________________
( २६० ) अभिधान राजेन्द्रः ।
पक्किमण
वहिं मुसं वायवेज्जा, मुसं वयंते वि ने न समरणुजामि, जावज्जीवतिविहं तिविहणं मरणेणं वायाए काएसे न करेमि, न कारवेमि, करंतंपि अर्थ न समगुजाणामि, तस्स भंते पडिकमामि निंदागि, गरिहामि, अपाखं बोसिरामि ॥
अथेति प्रथममहावतानन्तरे अपरम्यस्मिन द्वितीये सूत्रक्रमप्रामाण्याद् द्विसङ्ख्ये, द्वितीयस्थानवर्त्तिनीत्यर्थः । भदन्त महायते किमित्याह-मृषावादी ! मणं सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा नियर्तनं भगवतोक्तमि ति वाक्यशेषः । स च मृषावादश्चतुर्विधः । तद्यथा सद्भावप्र तिषेधः साधोद्भावनम् २ अर्थान्तराभिधानम् २ ग हवचनं च ४ । तत्र सद्भावप्रतिषेधी यथा- 'नास्त्यात्मा, ना. स्ति पुरपं पापं पेयादि" पात्वं चास्वाऽऽत्माऽऽभावे दानध्यानाध्ययनाऽऽदिसर्वक्रियावैयर्थ्यप्रसङ्गात् जगद्वेि व्याभावप्रसङ्गाच्च । असद्भावोद्भावनं यथा - "श्यामाकतन्दुलमात्र आत्मा ललाटस्थो, हृदयदेशस्थः, सर्वगतो वेत्यादि ।” अलीकता चास्य वचसः श्यामाकन्दुतमात्रे ललाटस्थे हृद देशस्थे या मनि सशरीरे सुखदुःखानुभवानुपपत्तेर्निंगत्मनि वस्तुनि वेदनाया अभावात्, सर्वजगद्यापित्वे सर्वत्र शरीरोपलम्भः सुखदुःखानुभवश्चाविशेषेण स्यान्न चैवं दृश्यते तस्मादलीतेति । श्रर्थान्तराभिधानम् -" गामश्वं ब्रुवाणस्पेत्यादि" कामे कामया काणमाह । एवमन्धकुजदासाऽऽदिष्वपि भावनीयम् । अथया परलोकमदगी हो वचनं गोवचनम्। तथ-दम्यन्तां वलीद ssदयः, प्रदीयतां कन्या वरायेत्यादि ।” यतअवमत उपादेयमेतदिति विनिश्चित्य सबै समस्तं भवन्त ! मृषावादमनृतवचनं प्रत्याख्यामि । ( से त्ति ) तद्यथा - क्रोधा. द्वा कोपात्, लोभाद्वा श्रभिष्वङ्गात् । श्राद्यन्तग्रहणाश्च मानमायापरिग्रहो वेदितव्यः । भयाद्वा भीतेः, हास्याद्वा हसनात्सकाशात् अनेन तु प्रेमद्वेषकलहाभ्याख्यानाऽऽदिपरिग्रहः । वाशब्दाः समुच्चये । श्रस्मात्किमित्याह-- (नेव सयं मुखं वएज्जत्ति ) नैव स्वयमात्मना, मृपा मिथ्या, वदामि वच्मि, नैवान्यैः परेषा वितथम् (वायांवेज्जति) वादयामि भा पयामि, मृषावदतोऽपि भाषमाणानप्यन्यानपरान् न नैव समनुजानामि अनुमोदयामि । कथमित्याह-यावज्जीवं या. यत्प्राणधारणम्, त्रिविधं कृतकारितानुमतिभेदात् त्रिप्रकार विविधमाका करन देवाऽऽ म नसा, वाचा, कायेनेति । श्रस्य च करणस्य कर्मोक्तलक्षणो मृषावादस्तमपि वस्तुतो निराकार्यतया सूत्रेणैव दर्शयशाह न करोमि स्वयं न कारयाम्यन्धः कुर्वन्तमप्यन्यं न सम नुजानामि तथा तस्य विकाल भाविनोऽधिकृतमृषावादस्य संवन्धनमतीतमय महन्त ! प्रतिक्रमामि भूतान्मृषावादा विऽहमित्युक्तं भवति । तसाच्य निवृत्तिदनुमते विरमण मिति । तथा निन्दामि गर्हामीति । श्रवाऽऽत्मसाक्षिकी निन्दा, परसाक्षिकी गह। श्राह च--" मणसा मिच्छादुक्कड. करणं भावेण इह पक्रिम सरिता निंदा गरिदा गुरुसमक्षं १ ॥ " सवरिवस्य स्वप्रत्यक्षमेव प ध्यातावों निन्देति । किं जुगुप्से, इत्याह-आत्मानमतीतनृपा
Jain Education International
परिक्रमा
वादभाषि
"
तथा व्युत्सृजामि भूतमृषावाद परित्यजा मि. इह च कोचाद्वा भयात्यादिना भावतो मृषावादीभि हितोऽनेन चैकग्रहणे तज्जातीयग्रहणमिति न्यायाच्चतुर्वि धी मृपाबाद उपलक्षित इति । अतस्तदभिधानायाऽऽहसे- मुसावा व पत्ते तं जहा दव्वओो खित्तओ. कालच्यो, भावओो। दब्बओ गं मुसावाए सम्बद खेतां मुसावाए लोए वा अलोए वा कालो सावा दिया वा राम्रो वा, भावओो गं मुसावाए रागेण वा दोसेण वा ।।
(ति) पूर्वानिति सुपायादधतुर्विधःद्यथा-द्रव्यतो द्रव्यप्राधान्यमाश्रित्य १, क्षेत्रतः क्षेत्रमङ्गीकृत्य २, कालतः कालं प्रतीत्य ३, भावतो भावमधिकृत्य ४ । द्रव्यतो, रामित्यलङ्कारे, मृषावादः सर्वद्रव्येषु, अन्यथाप्ररूपण धर्माधर्मादिसमस्तपदार्थेषु १ क्षेत्र समिति सर्वत्रालङ्कारमात्रे मृषावादः सोके या लोकचिपये, अलोक वा अलोकविषये । २ कालतो मृषावाद दिया या दिवसे अधिकरणभूत विषयभूते वा रात्री वा रजन्यामाधारभू तायां वा । ३ । भावतो मृषावादो-रागेण वा मायया लोभलक्षणेन वा तत्र मायया श्रग्लानोऽपि ग्लानोऽहं ममानेन कार्यमिति पक्रि. भिक्षाटन परिसिया वा पादपीडा मंत्रति भाषते इत्यादि । लोभेन तु शोभनतराऽन्नलाभे सति प्रा तस्यैपयत्ययमिदमिति इत्यादि । वा तवं दास इत्यादि मा नेन तु बहुश्रुत एव बहुश्रुतोऽहमित्यादि । उपलक्षणत्वाद्भहास्याsssह द्रव्याः। तत्र भयात्किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयाच कृतमित्यादि भाषते । एवं हास्याऽऽदिष्वपि वाच्यमिति । ४ । द्रव्यभावपदप्रभवा चतुर्भङ्गिका चात्र द्रष्टव्या । सा पुनरियम् - "दव्य नामेगे मुसावाए, नो भावओो । भावश्री नामेगे मुसावार, नो दव्वओ। एगे दव्वश्रो वि, भावो वि । एगे तो दव्वओ, नो भावओ । तत्थ कोइ कंचिहि सुजु भाइ इथे तर पनिगाइ वीलिंगा दिति । सो पुरा दया विवि भगइन बिन्ति एस व्य मुसावाओ, न भावओो । अवरो मुसं भणिहामि त्ति परिण सहसा सच्च भराइ एसो भावग्रो, न दव्व । श्रवरो मुसं भािमिति परिमुचैव भइ एस वि भाव वि । चरिमभंगो पुरा सुन्नोति ॥
कोषमानस्वरूपेण
99
जं मए इमरस धम्मस्स फेलिप चस्स अहिंसालस्वस्स सच्चाहिट्ठियस्स विण्यमूलस्स खंतिष्पहाणस्स अहिरणसोवयस्स उवसमप्यभवास नवयंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खी संचलस्स निरग्गिसरास्स संपक्खालियम्स चचदोसस्स गुणम्गहियस्स निव्वियास्स्स निविपीलवखस्स पंचमहल असंनिहिसंचय अविवाइस संसारपारगामिस्स निव्वाणगमणपजवसागफलस्स पृथ्वि पाए असणया अवोहिए अगभिगमे अभिगमेण वा पमाए रागदोसपडियाए बालयाए मोहयाए दबाए फिड्डयाए निगारबगुरुवयाए -
For Private & Personal Use Only
www.jainelibrary.org