________________
पडिक्रमण
(२६१) अभिधानराजेन्द्रः।
पमिकमा
कसाओवगएणं पंचिंदियोवसट्टेणं पड़प्पन्नभारियाए सा- क्खणस्स सच्चाहिडियस्स विणयमूलस्स खंतिप्पहाणस्स यासोक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणे- अहिरनसोवन्नियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स सु मुसावाओ भासिओ वा भासावित्रो वा भासिज्जंतो अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंबलस्स निरवा परेहिं समणुन्नाओ तं निंदामि गरिहामि तिविहं | ग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स तिविहेणं मणेणं वायाए कारणं अईअं निंदामि पडु- निम्वियारस्स निवित्तिलक्खणस्स पंचमहब्बयजुत्तस्स प्पन्नं संवरेमि अणागयं पञ्चक्खामि सव्वं मुसावायं जाव- असंनिहिसंचयस्स अविसंवाइयस्स संसारपारगामिस्स निजीवाए अणिस्सिोहं नेव सयं मुसं वएज्जा, नेवऽन्नेहिं बाणगमणपज्जवसाणफलस्स पुचि अन्नाणयाए असव. मुसं वायावेज्जा, मुसं वयंते वि अन्ने न समणुजाणामि । णयाए अवोहिए अणभिगमेणं अभिगमेण वा पमाएणं तं जहा-अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देव- रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डसक्खियं अप्पसक्खियं एवं हवइ भिक्खू वा भिक्खुणी वा याए तिगारखगरुययाए चउक्कसाओवगएणं पंचिंदियओवसंजय-विरय-पडिहय-पच्चक्खायपावकम्मे दिया वा राओ सट्टेणं पडुप्पन्नभारियाए सायासोक्खमणुपालयंतेणं इहं वा वा एगो वा परिसागओ वा सुत्ते वा जागरमाणे वा, एस भवे अन्नेसु वा भवग्गहणेसु अदिन्नादाणं गहियं वा गाहाखलु मुसावायस्स वेरमणे हिए सुहे खमे निस्सेसिए आणु- वियं वा घेप्पंतं वा परेहिं समणुनायं तं निंदामि, गरिहामि, गामिए सब्वेसिं पाणाणं सव्वेसि भूयाणं सम्बेसि जीवाणं तिविहं तिविहेणं मणेणं वायाए कारणं अईयं निंदामि, सब्वेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए पडुप्पन्नं संवरेमि,अणागयं पच्चक्खामि, सव्वं प्रदिन्नादाणं अतिप्पणयाए अपीडणयाए अपरियावणयाए अणोद्दवण- जावज्जीवाए अणिस्सिोहं नेव सयं अदिन्नं गिरहेजा, याए महत्थे महागुणे महाणुभावे महापुरिसाणुचिप्ले परम- नेवऽन्नेहिं अदिन्नं गिणहाविज्जा, अदिन्नं गिएहंते वि अन्नं रिसदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए माक्खा- न समणुजाणामि । तं जहा-अरहतसक्खियं सिद्धसए बोहिलाभाए संसारुत्तारणाए ति कहु उवसंपन्जित्ता णं क्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं हहिरामि । दोचे भंते ! महव्वए उवटिश्रो मि सब्बाओ | वइ भिक्खू वा भिक्खणी वा संजयविरयपडिहयपच्चक्खामुसावायाओ वेरमणं ॥
यपावकम्मे दिया वा राम्रो वा एगो वा परिसागओ एतत् सकलमपि सूत्रं मृषावादाभिलापेन प्राग्वत्समवसे
वा सुत्ते वा जागरमाणे वा एस खलु अदिनादाणस्स यमिति, नवरमिह दोषाः मृपाभाषिणां जिह्वाच्छेदाविश्वास
वेरमणे हिए मुहे खमे निस्सेसिए आणुगामिए सव्वेसि सूकत्वाऽऽदयो वाच्याः । इत्युक्तं द्वितीयं महाव्रतम् । पाणाणं सव्वेसिं भूयाणं सव्वेसि जीवाणं सव्वेसि सत्ताणं साम्प्रतं तृतीयमाह
अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अहावरे तच्चे भंते ! महब्बए अदिनादाणाओ वेरमणं,
अपीडायाए अपरियावणयाए अणुद्दबणयाए महत्थे मसव्वं भंते ! अदिसादाणं पञ्चक्खामि, से गामे वा नगरे वा
हागुणे महाणुभावे महापुरिसाणुचिमे परमरिसिदेसिए पअरमे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा
सत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए घोहिअचित्तमंतं वा नेव सयं अदिमं गिरहेजा, नेत्रउन्नहिं अ
लाभाए संसारुत्तारणाए ति कह उपसंपज्जित्ता णं विहदिमं गिराहावेज्जा, अदिम गिएहंते वि अन्नं न समणुजा
रामि । तच्चे भंते ! महब्बए उवडिओ मि सवाओ अदि
नादाणाप्रो वेरमणं । पा० । णामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए का
(अदत्ताऽऽदानविरमणव्याख्या 'अदत्तादाणवेरमण' शएणं न करेमि,न कारवेमि, करतं पि अन्नं न समाजाणा
ब्दे प्रथमभागे ५४० पृष्ठे गता) मि. तस्स भंते ! पटिकमामि, निंदामि, गरिहामि, अप्पाणं
अधुना चतुर्थमाहवोसिरामि ।
अहावरे चउत्थे भंते ! महब्बए मेहुणाम्रो वेरमणं, सव्वं से अदिन्नादाणे चउबिहे पणत्ते । तं जहा-दव्वो , खे- भंते ! मेहणं पच्चक्खामि, से दिव्यं वा माणुसं वा तिरिक्खतो, कालो, भावो । दव्यत्रो णं अदिनादाणे गहण- जोणियं वा नेव सय मेहुणं सेविजा,नेवऽन्नेहि मेहुणं सेवाधारणिज्जेसु दब्बेसु, खित्तमओ णं अदिन्नादाणे गामे वा वेजा, मेहुणं सेवंते वि अन्नं न समणुजाणामि, जावजीवाए नगरे वा अरणे वा, कालो णं अदिन्नादाणे दिया वा तिविहं तिविहणं मणेणं वायाए कारणं न करेमि, न कारराओ वा, भावो णं अदिनादाणे रागेण वा दोसेण वा।। वेमि, करंतं पि अन्नं न समाजाणामि तस्स भंते ! पडिजं मए इमस्स धम्मस्स केवलिपएणत्तस्स अहिंसाल- कमामि, निंदामि, गरिहामि, अप्पाणं वोपिरामि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org