________________
परिक्रमा
अष्टौ जातिकुल बल रूपतपरैश्वर्य श्रुतलाभनेदादष्टसंख्यानि मदखामानि मदभेदादिका या जातिः, पेयुकाऽऽदिकं वा शरीरन्दरूपम् - मानाऽऽदि तपः, सम्पदः प्रनृत्यम् पश्य बहुशाखा - तम् अभिलषितवस्तुप्राप्तिर्लानः । श्रत्र च दोष:-" जात्यादि मदोन्मत्तः, पिशाचचद्भवति दुःखितःचेह । आत्यादिहीनतां पर भवे व निःसंशयं बजते ॥ १॥” इति। अष्ट व ज्ञानाssवरणद र्शनावरणवेदनीयमोहनीयाऽऽयुष्कनामगोत्रान्तराय मूलप्रकृतिभेदाद संक्यानि कर्माणि [तेसबंध ] शाम कर्मणां बन्धोऽभिनव ग्रहणं तं खतहर्जनं च केतुपरिहारः समयसेयं परिवर्जयत्यादि पूर्ववदिति [ मदस्थानविस्तरः ' मयाण' शब्दे वक्ष्यते ]
( ३०० ) अभिधान राजेन्द्रः ।
3
तथा
अट्ठय पवयणमाया, दिट्ठा अट्ठविहनिट्ठियहिं । उनसंपत्र जुनो, रक्खामि महत्वए पंच ।। १७ ।। अशी समित्यादिमेदादसंख्या एका नस्य द्वादशाङ्गस्य मातरश्व सत्प्रसूतिहेतुत्वान्मातरो जनन्यः प्रवचनमातरः | [ पाo ] [ 'पवयणमाया' शब्दे विस्तरः ] दृष्टा उपलब्धाः, कैरित्याह-अष्टविधा अष्टप्रकारा निष्ठिताः क गता अर्थः प्रक्रमात् ज्ञानाऽऽवरणाऽऽदिपदार्था येषां ते तथा तैरष्टविधनिष्ठितार्थैजिनैरित्यर्थः । "नवसंपनो जुतो " इत्यादि पूर्ववदिति ।
नव पावनियाणाई, संसारत्था य नवविहा जीवा । परिवज्जं तो गुत्तो, खखामि महत्वए पंच ॥ १८ ॥ तथा - (यानि पापानि पापनिबन्धनानि निदानानि नोवाऽऽदिप्रार्थनाखानि पापमिदानानि तानि परिवर्जये निति योगः । [ पा० ] तथा-संसरन्ति कर्मवशवर्तिनः प्राणिनः परिभ्रमन्ति यस्मिन्निति संसारः, तत्र तिष्ठन्तीति संसारस्था
समुच्चये नयविचाः पृथिव्यांचा युवनस्पतिद्विषिचतुः पत्र मे संख्या के इत्यादीप्रमा परिवर्जयादि पूर्ववदिति [ पा० | दो पूर्ववदिति । नवभचेागुत्तो, दुनवविहं बंभचेरपरिसुद्धं । उपसंपन्नौ जुत्तो, रक्खामि महब्बए पंच ॥ १६ ॥ [[]] सुचकत्यानामुतिभिस्तत्र ब्रह्मम
स्मैक तानतः सुसंवृतस्वति पा० ) [ नय ब्रह्मचर्य गुप्तिविचरणम् ' बंभचेरगुप्ति' शब्दे वक्ष्यते ] तथा[[]] दशका रमित्यर्यो, ब्रह्मचर्य मैथुनविरर्ति, परिशुद्धं निर्दोषं तचौदारिकवैधिनस्य मनोवाक्कायैः करणकारणानुमतिया जायते । पा० ।
Jain Education International
तथा
उवघायं च दसविहं, असंवरं तह य संकिलेसं च । परिवज्जंतो गुत्तो, रक्खामि महत्वए पंच ॥ २० ॥ उपननमुपघातस्तं दशविधमृद्गमोपपातादिनेादरा प्रकारं वर्जयन [ पा० ] [ उपघातस्य भेदाः सवधाय श
पटकमा
द्वितीयागे ८० पृष्ठे दर्शिताः ] [ श्रसंबरं तह यत्ति ] संवरण संवरः, न संवरोऽसंवरः तम् । [ पा० ] ( संकिलेस च त्ति ) संक्लेशोऽसमाधिः तं च दशविधं परिवर्जयन्त्रित्यादि पूर्ववत पा० (असमाधिनेशा असमादिशब्दे प्रथ ममा ४२ पृष्ठे गताः)
6
तथा..
सच्चसमाहिडाणा, दस चेत्र दसाउ समणधम्मं च । उवसंपन्नो जुत्तो, रक्खामि महव्वए पंच ॥ २१ ॥ सन्तः प्राणिनः पदार्था मुनयो वा, तेज्यो हितं सत्यं, त दशविश्वम् । ( पा० ) ( सत्यस्य बढवो नेदाः, ते च 'लच ' शब्दे दर्शयिष्यन्ते ) ( समादिद्वाण ति ) समाधेः रागाऽऽदिरहितचित्तस्य स्थानान्याश्रयाः समाधिस्थानानि तान्यपि दश । (पा०) (समाधिस्थानमेवा'समा' शब्दे दर्श क्वचित्तु - "चित्तसमाहिद्वाण ति " पाठः, तत्राप्ययमेवार्थी, नवरं सत्यदशकं न व्याख्येयमिति । [ दस चेत्र दलाओ ति] दशैय दशसंख्या पचदशाधिकाराभिधायक हुवचनान्तं स्त्रीलिङ्गं शास्त्रस्याभिधानमिति । ( पा० ) ( श्व दशाः 'दमा' शब्दे चतुर्थभागे २४८४ पृष्ठे दर्शिताः ) ( समधम्मं चति ) श्राम्यन्तीति श्रमणाः साधवः तेषां धर्मः क्षान्त्यादिलक्षणः श्रमणधर्मस्तं च दशविधम, उपसंपन्न - स्वादि पूर्ववत् [ पा० ] शेषं प्राग्यदिति ।
(२४) अथाऽशालनाणमादआसायणं च सव्वं, तिगुणं एक्कारसं विवज्र्ज्जतो । उपसंपतो, रक्खामि महव्यए पंच ।। २२ । आय झानाऽऽदिलाभं शातयत्याशातना, श्रदारवत्ययति योगः किसिम सामान्येन चत्रा(तिगुणं एकार शिव वारणे गुणा गुणकारका वस्य सवितादर्शका दशाकं प्रयशनमाऽऽशातमा इत्यर्थः । एकादशानां त्रिगुणितानां त्रयत्रिशत्संख्योपपत्तेरिति भावना । अथवा-वन्त्रनव्यत्ययात् प्रक्रान्ताशातनाशब्दसंबन्धाश्च त्रिगुणा एकादश वाऽऽशाननाः कर्मताऽऽपन्ना विवर्जयन् परिहरन्, तथोप संपन्नः प्रतिपाद्यतामिति सामर्थ्या
मरक्षामिमाना ( आशातनाया बड़बो भेदा: ' आलायणा' शब्दे द्वितीयभागे ४७ पृष्ठे शुभकार जनद्वारेण कृता महाव्रतोच्चारणा ।
साम्प्रतमनुक्तस्थानातिदेशस्कर्तुमादएवं तिदंडविरओ, तिगरणसुद्धो तिसइनीसल्लो तिविहे पडितो, रक्खामि महत्वए पंच ।। २३ ।
एवं प्रागुक्तले श्वाऽऽदि स्थान वस्त्रि एक घिरतो, दण्ड्यते चारि त्रैश्वर्यापहारतो निःसारीक्रियते एभिरात्मेति दण्डास्त्रयश्च ते दुष्प्रयुतमनवाकयमेक्षः त्रिसंख्याः दस्ते
तदण्डविरतः उदाहरणानि चात्र मनोहर को 135 ये:.." सो फिर एगया महावार वायंते जणू अहोसिरो चितो चिट्ठर । साहुणो य' अहो तो सुहज्ऊ णोवगओ विदेश ि इमारको साहू पुछि किमेश्चिरं काश्यंति ?। सो भण
For Private & Personal Use Only
-
www.jainelibrary.org