________________
पडकमा
संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निव्वियारस निवित्तीलक्खणस्स पंचमहव्त्रयजुत्तस्स असंनिहिसंचयस्स विसंवाइस संसारपारगामिस्स निव्वाणगमपज्जवसाणफल+स पुव्विं अन्नाणयाए असवण्याए eater अभिगमेणं अभिगमेण वा पमाएणं रागदोसपविद्धयाए बालाए मोहयाए मंदयाए किड्डयाए तिगारवगरुयाए चक्कसाओवगएवं पंचिदियवसट्टे पडुपन्नभारियाए सायासोक्खमणुपालयंतेणं इहं वा भवे यन्नेसु वा भवग्गणेसु मेहुणं सेवियं वा सेवावियं वा सेविज्जंतं वा परेहिं समान्नायं तं निंदामि गरिहामि तिविहं तिविहेणं मणेण वायाए कारणं अईयं निंदामि, पप्पन्नं संवरेमि, अणायं पच्चक्खामि सव्वं मेहुणं जावज्जीवाए अणिसिहं नेव सयं मेहुणं सेविज्जा, नेवनेहिं मेहुणं सेवाविज्जा, मेहुणं सेवते व अन्ने न समजाणामि । तं जहा - अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देव - सक्खियं अप्पसक्खियं एवं हवइ भिक्खू वा भिक्खुणी वा संजयविरयपडि हयपच्चक्खायपावकस्मे दिया वा राम्रो वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा एस खलु मेहुणस्स वेरमणे हिए सुहे खमे निसेसिए श्रगामिए पारगामिए सन्धेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अदुक्खगयाए असोयणयाए अरणयाए अतिप्पणयाए अपीsure अपरियावण्या अणोद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिम्से पर मरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुतारणाए ति कट्टु उवसंपज्जित्ता गं विहरामि । उत्थे भंते ! महव्व उवद्विओ मि सव्वाओ मेहुणा - ओवेरमणं ॥
( २६३ ) भनिधानराजेन्द्रः ।
एतत्सकलमपि सूत्रं गतार्थम् ; दोषाचे हाब्रह्मसेविनां वधवन्धनायशः कीर्ति पण्डकत्व बन्ध्यावैधव्याऽऽदयो वाच्याः । इत्युक्तं चतुर्थ महाव्रतम् ।
अधुना पञ्चममाह
हावरे पंचमे भंते ! महत्वए परिग्गहाओ वेरमणं, सव्वं भंते! परिग्गहं पञ्चकखामि, से अप्पं वा बहुं वा अणुं वा धूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिरहेज्जा, नेवनेहिं परिग्गहं परिगिएहाविज्जा, परिग्गहं परिगिरते वि अनं न समरणजाणामि, जावज्जीवाए ति विहं तिविणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करतं पिनं न समगुजाण मि । तस्स भंते ! पडिक्कमामि, निंदामि गरिहामि, अप्पा वोसिरामि ||
158
Jain Education International
For Private
पडिक्कमण
श्रथापरस्मिन् पञ्चमे भदन्त ! महाव्रते, किमित्याह परिगृह्यते स्वीक्रियत इति परिग्रहो, धनधान्यहिरण्याऽऽदिः, तस्माद्विरमं भगवतोकमतः सर्वे भदन्त ! परिग्रहं प्रत्याख्यामि । ( से त्ति ) तद्यथा - अल्पं वा बहु वा अणु वा स्थूलं वा चित्तवद्वा चित्तवद्वेत्यनेन द्रव्यपरिग्रहः । व्याख्या तु पूर्ववत् । " नेत्र सयं" इत्याद्यपि पूर्ववदेव अन चाल्पं वेत्यादिना द्रव्यपरिग्रह उक्तः, अनेन चतुर्विधपरिग्रह उपलक्षित इत्यतस्तदभिधानायाऽऽहसे परिग्ग च मत्ते । तं जहा दव्त्रत्रो, खित्तश्रो, कालो, भाव । दव्त्रत्र गं परिग्गहे सचित्ताचित्तमीसे दव्वे, खेत्तणं परिग्गहे लोए वा अलोए वा, का
गं परिग्गहे दिया वा राम्रो वा, भावओो गं परिग्गहे परवा महग्घे वा रागेण वा दोसेण वा ॥
स परिग्रहश्चतुर्विधः प्रज्ञप्तः। तद्यथा-द्रव्यतः ४। तत्र द्रव्यतः सर्वद्रव्येषु श्राकाशादि सर्वपदार्थेषु । यदाह चूर्णिकारः- “गामधरंगणाइपरसेसु ममीकरणाओ आगासपरिग्गहो, चंकमणपएसममीकारकरणाय धम्मदव्यपरिग्गहो, ठाणनिसीयणतुयट्टणपएसममीकारकरणाओ श्रधम्मपरिग्गहो, मायापिइमाइपसु जीवेस ममत्तकरणाओ जीवदव्वश्र परिग्गहो, हिरमसुवन्नाइएस दव्वेषु ममन्तकरणाश्रो पोग्गलदव्यपरिग्गहो, सीउरहवरिसकालेस रिउछक्के वा अन्नयर सुच्छियस्स कालपरिग्गहो त्ति ।" क्षेत्रतः परिग्रहो- लोके वाऽलोके वा लोकालोकाकाशममत्वकरणादिति भावः । सव्वलोए त्ति" क्वचित्पाठः सङ्गतश्चायम् ग्रन्थान्तरैः सह संवादात् । कालतः परिग्रहो दिवा वा रात्रौ वा, दिनरात्र्यभिलापादित्यर्थः । प व्यते च - " रयणिमभिलारिया श्रो, चोरा परदारिया य इच्छंति । तालायरा सुभिक्खं, बहुधन्ना केइ दुम्भिक्खं ॥ १॥" दिनरात्र्यधिकरणविवक्षया वा कालपरिग्रहो भावनीयः । भावतः परिग्रहोऽल्पार्धे वाऽल्पमूल्ये महार्घे वा बहुमूल्ये द्रव्ये रागेण वाऽभिष्वङ्गलक्षणेन द्वेषेण वा श्रप्रीतिलक्षणेन, अन्यद्वेषेणेत्यर्थः । द्रव्याऽऽदिचतुर्भङ्गी पुनरियम - "दव्वओ नामेगे परिग्गहे तो भावओो । भावओ नामेगे नो दव्वओो । एगे दव्वओ विभावओो वि । एगे नो दव्वत्र नो भाव । तत्थ अरत्तदुटुस्स धम्मोवगरणं दव्वओ परिग्गहो नो भावश्रो । मुच्छ्रियस्स तदसंपत्तीए भावओो नो दव्व । एवं चेव संपत्ती दव्वश्रेो विभावओो वि । चरमभंगो पुरा सुन्नो । " जं गए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खण
सच्चा हिडिस विण्यमूलस्स खंतिप्पाणस्स - हिरम सोवन्नियस्स उवसमप्पभवस्स नववंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंवलस्स निरग्गिसरस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहिस्स निव्वियारस्स निवित्तिलक्खणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइस्स संसारपारगामिस्स मिव्वाणगमणपज्जवसाणफलस्स पुबि अन्नाणयाए असवण्याए rater wefभगमेणं अभिगमेण वा पमाएणं रागदोaisaure बालवाए मोहयाए मंदयाए किड्डयाए
Personal Use Only
www.jainelibrary.org