________________
पमिकमा अनिधानराजेन्द्रः।
पमिकमा प्रश्च पूर्ववदाहारी भोजनं, भक्त इति गम्यते। दिवाऽपि हि
स्थितः समारूहः सन् , क्वेत्याह-श्रमणधर्मे श्रमणानां सासमधिकभोजने कृते रात्री भुक्तानगन्धोद्गाराः प्रजायन्ते,व
धूनां धर्मः शान्त्यादिलक्षणः समाचारः तस्मिन्, किं करोमनं वा कदाचित्, तत्र च रात्रिभोजनदोषः,समुद्गिलितगलने
मीत्याह-प्रथममायं व्रतं यमम् (अणुरक्खे त्ति) अनुरच प्रभूततरा दोषा इति । सूरस्याऽऽदित्यस्य क्षेत्रम् उदयास्त.
क्षामि सर्वातिचारविरहितं पालयामि. किंविशिष्ट इत्याहलक्षणं नभःखण्डं सूरक्षेत्रं, तस्मिंश्च शङ्किते उदयक्षेत्रमागतो
(विरया मोत्ति) वचनस्य व्यत्ययाद्विरतोऽस्मि निवृत्तोऽहं, वा, न वा, अस्तदेशं प्राप्ता वा, न वा दिनकर इत्यारेकिते कस्मात्प्राणातिपाताज्जीववधादिति । एवमन्यदपि द्वितीयाआहारो, भुक्त इति वर्तते । रात्रिभोजनस्य विरमण उक्तो.
अऽदिवताभिलापि सूत्रपञ्चकमेतदनुसारेण समवसेयमिति। ऽतिक्रम इति व्याख्यातमेव । दर्शिता महावतेवतिचाराः।
अथ प्रकारान्तरेणापि महावतरक्षणमभिधातुमाहसाम्प्रतं यथा तान्येवातिचाररहितानि परिपालितानि भ.
आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे । वन्ति तथा दर्शयितुमाह
पढम वयमणुरक्खे, विरया मो पाणाइवायाभो॥१॥ दंसणनाणचरित्ते, अविरहित्ता ठिो समणधम्मे । श्रालयविहारसमिओ, जुत्तो गुत्तो ठिो समणधम्मे । पढमं वयमणुरक्खे, विरया मो पाणाइवायाओ ॥ १॥ बीयं वयमणुरक्खे, विरया मो मुसावायाओ ॥२॥ दसणनाणचरित्ते, अविराहित्ता ठिो समणधम्मे।। श्रालयविहारसमित्रओ, जुत्तो गुत्तो ठिो समणधम्मे । बीयं वयमणुरक्खे, विरया मो मुसावायाभो ॥ २॥ तइयं वयमणुरक्खे, विरया मो अदिन्नदाणाओ ॥३॥ दसणनाणचरित्ते, अविराहित्ता ठिो समणधम्मे । आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे ।' तइयं वयमणुरक्खे, विरया मो अदिन्नदाणाश्रो ।। ३॥ चउत्थं वयमणुरक्खे, विरया मो मेहुणाओ ॥ ४ ॥ दसणनाणचरित्ते, अविराहित्ता ठिो समणधम्मे। श्रालयविहारसमिओ, जुत्तो गुत्तो ठिश्रो समणधम्मे । चउत्थं वयमणुरक्खे, विरया मो मेहुणाश्रो य ॥ ४ ॥ पंचमं वयमणुरक्खे, विरया मो परिग्गहारो॥५॥ दसणनाणचरित्ते, अविराहित्ता ठिो समणधम्मे । आलयविहारसमिओ, जुत्तो गुत्तो ठिो समणधम्मे । पंचमं वयमणुरक्खे, विरया मो परिग्गहाओ ॥ ५॥ छड़े वयमणुरक्खे, विरया मो राईभोयणाओ॥ ६ ॥ दंसणनाणचरित्ते, अविराहित्ता ठिो समणधम्मे । आलयविहारसमिओ, जुत्तो गुत्तो ठिो समणधम्मे । छठं वयमणुरक्खे विरया मो राइभोयणो ॥ ६ ॥ तिविहेण अप्पमत्तो, रक्खामि महव्वए पंच ॥७॥ दर्शनं च सम्यग्दर्शनं, शानं चाऽऽभिनियोधिकाऽऽदि, चा.
(आलए त्ति) सूचकत्वादालयवर्ती, सकलकलङ्कविकलनिल रित्रं च सामायिकाऽऽदि दर्शनज्ञानचारित्राणि कर्मताss
यनिषेवीत्यर्थः । (एवं विहार त्ति) यथोक्तविहारण विहरन् । पन्नानि. अविराध्य अखण्डितानि परिपाल्य, विराधना च
तथा-ईर्याऽऽदिसमितिपञ्चकेन समितः। तथा-युक्तो नाग्न्या. ज्ञानदर्शनयोः प्रत्यनीकताऽऽदिलक्षणा पञ्चविधा । यदाह
स्नानभूशयनादन्तपवनशिरस्तुण्डमुण्डनभिक्षाभ्रमणक्षुत्पि" नाणपडियानन्हव-श्रच्चासायणतदंतरायं च। कुणमा
पासाशीताऽऽतपाऽऽदिसहनगुरुकुलवसनाऽऽदिलक्षणः श्रणस्सऽइयारो. नाणविसंवायजोगं च ॥१॥” तत्र ज्ञान
मणगुणैः समन्वितः। तथा-गुप्तित्रयेण गुप्तः, स्थितो व्यव. प्रत्यनीकता पञ्चविधज्ञाननिन्दया । तद्यथा प्राभिनिबोधिक
स्थितः श्रमणधर्मे क्षान्त्यादिके यत्यनुष्ठाने,प्रथममाद्यं व्रतंय. ज्ञानमशोभनं, यतस्तदवगतं ज्ञानं कदाचिदन्यथेति, श्रुत
मम्, अनुरक्षामि सदातिचारविरहितं पालयामि, ( विरया शानमपि शीलविकलस्याकिश्चित्करत्वादशोभनमेव, श्र
मोत्ति) वचनव्यत्ययाद्विरतोऽस्मि प्राणातिपातात् । इत्येवं वधिशानमप्यरूपिद्रव्यगोचरत्वादसाधु, मनःपर्यायज्ञानम
शवसूत्राण्यपि द्वितीयाऽऽदिवताभिलापेन नेतव्यानि, नवरं पि मनुष्य लोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलक्षा
सप्तमसूत्रस्योत्तरार्द्ध विशेषो, यथा-त्रिविधेन मनोवाकायलनमपि समयभेदेन दर्शनशानप्रवृत्तेरेकसमये अकेवलत्वा
क्षणेन करणेनाप्रमत्तः सुप्रणिहितः, रक्षामि स्वजीवितमिवादशोभनमिति । दर्शनप्रत्यनीकता तु क्षायिकदर्शनिनोऽपि
ऽऽदरेण पालयामि महाव्रतान्युक्तलक्षणानि पञ्चेति पञ्चश्रेणिकाऽऽदयो नरकमुपगता इत्यतः किं दर्शनेनेति निन्द
संख्यानीति। या। निह्नवो व्यपलापः स च झानस्यान्यसकाशे अधीतम
इदानीमेकाऽऽधेकोत्तरवृद्धिकानां दशान्तानां शुभाशुभस्था. न्यं व्यपदिशतो जायते, दर्शनस्यापि सम्मत्यादिदर्शनप्रभाव
नानां परिवर्जनाङ्गीकारकरणद्वारेण महानतपरिक्षणाभि. कशास्त्राण्यधिकृत्यैवमेव द्रष्टव्यम् । अत्याशातना तु शानस्य
धानायाऽऽह"काया वया य ते च्चिय, ते चेव पमाय अप्पमाया य।
सावजजोगमेगं, मिच्छत्तं एगमेव अन्नाणं ।। मोक्खाहिगारियाणं, जोइसजोणीहि किं कज्ज ॥१॥" दर्श- परिवजंतो गुत्तो, रक्खामि महव्यए पंच ॥ १॥ नस्य तु किमेभिः सम्मत्यादिभिः कलहशास्तरिति । अन्तरायं अवयं पापं, सहावधन यो वर्त्तते स सावद्यः, स चासौ यो. द्वयोरपि कलहास्वाध्याययिकाऽऽदिभिः करोति । ज्ञानविसं- गश्व व्यापारः,तमेकमेकभेदं सकलनिन्द्यकर्मणां सावद्ययोगचादयोगोऽकालस्वाध्यायाऽऽदिना, दर्शनविसंवादयोगस्तु श- त्याव्यभिचारादिति । तथा-मिथ्या इत्येतस्य भावां मिथ्यात्वं काकाक्षाऽऽदिनेति । चारित्रविराधना पुनः सावद्ययोगानु- मोहनीयकम्मोदयजन्यो विपर्यस्ताध्यवसायरूपो जीवपरिमत्यादिलक्षणा विचित्रेति । एतान्यविराध्य, किमित्याह- णामः, तन्निमित्तलौकिकदेवताऽऽदिवन्दनाऽऽदिक्रिया चत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org