________________
पडिकमा
भनिधानराजेन्दः ।
पडिक्रमण
उचार्याऽऽह-महानतोच्चारणाऽभिहितस्वरूपा पञ्चविधा प. त्रतःसमयक्षेत्रगोचरात्कालतो रात्र्यादिसंभवात्, भावतोराअप्रकारैष प्रज्ञप्ता प्ररूपिता, न चतुर्विधा, प्रथमपश्चिमती- गद्वेषप्रभवात् रात्रिभोजनात् रजनीजेमनाद्विरमणमिति ॥६॥ र्थकरतीर्थयोः पश्चानामेव महाबतानां भावात् । यदाह- एवं सामान्येन व्रतषट्कमभिहितम् । "पंच जमा पढमंतिम-जिणाण सेसाण चत्तार।" इति । अथ विशेषतस्तत्स्वरूपमिरूपणार्थमाहअनेन चागृहीतशिष्याभिधानन निवेचनसूत्रणतदाह-सातत्य खलु पढमे भंते ! महब्बए पाणाइवायाभो बेरमणं,
मेव सूर्य गणधरप्रश्नतीर्थकरनिर्वचमरूपं, कि तर्हि ।किशिदेव, पाहुण्येन तु तदृन्धमेव । तथा चोक्तम्-" मत्थं
सव्वं भंते ! पाणाइवायं पञ्चक्खामि, से सुहम वा वायर वा भासा मरहा, सुतं गंथंति गणहरा णिउणं ।" इति। ततम
तसंवा थावरं वा नेव सर्व पाणे भइवाएज्जा. नेवऽभेहिं पा. यदा तीर्थकरगणधरा एवं प्रज्ञनेत्येवमाहुस्तदाऽयमोंऽव- णे भइवायाविजा, पाणे अइवायंते वि भन्ने न समणुसेयोऽन्यैरपि तीर्थकरगणधरैः प्ररूपितेति । यदा पुनरम्यः
जाणामि । कश्चिदाचार्यस्तन्मतानुसारी प्राप्तति प्राह-सवा तीर्यकरग
तत्र तेषु षहसुनतेषु मध्ये, स्खलुशवादन्येषु च मध्यमणधरैरेष देशितेत्ययमों द्रष्टव्यः । किं विशिष्टा सा,इत्या.
तीर्थकरप्रणीतेषु चतुर्यामपु, वाक्यालङ्कारार्थी या खलुशनः, ह-रात्रिभोजनविरमणं निशि अमनधर्जनं षष्ठं यस्यां मा
प्रथमे सूत्रक्रमप्रामाण्यादाचे, "भंते ति" गुरोरामन्त्रणम् । रात्रिभोजनविरमणषष्ठा।
अस्य च साधारणथुतित्वादन्त!,भवान्त, भयान्त इति या अथ रात्रिभोजनविरमणषष्ठं पञ्चविधस्थमुपदर्शयन्नाह
संस्कारो विधेयः, तत्र भदन्तः कल्याणः सुखचोच्यते, रतं जहा-सच्चामो पाणाइवायाम्रो बेरमणं १, सच्चामो दूपत्वात्त तुत्वादेति, तथा-भवस्य संसारस्यान्तो विनामुसावायाश्रो वेरमणं २, सव्वाश्रो अदिनादाणाश्रो वेरमणं शस्तनाऽऽचार्येण समाश्रितसत्त्वानां क्रियत इति भवान्तक३, सव्वाश्रो मेहुणाओ बेरमणं ४, सव्वाश्रो परिग्गहाम्रो
रत्वात् भवान्तः, तथा-भयमिहपरलोकादानाकस्मावश्लोबेरमणं ५, सब्बाओ राईभोयणाश्रो वेरमणं ६।
काजीविकामरणभेदात्सप्तधा वक्ष्यमाणलक्षणम्, एतस्य म.
प्रविधभयस्य यमाचार्य प्राप्यान्तो भवति स भयान्त इति। तयत्युपदर्शनार्थः । सर्वस्मानिरवशेषात्रसस्थावरसूक्ष्म- एतच्च गुर्वामन्त्रणं गुरुसाक्षिकैष व्रतप्रतिपत्तिः साध्वीति बादरभेदभिन्नात्कृतकारितानुमतिभेदाच्चेत्यर्थः । अथवा-- सापनार्थ सर्वशुभानुष्ठानगुरुतन्त्रताप्रतिपादनार्थ चेति । व्यतः षडजीवनिकायविषयात्, क्षेत्रतत्रिलोकसम्भवात्, महच्च तत् व्रतं च तस्मिन्महावते. महत्त्वं चास्य श्रावककालतोऽतीताऽऽदे राज्यादिप्रभवाद्वा, भावतो रागद्वेषसमु संम्बन्ध्यणुवतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकस्थात् प्राणानामिन्द्रियोछासाऽऽयुरादीनामतिपात प्राणिनः प्रत्याख्यानमशताधिकारः, तच्चोपरिटावच्यामः । प्राणा सकाशाविसंश. प्राणातिपातः, प्राणिप्राणवियोजनमित्यर्थः । इन्द्रियाऽऽदयस्तेषामतिपातो विनाशः प्राणातिपाती जीवतपाद्विरमण सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्तनमिति ॥१॥ स्य महावु खोत्पादनं, न तु जीवातिपात एव, तस्माद्विरसमा--सर्वसद्धावप्रतिवेधारऽसद्धावीद्वातनार.ऽर्थान्त- मणं सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनम्। भगवतोगोहिमहोदाककाऽऽदिभेदाच्य), अशवा-इव्यतः हाई- शामितिशेषः। यतश्चैवमत उपादेयमेतदिति चिनिभिग्य धारितकापाउदिन्यविषयात्, क्षत्रतः सर्वलोकालोक- सर्व निरवशेष, न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रण, गोचरात, कालतोऽतीताऽऽद राज्यादिवर्तिनी बा, भावतः प्रतिपदमनुवृत्तिज्ञापनार्थ च पुनरस्यापन्यासः, प्राणातिकषायनोकषायाऽऽदिप्रभवात् मृषाऽलीकं वदनं वादो मृषा पातं जीवितविनाशं, प्रत्याख्यामि परिवर्जयामीत्यर्थः । अथचादस्तस्माद विरमण विरतिारेति ॥२॥ तथा सर्वस्मात्कृता- वा-प्रत्याचक्षे संवृताऽऽत्मा साम्प्रतमनागतप्रतिषेधस्याऽऽदिभेदान्, अथवा-द्रव्यतः सचेतनाचेतनद्रव्यविषयात्. क्षे- उदरेणाभिधानं करोमीत्यर्थः। अनेन प्रतार्थपरिशानाऽदिप्रती ग्रामनगरारण्याऽऽदिसम्भवात् कालतोऽतीताऽऽदे रा. गुणयुक्तो व्रतार्ह इत्यावेदयति । उक्तं चध्यादिप्रभवाद्वा, भावतो रागद्वषमोहसमुत्थात् श्रदत्तं स्वामि
"पढिए कहिय अहिगय, परिहर उवठावणाएँ कप्पो त्ति । नाऽवितीर्ण तस्याऽऽदानं ग्रहणमदत्ताऽऽदानं तस्माद्विरम- छक्कं तिहिं विसुद्धं, परिहर नवपण भेएण ॥१॥ णमिति ॥ ३॥ तथा-सर्वस्मात्कृतकारितानुमतिभेदात्, अ.
पडपासाउरमाई, दिटुंता हुंति वयसमारुहणे। थवा-द्रव्यतो दिव्यमानुषतरश्चभेदात् रूपरूपसहगतभेदाद्वा. जह मलिणाइसु दोसा, सुद्धाइसु नेयमिहई पि ॥२॥" क्षेत्रतत्रैलोक्यसंभवात्, कालतोऽतीताऽऽदे राज्यादिसमु- एयार्सि लेसो विवरणं पढियाए सत्थपारनाए छजीस्थाद्वा. भावतो रागद्वेषप्रभवात्, मिथुनं स्त्रीपुंसद्धन्वं, तस्य वणियार वा, तीए चेव कहियाए गुरुणा वक्खायाए, कर्म मैथुनं, तस्माद्विरमणमिति ॥ ४॥ तथा--सर्वस्मात् कृ. अहिगयाए अत्थी परिन्नायाए, सम्म परिहरंतो उवट्टाताऽऽदे, अथवा-द्रव्यतः सर्वद्रव्यविषयात्. क्षेत्रती लोकसं- वणाए कप्पो जोग्गो, परिहारमेव वक्खाणेइ-(छकं ति) छभवात्, कालतोऽतीताऽऽदे रात्र्यादिप्रभवाद्वा, भावतो राग- जीवनिकाप, तिहिं मणवयकाएहि, विसुद्ध परिहरह नवएद्वेषविषयात् परिगृह्यते आदीयते परिग्रहणं वा परिग्रहस्त- ण भेएण पत्तेयं मणाइकयकारियाणुमइसरूवेण, सम्मं च स्माद्विरमणमिति ॥५॥ तथा-सर्वस्मात्कृताऽऽदिरूपाहिवा परिक्खिऊण उवट्ठाविजइ नऽण्णहा, इमे य इत्थं दिटुंता। मगृहीतं दिवा भुक्तम् ! दिवा गृहीतं रात्रौ भुक्तम् २ रात्री ?- इलो पडो न रंगिजाइ, सोधियो चेव रांगेजह । असोहिए होतं दिवा भुक्तम् ३, रात्री गृहीतं रात्री भुक्नमिति ४ चतुर्भ- । मूलपाए पासाओ न कीरह, सोहिए चेव कीरह। वमणाईरुपारचेयर्थ । अथवा-दव्यनश्चतुर्विधाहारविषयानो-! हि असोहिण पाउरे भोपहन दिजद, मोहिए चेव दिजा।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org