम त्ति ) परमार्थः सद्भूतार्थः, अकृत्रिमपदार्थ इत्यर्थ इति, कचित्पदार्थः परमार्थोऽपि परमाण्वादिवदुत्तमो न भवत्यत श्रा ह - उत्तमश्चासावर्यश्चोत्तमार्थः प्रकृष्टपदार्थः, मोकफलप्रसाध करवेग महामतानां सर्ववस्तुधानस्यादिति भावः सति ] बिध्यस्ययादेतन्मतारखं प्रचचनस्य सारो देशित शत संबन्धः । अथवा एष इत्यनेन सार इत्येतस्य लि ङ्गं गृहीतमिति । कैरित्याह-तीर्थ करैः प्रवचनगुरुभिः । किंविधैरित्याहरतिक्षारित्रमोदमीय कर्मदयजन्यस्तथाविधान पश्चित्तविकारः रागश्च समकारों द्वेपश्चाद, रतिरागबास्तान्मथ्नन्ति व्यपनयन्तीति रतिरागद्वेषमथनाः । तैः किमि. स्वाहदेशित केला लोकेनोपदितः प्र अवस्य पादशाङ्गार्थस्य सारो निष्पन्दः महाव्रतानि तीर्थ करे नार्थस्य सारभूतानि कवितामस्यतो मुमुकुणा तेषु महानादरो विधेय इति भावः । ते च भगवन्तस्तीर्थकराः पीयनिकायसं पृथिव्यादिवसहरक्षामुपलक्षणत्वान्मृषावादाऽऽदिपरिहारं चोपदिश्य भव्येभ्यः कथयित्वा उपलक्षणत्वात्स्वयं कृत्वा च त्रैलोक्य सत्कृतं लोकश्यपूजितं स्थान प्रदेश सिद्धिक्षेत्रमित्यर्थः अभ्युपगताः संप्राप्ता इत्यनेनापि महाव्रतानामत्यन्तोपादेयतां सूचपतीति । अथ महाव्रतोत्कीर्तनापरिसमाप्तौ मङ्गलार्थ प्रत्यासन्नोप
।
कारित्वाद् विशेषतो महावीरस्य स्तुतिमाह नमोऽस्यु ते सिद्ध बुद्ध सुत नीरव निस्संग मारामुरण गुणसागर मत मध्यमेव असरीर ! नमो महइ महावीर बदमाश सामिस्स नमोऽत्य ते घर भगवओ तिकडु ।
antarrase भवतु, कस्मै ते तुभ्यं, हे वर्धमानस्वा मिन्निति प्रक्रमः । किंविशिष्ट ?, सिद्ध कृतार्थ बुद्ध केवलज्ञानेनावगत समस्त वस्तुतत्व, मुक्त पूर्ववद्धकर्मबन्धनस्त्य
For Private & Personal Use Only
www.jainelibrary.org