________________
( २६५ ) अभिधानराजेन्द्रः ।
परिक्कन
भुंजत वा परेहिं समन्नायं तं निंदामि गरिहामि, तिविहं तित्रिणं मणेणं वायाए कारणं श्रयं निंदामि, पप्पन्नं संवरेमि, अणायं पच्चक्खामि सव्वं राईभोयणं जावजीवाए अणिस्सिओ हूं नेव सयं राई भुंजेज्जा, नेवऽन्नेहिं राई भुंजावेजा, राई भुंजते वि अन्ने न समगुजाखामि ।
जहा - अरहंत सक्खियं सिद्धसक्खियं साहुसक्खियं देaai aurataयं एवं हवइ भिक्खु वा भिक्खुणी वा संजयविरयपाडहयपच्चक्खायपावकम्मे दिया वा राम्रो वा ओवा परिसाग वा सुत्ते वा जागरमाणे अ, एस खलु राईभोयणस्स वेरमणे हिए सुहे खमे निस्सेसिए आगामि सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं दुक्खणयाए असोयणयाए अजूर या तिप्पण्याए अपीडणयाए अपरियावण्याए
.
या महत्थे महागुणे महाणुभावे महापुरिसाणुचिने पर रिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुतारणाए ति कट्टु उवसंपजिताणं विहरामि । छडे भंते ! वए उवडियो मि सव्वाओ राईभोयणाओ वेरमणं ।
एतत्सूत्रं सकलमपि प्राग्वत् । एतच्च रात्रिभोजनवतं प्रथमचरमतीर्थकरतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मू. लगुणत्वख्यापनार्थे महाव्रतोपरि पठितं, मध्यमतीर्थकर तीर्थे पुनः ऋजुप्राज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति । दोषाश्चेह रात्रिभोजिनां पिपीलिकाशलभाऽऽदिसच्चविनाशाऽऽदयो वाच्याः । इत्युकं पष्ठं व्रतम् ।
अथ समस्तवताभ्युपगमख्यापनायाऽऽहपंचमहयाई राईभोवेरमणछट्टाई अत्तहिययाए उवर्सपञ्जित्ता गं विहरामि ।
इत्येतान्यनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनवि रमणषष्ठानि, किमित्याह - ( अत्तहियट्टयाए त्ति आत्मने जीवाय हितो मोक्षस्तदर्थमात्महितार्थाय श्रनेनान्यार्थे तत्त्वतो व्रताभावमाह, तदभिलाषानुमत्या हिंसाऽऽदावनुमत्या. दिभावात् । उप सामीप्येन संपद्याङ्गीकृत्योपसम्पद्य विहरामि सुसाधुविहारेण वर्तेऽहं तदभावेऽङ्गीकृतानामपि व्रतानाभावप्रसङ्गादिति कृता महाव्रतोच्चारणा । साम्प्रतं महाव्रतानामेव यथाक्रममतिचारानुपदर्शयितुमाहप्पसत्था व जे जोगा, परिणामा य दारुणा । पाणाइवायस्स वेरमणे, एस कुत्ते अइक्कमे ||१|| रूपकम् । प्रशस्ता हिंसाहेतुत्वादसुन्दराः चशब्दो वक्ष्यमाणपदापेक्षया समुच्चयार्थः । ये केचन योगा अयतवङ्क्रमणभाषणाssert व्यापाराः, परिणामश्च भूतघाताध्यवसायाः, चः पूर्वपदापेक्षया समुचये, दारुणा रौद्राः, प्राणातिपातस्य प्राणि(प्राण) प्राणस्य, विरमणे निवृत्तविषोऽयमुको भगवद्भिः प्रतिपादितोऽतिक्रमोऽतिचारः, इति मत्वा तान् परिह'रेदिति भावः । एवमुत्तरत्रापि भावना कार्या ।
Jain Education International
परिक्कमण
द्वितीयवतमधिकृत्याऽऽहतिव्वरागाय जा भासा, तिव्वदोसा तहेव य । मुसावायरस वेरमणे, एस कुत्ते इक्कमे ॥ २ ॥
तीरागा उत्कटविषयानुबन्धा या काचिद्भाष्यत इति भा पा भारती, तीद्वेषा उग्रमत्सरा, तथैव चेति समुच्चयपूरणार्थान्यव्ययानि, मृपावादस्य वितथभाषणस्य, विरमणे वि तावेोऽयम् उक्को जिनैर्गदितोऽतिक्रमो देशभङ्गः सर्वभङ्गो वेति भावः ।
तृतीयवतमाश्रित्याऽऽह
उग्गहं च अजाइत्ता, अविदि य उग्गहे । अदिष्पादाणस्स वेरमणे, एस कुत्ते इमे ॥ ३ ॥
अवगृह्यत इत्यवग्रह श्राश्रयः, तमयाचित्वा तस्मात् स्वामिनः स्वामिसंदिष्टद्वा सकाशादननुज्ञाप्य तत्रैव यदवस्थानमिति गम्यते । तथा श्रविदत्ते वाऽवग्रहस्वामिनाऽवितीsars प्रतिनियताऽवग्रहमर्यादाया बहिरित्यर्थः । यच्चेष्टनमिति वाक्यशेषः । श्रदत्ताऽऽदानस्य विरमणे एष उक्लोऽतिक्रमो विराधनेत्यर्थः ।
चतुर्थव्रतमङ्गीकृत्याऽऽह
सद्दारूवार सागंधा- फासाणं पवियारणा । मेस वेरमणे, एस वृत्ते अकमे ॥ ४ ॥
कारस्येहाssमिकत्वात् शब्दाश्च प्रक्रमाद्वेणुर्वाणाकामिनीसमुत्थकलध्वनय, एवं रूपाणि ललनाऽऽदिमनोहराऽऽकृतयः रसाश्च मधुराऽऽदिविशिष्टा ऽऽस्वादाः, गन्धाश्च स्रक्चन्दनाऽऽदिदिव्य परिमलाः, स्पर्शाश्च मृदुतूलीयोषिदङ्गाऽऽदिस्पशस्ते तथा तेषां प्रविचारणा रागात्प्रतिसेवना, मैथुनस्याब्रह्मासेवनस्य, विरमणे एष उक्कोऽतिक्रमो ऽतिचारः, तस्मादेतान कुर्यादिति हृदयमिति ।
परिग्रहव्रतमुररीकृत्याऽऽह
इच्छा मुच्छाय गेही य, कंखा लोभे य दारुणे । परिग्गहस्स वेरमणे, एस कुत्ते कमे ॥ ५ ॥ इच्छा मूर्च्छाच गृद्धिश्च काङ्क्षा लोभश्च दारुण इत्येकार्थानिधबोधनायोपन्यस्तानि । अथवा इच्छा अनागताऽऽन्तरार्थप्रार्थना, मूर्च्छा च हृतातीतनष्टपदार्थशोचना, गृविश्व विद्यमानपरिग्रहप्रतिबन्धः, श्रमात विविधार्थमार्थना काङ्क्षा, तो लोभः काङ्क्षा लोभश्च चशब्दाः समुच्चये, किंविशिष्ट ?| दारुणस्तीत्रः परिग्रहस्य विरमणे एव उक्ताऽतिक्रम इति पूर्ववत् ।
तमुररीकृत्याऽऽड्मत्तेय आहारे, सूरखेत्ते य संकिए । राईस वेरमणे, एस ते कमे ॥ ६ ॥ साधूनां हि कवलापेक्षया भोजनमानमिदम् । यदुत - " बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणियो । पुरिसस्स म हिलियाए, अट्ठावीसं भवे कवला ॥ १ ॥ " षड्भागकल्पितजठरापेक्षया त्विदम् - " अर्द्ध असणस्स सवं, जणस्स कुज्जा दवस्त दो भागे । वाउपविवारणड्डा, छम्भागं ऊणगं कुजा ॥ १ ॥ ।" ततश्चास्माच्छास्त्रीय भोजन माणाधिकोऽतिमा
For Private & Personal Use Only
www.jainelibrary.org