________________
पडिक्कमगा
(२६८) अनिधानराजेन्जः।
पडिकमग
उपसंपन्नो जुत्तो, रक्खामि महब्बए पंच ॥ ६॥ न, मनःकायसत्येन, वाकायसत्येन चेति । तथा-(तिविदेण प्लेउ ति) तैजसीम् (पम्ह सि) पनाम् (सुक ति) शुक्लां चे.
वि सञ्चविउत्ति) त्रिविधेनाऽपि. मनोवाकायलकणेन करत्येतास्तिनस्त्रिसंख्याः,चशब्दः प्राग्योजित एव । लेश्याः परि
णेन सत्यविहान् संयमझा, शुद्धसंयमपासक इत्यर्थः। अनेन णामविशेषाः, सुप्रशस्ताः शुभस्वरूपत्वात् शुभकर्मबन्धहेतु
च त्रिकसयोगमतः प्रदर्शित इत्येवं सत्यविकल्पेन संयमेन त्वाचारित्राऽऽदिगुणलाभकारणत्वात् शुभगतिनिबन्धनत्वा.
रक्कामि परिपाल यामि, महावतानि पञ्चेति ॥ व सुन्दराः । किमित्याह-उपसंपन्न इत्यादि पूर्ववदिति । तत्र
तथाकृष्णा वर्णतः स्निग्धजीमूतगवलव्यालभ्रमराजनाऽऽदिस'
चत्तारि य दुहसेज्जा, चउरो सन्ना तहा कसाया य।। मानवणे,रसतो रोहिणीपिचुमंन्दकटुकतुम्बकाऽऽदिसमधि परिवज्जंतो गुत्तो, रक्खामि महव्वए पंच ॥८॥ कतमरसैः,गन्धतःकुथितगोकडेवराऽऽदिसमधिकतमगन्धैः
चतनश्चतुःसया, चशब्दोऽभ्यश्चये, शेरते आस्विति शस्पर्शतः फकचाऽऽदिसमधिकतमस्पर्शः,सकलकर्मप्रकृतिनि
स्याः, पुखदाः शय्याः दुःख शय्याः, ताश्च व्यतोऽतथाविप्यन्वभूतैः कृष्णद्रव्यैर्जनितत्वात्कृष्णाभिधाना। नीला तु वर्ण
धस्वरूपा, भावतस्तु दुःस्थचित्ततया श्रमणतास्वभावा: तो नीलाशोकगुलिकावैडूर्येन्द्रनीलचापपिच्छाऽऽदिसमवणः, प्रवचनाश्रमानरपराभप्रार्थनश्कामाशंसन ३स्नानाऽऽदिरसतो मरिचपिप्पलीनागराऽऽदिसमधिकतररसैः, गन्धतो | प्रार्थनविशेषिता मन्तव्याः। (वा.) प्रथमा दुःखशय्या-प्रयमृततुरगशरीराऽऽदिसमधिकतरगन्धैः, स्पर्शतो गोजिह्वा55- चनाथकानरूपा । तथा द्वितीया-परलान प्रार्थनरूपा । तथा दिसमधिकतरकर्कशस्पर्शः सकल प्रकृतिनिष्यन्दभूतींलद्र
तृतीया-कामाऽऽशंसनरूपा । तथा चतुर्थी-स्नानाविप्राधनव्यैर्जनितत्वान्नीलाभिधाना । कापोती तु वर्ण तोऽतसीकुसु- विशेषिता च। पा० । ('हसेजा' शब्दे चतुर्थभागे २६०३ पृष्ठे मपारापतशिरोधराफलिनीकन्दलाऽऽदिधूम्रद्रव्यतुल्यवर्ण, गता) तथा-चतचतुःसयाकाः का श्त्याह-संज्ञानानि संका रसनः तरुणाम्रपाल कपित्याऽऽदिसमधिकरसैः, गन्धतः कुधि- असातवेदनीयमोहनीयकर्मोदयजन्याश्चेतनाविशेषाः । ताश्चे. तसरीसृपाऽऽदिसमधिकगन्धैः, स्पर्शतः कोरपलाशतरुपत्रा- माः-आहारसंशा १, भय संज्ञा २, मैयुनसंज्ञा ३, परिग्रह संशा दिसमधिकस्पर्शः सकल प्रकृतिनिध्यन्वतैः कपोताऽभव्य- च ४। (पा.) (आहारसंझा 'आहारसम्मा ' शब्दे द्विनिष्पन्नत्वाकापोती संहातैजसी तु वर्णतो बहिज्याल शुकमु.
तीयभागे ५२७ पृष्ठे गता) ( भयसंकास्वरूपम् जयसम्मा' खर्किकतरुणार्कहिणुझुकाऽदिलोहितद्रव्यसमानवणः,रसतः
शब्दे अष्टव्यम् ) (मैथुनसंज्ञा ' मेहुणसम्मा' शब्दे ) ( परिप्र. परिणताऽऽम्रसुपक्ककपित्थाऽऽदिसमधिकरसैः, गन्धतो-विच.
हसंज्ञा 'परिगहसम्मा' शब्दे बयते) तथा-कपायांश्चेति । किन्नपाटलाऽऽदिसमधिकगन्धैः स्पर्शतः शाल्मनीफातूनाss.
तेन चतुविधप्रकारेण कषाश्चि परिवर्जयन्निति । तत्र कृषदिसमधिकस्पर्शः तेजोवर्णव्यनिष्पन्नत्वातैजसी संज्ञा । पद्मा
न्ति विलिखम्ति कर्म केत्रं सुखदुःखक तयोग्य कमुषयन्ति बाजीतु-वर्णतो हरिकाहरितामाऽदिपीतव्यसमवर्ण, रसतो बर.
वमिति निरुक्तविधिना कराया। उक्तं च-"सुह दुक्खबहुसईय, वारुणीमध्वादिसमधिकरसः,गन्धतः शतपत्रिकापुटपाकगन्धा कम्मक्वतं कसंति ते जम्हा । क झुसंति जं च जीवं, तेण कसाय ऽऽदिसमधिकतरगन्धैः, स्पर्शतो नवनीतरुताऽऽदिसमधि. त्ति बुचंति ॥१॥" अथवा कषति हिनस्ति देहिन ति कप: कतरसुकुमारस्पर्शः, पद्मगर्भाउन्नाव्यनिष्पन्नत्वात्पमाऽभि- कर्म, भयो वा तस्या या लाभहेतुत्वाकर्ष वा प्राययन्ति धाना । शुक्का तु वर्णतः शकुन्देन्दुहारक्षीररजताऽऽदिस| गमयन्ति देहिन इति कषायाः । उक्तं च-"कम्मं कसं भव। शवणः, रसतो मृद्धीका खण्डकीरख‘रशर्कराऽऽदिसमधिक- वा, कममाश्रोसि जो कमाया उ । कसमाययंति व जओ. तमनर, गन्धतः-कर्पूरमालतीमाल्यादिसमधिकतमसुर- गमयंति कसं कसाय त्ति ॥१॥"तेमे, क्रोधो, मानो, माया, भिगन्धैः,स्पर्शतः शिरीषपुष्पाऽऽदिसमधिकतमसुकुमारस्पशैंः लोभश्च । (पा.)(कोधकपायः 'कसाय' शब्द तृतीयभागे शुक्लद्रव्य जनितस्वाच्छुक्लाऽभिधाना । पा०। (विशेषतो ले
३६३ पृष्ठे गतः) (मानकपायः 'माण कसाय' शब्द बक्ष्यते, श्याविस्तरः स्वस्वस्थाने)
'माण' शब्दे च विस्तरः) (मायाकषायः 'मायाकसाय'
शब्दे, 'माया' शब्दे च वयते)(लोन कपायः 'लोन 'शब्दे मणसा मणसच्चविक, वायासच्चेण करणसचेण ।
अव्यः )" परिवजंतो" इत्यादि पूर्ववत् ॥ ८ !! तिविहेण वि सञ्चाविऊ, रक्खामि महव्यए पंच ।। ७॥
तथाअस्य प्राकृतचूर्यनुसारिणी व्याख्येयम्-मनसा शुभस्वभाव रूपेण चेतसा करण नुतेन रक्षामि महाव्रतानि पञ्चेति सर्व
चत्तारि य सुहसिज्जा, चउव्विहं संवरं समाहिं च ।। त्रयोगः। किंविशिष्टः सन्नित्याह-(मणसञ्चविउ ति)मनसः
उवसंपन्नो जुत्तो, रक्खामि महव्यए पंच ।। ६ ।। सत्यं मनःसत्यं. मन:संयम इत्यर्थः । स चाकुशलमनोनिरोः | चतस्रश्चतुःसंख्या: । चः समुच्चये। का इत्याह-सुखदाः श. धकुशल मनःप्रवतेनलवणः, तं वेनि सम्यगासेवातो जाना- रयाः सुखशय्याः । एता दुःखशरयाविपरीताः प्रायः प्रागि. मोति मनःसत्यविद्वान्, तथा-बाक्सत्येन कशझाकुशलवचः | बावगम्तव्याः। (पा.)(चत्वारोऽपि सुखशय्याः 'सुहसेज्जा' मोदीरणनिरोधलक्षणेन वाक्संयमेन करणभूतेन, तथा-करण- शब्दे वक्ष्यन्ते) तथा-चतुर्विध चतुःप्रकारमा कमित्याह-संवसत्येन क्रियातथ्येन,कायसंयमेनेत्यर्थः । स च सति कार्य उप- रं संयमम (पा०) (संवरस्य बहवो नेदाः 'संजम' शब्द योगतो गमनाSामनाऽदिविधानं तदभावे तु संलीनकरच. 'संघर' शब्दे च वक्ष्यन्ते)तथा-(समाहिं चेति) समाधान रणावयवस्यास्थानं यदिति। अनेन च जनयाभिधानेना- समाधिः प्रशस्तजापाविरोधलक्षण:, स च दशेनझानतपश्चारि. न्यदपि दिकसंयोगभङ्गवयं सुचितम् । तद्यथा-मनोवाक्सत्ये। विषयनेदाचतुर्विधा, दशनाऽऽदीनां समस्तानां वा अनिधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org