________________
पडिकमग
(२६) अभिधानराजेन्छ।
पमिक्रमण
.
इतिकृत्वा तमुपसंपन्न इत्यादि पूर्ववदिति । ( समाधि
तथाभेदाः 'समाहि' शब्द बक्यन्ते)
बिहमभितरयं, बझं पि य विहं तवोकम्भ । पंचेव य कामगुणे, पंचेव य अण्हवे महादोसे ।। उवसपनो जुत्तो, रक्खामि महब्बए पंच ॥ १३ ॥ . परिवज्जतो गुत्तो, रक्खामि महव्वए पंच ॥१०॥
षद्विधं प्रायश्चि सविनयवैयावृत्यस्वाध्यायध्यानोत्सगोदास्पट पञ्चैव मनोजशब्दरूपरसगन्धस्पर्शभेदात्पञ्चसंख्या एव, चश.
प्रकारम् । (प्रम्भितरयं ति) लौकिकैरमनिलक्ष्यत्वासन्तान्तरीय
श्व परमार्थतोऽनामेव्यमानस्वान्मोक्षप्राप्यन्तरत्वामाऽऽभ्यन्तरं, दोऽधौन्तरानिधानसमुच्चयार्थः के त्याह-काम्यन्ते रागाऽऽतुरैः
तदेवाऽभ्यन्तरक, तपःकति योगः। ( पा०)(बझ पिय बप्राणिभिरनिकालयन्त इति कामा अभिलषणीयपदार्थाः, त
विहं तवो कम्ममिति) बाह्यमिव्यासेव्यमानस्य लौकिकैरपि एवाऽऽत्मसंयमनैकहेतुत्वाद् गुणाःसूत्रनन्तवः, आत्मगुणोपघात.
तपस्तया ज्ञायमानत्वात्यायो बहिः शरीरतापकत्वाति बाधकारणत्वाद्वा गुणाः कामगुणाः अथवा-कामस्य मदनस्या.
मपि चेतिसमुद्यये, षट्विधमनशनाऽवमौदरिकावृत्तिसङ्केपरभिलाषामात्रस्य बा संपादका गुणा धर्मा: पुनलानां काम
सपरित्यागका यकलेशप्रतिसंलीनताभेदात्पदाकारम। किं तदिगुणाः, ते चानर्थहेतवः । (पा०) ( तेषामनर्थ हेतुत्वं 'काम
त्याह-तपति दुनोति शरीरकर्माणीति नपस्तस्य कर्म क्रिया गुण' शब्दे तृतीयभागे ४३४ पृष्ठे दर्शितम्) तान् कामगुणान्
तपःकर्म, तपोऽनुष्ठानमित्यर्थः। तत्रानशनमभोजनमाहार त्याग परिवर्जयन्निति योगः। तथा-पश्चैव प्राणातिपातमृपावादादत्ता.
इत्यर्थः । (पा०) । तपःकर्मविषये 'तबोकम्म' शब्दः चतुर्थनागे दानमैथुनपरिप्रभेदात्पश्चसंख्या एवं,त्रः समुच्चये । के इत्या.
२२११ पृष्ठान्तर्गतो अष्टव्यः ) "उवनो" इत्यादि पूर्ववदिति । ह-प्रास्नात्यादत्ते कर्म यैस्ते आम्नवा आबा इत्यर्थस्तान्,
तथाकिंविधानित्याह-महान्तश्च ते दोषाश्च महादोषाः,दारुणदुःखहेतुत्वात्प्रकृष्टदूषणानि तान् । शेषं पूर्ववदिति ।
सत्त भयद्वाणाई, सत्तविहं चेव नाणविभंगं । तथा
परिवज्जंतो गुत्तो, रक्खामि महब्बए पंच ।। १४॥
सप्तहलोकाऽऽदि भय मेदात्सप्तसंख्याति, जयं मोहनीयप्रकृतिपंचिंदियसंवरणं, तहेव पंचविहमेव सज्झायं ।
समुत्थ आत्मपरिणामः,तस्य स्थानान्याश्रया भयस्थानानि । उवसंपन्नो जुत्तो, रक्खामि महव्वए पंच ॥११॥ (पा.) (भयस्थानभेदवत्तव्यता' भयाण' शब्दे वक्ष्यते) तत्र इन्दनादिन्छो जीवः सर्वविषयोपलब्धिजोगनक्कणपर
तथा-सप्तविधमेव सप्तप्रकारमेव (नाणविघ्नंग ति) पूर्वापरमैश्वर्ययोगात्,तस्य निलमिति इन्द्रियं श्रोत्राऽऽदि । तच द्विविध
निपातनाद्विभङ्गज्ञान, तत्र विरुद्धो धितथो चा, अयथावस्तुम् इव्येन्द्रियम, भावेजियं च । (पा०) (इन्द्रियस्य सर्वो
विकरूपो यस्मिस्तद्विभङ्ग, तच तज्ज्ञानं च साकारत्वादिति वि. यधिकारः, तद्भेदाच 'इंदिय' शब्दे द्वितीयभागे ५४८ पृष्ठे
भङ्गज्ञानं, मिथ्यात्वसहितावधिरित्ययः । ( पा०) चिनाकानगताः) पञ्च च तानीन्द्रियाणि, तेषां संवरणं इष्टानिष्टविषये।
वक्तव्यता "विनंगणाण" शब्द)(परिवज्जतो ति) विभकाषु रागद्वेषांच्या प्रवर्तमानानां निग्रहणं पञ्चेन्द्रियसंघरणं तदु.
नोपनब्धार्थप्ररूपणां परिहरन्नित्यर्थः । “ गुत्तो" इत्यादि पू. पसंपन्नः । (तहेव ति) तथैव तेनैव प्रकारेण पञ्चविधमेव |
ववदिति । वाचनाप्रच्छनापरिवतनी ऽनुप्रेकाधर्म कथाभेदात्पञ्चप्रकारम--
. तथापि, तत्र वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकनावो वाचना, पिंडेसण पाणेसण, उग्गह सत्तिकया महज्झयणा । पाठनमित्यर्थः । गृहीतवाचनेनापि संशयाऽद्युत्पत्तौ पुनः प्रष्ट- उवसंपन्नो जुत्तो, रक्खामि महब्बए पंच ॥ १५ ।। व्यमिति पूर्वाधीतस्य सूत्राऽऽदेः शङ्किताऽऽदो प्रश्नः प्रच्छनेतिप्र. पिण्डः समयभाषया नक्तं,तस्यैषणा ग्रहणप्रकाराःपिएमपणाः। छनाविशोधितस्य मा भूद्विस्मरणमिति परिवर्तना, मुत्रस्य
(पा०) (पिएमषणाचिस्तरः । पिसणा ' शब्दादवगन्त. गुणनमित्यर्थः । सूश्वदर्थेऽपि संमवति. विस्मरणमतः सोऽपि
व्यः ) पानेषणा अप्येता एव, नवरं चतुझं नानावं, तत्र ह्यापरिभावनीय इत्यनुप्रेक्कण मनुप्रेक्षा, चिन्तनिकेत्यर्थः । एवम.
यामसौवीरकाऽऽदि निलेपंबिझेयमिति । (पनिषणाविषयः 'पा भ्यस्तश्रुतेन धर्मकथा विधेयेति धर्मम्य श्रुतरूपस्य कथा व्या.
णेसणा' शब्दादवगन्तव्यः ) (उग्गह त्ति) सूचकत्वादवप्रहरिः ख्या धर्मकथेति । एवं पश्चविध किमिन्याह-(सज्झाय ति)
मा- अवगृह्यत इत्यवग्रहो वसतिः तत्प्रतिमा अनिग्रहा अब!, शोजनमा मर्यादयाऽध्ययनं श्रुतस्याधिकमनुसरणं स्वाध्याय.
हप्रतिमाः । ( पा०)[सत्तिक्कय ति] सप्त सप्तकका अनुदेशकर, स्तमुपसंपन्न इत्यादि पूर्ववदिति ।
यैकसरत्वेनैकका अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुत. तथा
न्धे द्वितीयचूडारूपाः,तेच समुदायतः सप्तेति कृत्वा सप्तकका छज्जीवनिकायवहं, छप्पि य भासाउ अप्पसत्थाउ । निधीयन्ते, तेषामेकोऽपि सप्तकक इति व्यपदिश्यते, तथै परिवज्जंतो गुत्तो, रकवामि महपए पंच ।। १२ ॥ नामत्वात् (पा०) [ सप्तककानां वक्तव्यता 'सत्तिकाय' शम्, परजीवनिकायानां पृथ्वीकायाऽकायतेजाकायवायुकायवनस्प
वक्ष्यते ] [ महज्जयण ति] सूत्रकृताङ्गस्य द्वितीय श्रुतस्कर तिकायत्रसकायतकणपधिप्राणिगणानांवधो विनाश पम्जी
महान्ति प्रथम श्रुतस्कधाध्ययनेभ्यः सकाशाद् ग्रन्धनो बृहन्त वनिकायवधस्तं,तथा पडपि च अलीकाऽऽदिभेदात् षट्सङ्ख्याः
ध्ययनानि (पा०)[ अत्र बिस्तरः 'सयगड' शब्द) अपि च । काः? इत्याह-भाष्यन् प्रोच्यन्ते इति भाषा:.बचनानी
"उवसंपन्नो जुत्तो" इत्यादि सूत्रं तु प्राग्यदिति । त्यर्थः। ताः किंविशिष्टा इत्याह-अप्रशस्ता गुरुकर्मबन्धहेतुत्वा- अट्ठ मयट्ठाणाई, अट्ट य कम्मा तेसि बंधं च । दसुन्दराः । (पा०) [नापाभेदाः 'भासा'शब्दे] शेषं प्राग्यदिति। परिवज्जंतो गुत्तो, रक्खामि महब्बए पंच ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org