________________
( २६४) अभिधान राजेन्द्रः |
पक्किमण
तिगारवगरुययाए चक्कसावगएवं पंचिंदिओवसट्टे पडुप्पन्न भारियाए सायासोक्खमणपालयतें इहं वा भवे नेवा भवग्गहसु परिग्गहो गरियो वा गहावियो वाघिष्पतो वा परेहिं समन्नाओ, तं निंदामि । गरिहामि तित्रिहं तिविहेणं मणेणं वायाए कारणं अईयं निंदामि, पडुप्पनं संवरेमि, अणागयं पच्चक्खामि सव्वं परिगतं, जावज्जीवre अस्सिओ हं नेव सयं परिग्गहं परिगिरहेजा, नेवनेहिं परिग्गहं परिगिरहावेजा, परिग्गहं परिगिरहंते व अनेन सममुनाणामि । तं जहा - अरहंतसक्खियं सिद्धसखियं साहुसक्खियं देवसक्खियं अप्प - सक्खियं, एवं वइ भिक्खू वा भिक्खुणी वा संजय - विरय- पडिय - पञ्चकखायपावकम्भे दिया वा राम्रो वा ओवा परिसागओ वा सुत्ने वा जागरमाणे वा एस खलु परिग्गहस्स वेरमणे हिए सुहे खमे निस्सेसिए
गामि पारगामि सव्वेसिं पाणाणं सव्धेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अदुक्खयाए असोarrrr अजूरणयाए अतिप्पाणयाए अपीडणयाए अपरियाणा वणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिष्मे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुतारणाए तिकट्टु उवसंपज्जित्ता गं विहरामि । पंचमे भंते! महव्वए उबहि मि सव्वा परिग्गहा वेरमणं ॥
एतदपि सूत्रं पूर्ववड्याख्येयम् । दोपाश्चेह परिग्रहिणां वधवन्धनमारणदुःखितत्वनरकगमनाऽऽदयो वाच्याः । इत्युकं पञ्चमं महाव्रतम् ।
साम्प्रतं षष्ठं व्रतमाह
अहावरे छट्टे भंते ! वए राईभोयणाओ वेरमणं, सव्र्व्वं भंते ! राईभोयणं पच्चकखामि, से असणं वा पाणं वा खाइमं वा साइमं वा नेव स राई भुजेजा, नेवनेहि राई भुंजावेजा, राई भुंविनेन समगुजाणामि, जावजीवाए तिहिं तिविहणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करतं पिनं न समगुजाणामि । तस्स भंते! पडिक मामि निंदामि, गंरिहामि, अप्पाणं बोसिरामि ।
अथापरस्मिन् पठे भदन्त ! व्रते किमित्याह-रात्रिभोजनातू - रात्रौ गृह्णाति रात्रौ भुङ्क्ते, रात्रौ गृह्णाति दिवा भुले, दिवा गृह्णाति रात्रौ भुके, दिवा गृह्णाति दिवा भुङ्क्ते संनि चिपरिभोगे, इत्येवंविधभङ्गचतुष्कस्वरूपान्निशाऽभ्यवहारा द्विरम भगवतो मतः सर्वे भदन्त ! रात्रिभोजनं प्रत्याख्या मि । तद्यथा श्रशनं वा पानं वा खाद्यं वा स्वाद्यं वा इत्यनेन द्रव्यपरिग्रहः । तत्राश्यत इत्यशन मोदनाऽऽदि, पीयते इति पानं मृद्विकापानादि, खायत इति खाद्यं खर्जूराऽऽदि, स्वाद्यत इति स्वायं ताम्बूलाऽऽदि । एतच्च नैव स्वयं रात्रौ भुजे नैवा
Jain Education International
For Private
पक्किमण
न्यैः रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान्न समनुजानामीत्येतत् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । अत्रानं वेत्यादिना द्रव्यतो रात्रिभोजनमुक्तम्, अनेन च चतुर्विधं रात्रिभोजनमुपलक्षितम् इत्यतस्तदभि
धातुमाह
सेराई
च पन्नत्ते । तं जहा दव्बओ, खिकाल, भाव ४ । दव्य गं राईभोय असणे वा पाणे वा खाइमे वा साइमे वा, खित्तश्र णं राईभोयणे समय, कालओ गं राईभोयणे दिया वा राम्रो वा, भावणं राईभोयणे तित्ते वा कडुए वा कसाए वा अं
बिले वा महुरे वा लवणे वा रागेण वा दोसेण वा ॥
तद्वात्रिभोजनं चतुर्विधं प्रज्ञप्तम् । तद्यथा द्रव्यतः, क्षेत्रतः, कीलतो, भावतश्च । तत्र द्रव्यतो रात्रिभोजनम् अशने वा पाने वा खाद्ये वा स्वाद्ये वा, क्षेत्रतो रात्रिभोजनं-समयेन कालविशेपेणीपलक्षितं, क्षेत्र समय क्षेत्रमर्द्धतृतीयद्वीपसमुद्रलक्षणम् । तस्मिन् संभवति न परतः, मनुष्यलोकप्रसिद्धदिनरजन्यभावात् । कालतो रात्रिभोजनं दिवा वा, सन्निधिपरिभोग इत्यर्थः । रात्रौ वा रजन्यां वा, भावतो रात्रिभोजनं भवति, केत्याह-ति वा चिभिटिका दौ, कटुके वा आर्द्रतेमनाऽऽदौ, कषाये वा बल्लाssदौ, अग्ले वा तक्राऽऽरनालाऽऽदौ, मधुरे वा क्षीरदव्यादौ, लवणे वा प्रकृतिज्ञारे तथाविधजलशाक्ाऽऽदौ, लवणेोत्कटे वा अन्यस्मिन् द्रव्ये, रागेण वाऽभिष्वङ्गलक्षणेन, द्वेषेण वा श्रनभिष्वङ्गलक्षणेनेति । कापीदं पदद्वयं न दृश्यत एव । द्रव्याऽऽदिचतुर्भङ्गी पुनरियम्-" दव्वओ नामेगे राई भुंजई नो भावश्रो । भावश्र नामेगे नो दव्यो । एगे दव्व विभाववि। एगे नो दव्वश्री नो भावश्रो तत्थ अग्गए सूरिए उगाओ त्ति, अत्थमिए वा अणत्थमिश्री त्ति अर तदुत, कारणांश्री रयणीए वा भुंजमाणस्स दव्यश्री राई भोयां नो भावो । राईए भुंजामि त्ति मुच्छियस्त तदसंपत्तीए भावो नो दव्व । एवं चैव संपत्ती दव्य वि भाव चि । चत्थभंगो सुन्नी । "
जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खएम्स सच्चादिट्ठियस्स विण्यमूलस्स खंतिप्पहाणस्स अहिरनसन्नियस समप्पभवस्स नववंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंवलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गा हिस्स निव्वियास्स निवित्तीलक्खणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयस्स विसंवाइस संसारपारगामिस्स निव्यारागमणपज्जवसाणफलरस पुत्रि अन्नागयाए वायाए are भगमे अभिगमेण वा पमाएवं रागदोपविद्धयाए वालयाए मोहयाए मंदयाए किड्डयाए तिगावगुरुययाए चउकसाएणं पचिदिवस पड़प्पन्नभारियाए सायासोक्खमगुपालयतेणं इहं वा भवे वासुराईभोयणं भुंजियं वा भुंजावियं वा
Personal Use Only
www.jainelibrary.org