________________
( २८३ )
अभिधान राजेन्द्रः ।
पक्किमगा
तदन्यथा न क्रियते, तदाचरणाभावात्ः कृतं तु क्रियते । यथा बहुगुणं भवति तथा त एव जानते इति गाथार्थः । समर्थितस्तृतीयः पाक्षिकविचारणलक्षणोऽधिकारः । जीवा० ३ श्रधि० ।
जं य इमं गुणरयण - सायरमविराहिऊण तिष्णसंसारा । ते मगलं करिता, अहमवि आराहणाभिमुो || २ || (जे
इति) ये महामुनयः चशब्दो मङ्गलान्तरसमुच्चयार्थः । इमं जनशासनप्रसिद्धं (गुणरणावरं ति) गुणा महामताssaयस्त एव रत्नानि विशिष्टफलहेतुत्वात्सर्ववस्तुसारत्वाच्च गुणरत्नानि तान्येव बहुत्वात्सागर इव सागरः समुद्रो गुणरत्नसागरः, तम् । किमित्याह-- श्रविराध्य अखण्डम नुपाल्य, तीर्णसंसारा लङ्घितभवोद्धयो जातास्तान् परमारमनो मङ्गलं कृत्वा, शुभमनोवाक्कायगोचरं समानीयेत्यर्थः । अ हमपि न केवलमुक्तन्यायेनापकात् ते तीभषायाः किं त्वमपि संसारावर धनार्थमेवाऽऽराधनायाः संपूर्ण मोक्षमार्गानुपालनाया श्रभिमुखः संमुखः, कृतोद्यम इत्यर्थः, आराधनाऽभिमुखः संजात इति ॥ २ ॥
तथा
मम मंगलमरिहंता, सिद्धा साहू सुयं च धम्मो य । वंती गुत्ती मुत्ती, अज्जवया महयं देव ||३||
( मम इति ) मम मे, मङ्गलं श्रेयः कल्याणमिति यावत् । क एते ? इत्याह- ( अरिहंत त्ति ) अशोकाऽऽद्यष्टमहाप्रातिहार्यादिरूप] पूजामन्तीत्यन्तस्तीर्थनायकाः । तथा-(सिद्ध ति) खितं व कर्म ध्यानं येषां ते सिद्धाः शुध्यामान लनिर्दग्धमैन्धना मुक्रिपदभाजो जीवाः । तथा (साडु सि निर्वाणसाधकान् योगान् साधयन्तीति साधवो मुनयस्त ग्रहणात्राऽऽचार्योपाध्याया अपि गृहीता एव द्रष्टव्याः । यतो न हि ते न साधवः । तथा - ( सुयं च ति ) श्रूयत इति श्रुतम् सामाविकाऽऽद्यागमः । पश्णस्तगतभेदप्रदर्शनार्थः । तथा - ( धम्मो यति) धारयति दुर्गतौ प्रपतन्तमात्मानमिति धर्मश्चारित्रलक्षणः चशब्दः स्वभेदप्रदर्शकः । तथा क्षान्तिः क्रोधपरित्यागो, गुप्तिः संलीनता, मुक्तिर्निलभता । कापि " अहिंसा खंती मुत्ती " इति पाठः स च सुगम एव । श्र जेवता मायावर्जनं, मार्दवं मानत्यागः चः समुच्चये, एवशब्दः पूरणे. अनेनापि गाथाइयेन मङ्गलमुकम् तत्प्रयोजनं व प्राग्वत् । न चात्र स्तोतव्यपदानां पौनरुक्त्यचिन्ता कार्या स्तुतिवचनेषु पुनरुक्कदोषानभ्युपगमात् । ग्राह व “सम्भा भागती-सहेसु उवसपपासु | संतगुणकित्त खासु य न होंति पुगरुत्तदोसा उ ॥ २ ॥ " अथाऽऽराधनाङ्गभूतामेव महावतोच्चारणां कर्तुकाम
"
इदमाह
लोगम्मि संजया जं, करेंति परमरिसिदेसियमुयारं । अहमवि उवडिओ तं महवयउच्चारणं कार्ड ||४|| लोके तिर्यग्लोकलक्षणे, सम्यग्यताः संयताः साधवः, यां म हावतोचारणां प्रत्यहमुभयकालं विशेषतस्तु पक्षान्ताऽऽदिषु कुर्वन्ति विति, किंविशिष्ट महाव्रतोच्चारसाम्, अत आह परमर्षिभिस्तीर्थकरगणधरैर्देशिता कथिता परमपिदेशिता, तां
Jain Education International
पुनः कथं भूताम् ?-उदारां विशिष्कर्मक्षयकारणत्वात्प्रधानाम् अत एव वादावियमेव प्रतिज्ञाता. अन्यथा तीनदे रप्यत्र करिष्यमाणत्वात् श्रहमपि न केवलमन्ये साधव इत्यपिशब्दार्थः । उपस्थितः महाभूतोऽभ्युद्यत इति यावत् तां पूर्वोविशेषणविशिष्टां महान्ति बृहन्ति तानि च तानि व्रतानि च नियमा महाव्रतानि महत्वं चैतेषां सर्वजीवा55दि विप्रवेग महाविषयत्वात् उक्त पदमम्मि सब्जीया, बीए चरिमेय सव्वदव्वाई। सेसा महव्वया खलु, तदेकवेसेण दव्वाणं” ॥ १ ॥ इति (तदेकदेसेणं ति) तेषां द्रव्याणामेकदेशेनेत्यर्थः । तथा पायजीवं त्रिविधं त्रिविधेनेति प्रत्याख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतो वा गुगिनो व्रतानि महावतानीति तेषामुच्चारणा समुत्कीर्तना महाव्रतोचारणा महतोबार वा तां तु विधातुमिति । (२३) महाव्रतोच्चारणातवेदमादिसूत्रम्
पकिमया
से किं तं महत्रयउच्चारणा ? | महव्त्रयउच्चारणा पंचविहा पत्रता राईभोपणविरमणा ॥ ५ ॥
अथास्य सूत्रस्य का प्रस्ताव इत्युच्यते प्रसूमि एतस्यादापन्यस्यचिदं ज्ञापयति पृच्छतो मध्यस्थस्य दुमितोऽर्थितो विनेयस्य भगवदर्हदुपदिष्टतत्वप्ररूपणा का र्या नान्यस्य । तथा चोक्तम्- " मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः।" इति पात्रं योग्योऽहऽधिकारी य देवमिति माध्यवनप्रदानाधिकारे समभावव्यवस्थितानां सर्वत्र सत्त्वहिताय चोद्यतानां महापुरुवाणां किं योग्यायोग्यविभागनिन न हि परहितार्थमिह महादानोयता महीयांसोऽर्थिगुणमय दानक्रियायां प्रवर्तन्ते दयालय इति । अत्रोच्यते ननु यत एव शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थिताः सर्वसत्त्वहितोद्यताः महापुरुषाय गुरवोऽत एव योग्यायोग्यविभागनिरीक्षणं म्याय्यं मा सहयोग्याने तत्सम्यनियोगाइमार्थिजनार्थ इति न खलु तवतोऽनुचितप्रदानेन दुःखहेतुना विषेकिन मजिनमनुयोजयन्तोऽप्यनवगतपरार्थसंपादनोपायाः पुरुषा भवन्ति दयालव इत्यवधूय मिथ्याभिमानमालोव्यतामेतदिति । श्राह क इवायोग्यप्रदाने दोष इति । उच्यते स ह्यचिन्त्यचिन्तामणि कल्पमनेकभवशतसहस्रोपात्तानिदुष्टाष्टकम राशि जनित दौर्गत्यविच्छेदकमपीदम योग्यत्वादवाप्य न विधिवदासेवते, लाघवं चास्यासावापादयति, ततो विधिसमासेवक व फल्यास प्रविधिसमासेवको महदकल्याण्मासादयतीति । उक्तं च
3
4.
श्रामे घडे निहतं, जहा जलं तं घडं विणा से । इस वितरह प्यारे दि॥ १ ॥ ततोऽयोग्य प्रदाने दातृकृतमेव वस्तुतस्तस्य तदकल्यासमित्यप्रसङ्गेन तु से दी मागच देशीसिद्धी निपातोऽधार्थे द्रव्यः स च वाक्यासार्थः किमिति परप्रश्ने । ततश्वायं वाक्यार्थः अथ किं तद्वस्तु महाव्रतोच्चारणा, प्राकृत शैल्याऽभिधेयवालेङ्गवचनानि भवन्तीति न्यायादेवं द्रष्टव्यम् । अथ का सा महाव्रतांच्चारणेति ?, एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान्गुरुः शिष्यवचनानुरोधेनार्थ किञ्चि विकुं प्रत्यु
For Private & Personal Use Only
www.jainelibrary.org