________________
(२८२) पडिक्कमण अभिधानराजेन्छः।
पमिकमण मुपज्जेज्जा।" पत्र पाक्तिकं जिनम्, चतुर्दशी अष्टमी चभिन्ने बोमशीरूपं दिनद्वयम्, कते तु प्रहण कृष्णचतुर्दशीसहितं तदेव इति केचिद् व्याचक्षते । पोषधशब्देन चतुर्दश्यष्टम्योः संघ. अयमझातं प्रवति । ज्ञाते तु यदि कृष्णचतुईइयां ग्रहणं पूर्वसेवा ग्धकरणात् "चाउसिअहमीसुबा पोसहो" इत्येवं व्या. लक्षणं ततो दिनद्वयं, कृते स्वेकमेवेत्यादि ग्रहणे तु काते एक क्याने पञ्चदश्यां पाक्तिकम् । अत्र तु पाक्तिकशब्देन संबन्ध. दिनमझाते तु दिनद्वयम् । न हि शुक्लचतुर्दश्यां पूर्वसेवा भवति । करणात् चतुर्दश्यष्टम्योः "चाउद्दसि प्रहमासु वा पक्नि- ये तु चतुईयां पाक्तिकं वदति ते चन्छग्रहणदिनद्वयं पौर्णिमा. पपोसहो" इति पाक्तिकं चतुर्दशी कथयति । परमत्र मते प्रतिपलकणमझाते त्वेकमेव, शुक्लपके परिवर्तनं नेत्युभयोरपि चतुर्दशीग्रहणं निरर्थक जवति, पाक्तिकशब्देनैव चतुर्दश्या प्र. मतस्वात् । मादित्यग्रहणे च झाते दिनदयमझाते तु दिनत्रयं हणात् "अट्टमीए चा" इत्येतदेख भणितव्यं स्यात् । पूर्व. भवति । किं च-यन्मते चतुइंशीपातिकं तन्मते चतुर्दशीग्रहणं व्याख्याने तु पौषधप्रस्तावाचतुर्दश्यष्टमीपौषधमपि प्रतिपादि- "चाउसिग्गहो होह कोई " इत्यत्र तनिरर्थकं स्यात्, चतु. समित्यनिन्धम, व्यवहार भणितम् । कारणेनाऽऽचार्यः पृथ- ईश्या व्यवस्थितत्वात किंन ग्रहणेन । अन्य प्रका भत्रायें गेकाकी एकरात्रादिकं बसतीत्येतस्मिन् प्रस्तावे
बदन्ति यदा सांवत्सरिकं पञ्चम्यामासीत् तदा पाक्षिकानि "विज्जाणं परिवाडी, पन्चे पव्वे य देति पायरिया। पञ्चदश्यां सर्वापयऽभूवन् । यत:-"इप सत्तरी जहन्ना" इत्येतत् मासमासियाणं, पब्वं पुण होश मज्झत॥१॥"
पदमित्थं घटते । तथादि-नापद दिनानि दश, अश्वयुक्कार्तिपक्खा पम्चस्स बि मऊ गाहा
कमासदिनषष्टिश्च, मीलिते च सप्ततिर्भवति। "अभिववियम्मि " पक्खस्स अट्टमी खलु, मासस्स य पक्खियं मुणेयध्वं ।
बीसा, श्यरम्मि सवीसनो मासो।" एतदपि युज्यते, यताप्रा. अन्न पि हो। पर्व, उचरागो चंदसूराणं ॥१॥"
वणः परिपूर्णः,भापदादनानि चविंशतिमीलिते च पञ्चाशत् । पक्खपच्चस्स मऊ--अहमीबहुलायामास तिका मासस्स
पवमनभिवर्किते, अभिवस्तेि तु विंशतिरेव श्रावणदिनरहिता। माझ पक्खिय किण्हच उहसीए विज्ञासाहणावयारो।"
साम्प्रतं चतुर्थी पर्युषणा, ततश्चतुर्दश्यां पाक्तिकानि घटन्ते । भाह--यद्येवम्-“एगरायगहणं काय दुरायं तिरायं वेति न
यतो भाजपददिनान्यकादश, अश्वयुदिनानि त्रिंशत, कार्ति. वत्त" प्रत उच्यते गाहा-"चाउहसिग्गहो हो.. कोइ अहवा
कदिनान्येकोनत्रिंशन, सर्वेषां मीलने सप्ततिः, सविंशतिमासबि सोलसिग्गहणं । वत्तं तु अणज्जते,होइ तुराय तिरायं वा ।।"
श्व । एकमाषाढदिनं, श्रावणदिनानि त्रिंशत्,भाद्रस्य त्वेकोनश्य गाथा व्याख्यानाही, परं न व्याख्याता, काठेत्युक्तम् । स.
त्रिंशत,मीलितेच सविंशतिमासे भवति विंशतिश्च तथैव,परबस्याप्येतस्य किश्चिदव्याख्यातस्याऽपि पूज्यैः कथितार्थः कयते--विद्यानां देवताऽऽधधिष्ठितमत्राणां परिपाटि परावर्तनं
मेकदिन आषाढमासान्त्यक्षपणीयमिति । यथोच्यते एवं सति पर्वणि पर्वणि बक्ष्यमाण सक्कणे,चकारोऽनधारणे, स च व्यबहिः
षष्ठं स्यात् पाक्षिके,भवतु मासस्तर्हि पाक्षिकषष्ठेन क्रियते इत्य
स्माभिरुच्यते, किं तु चतुर्थेन, चतुर्दश्युपवासश्च पर्वणितपो तो योज्यः ददत्येव, अनेकार्थत्वाद्धातूनां कुर्वन्ति, भाचार्याः सू. रयः । पर्वस्वरूपमाह-मासार्द्धमासिकयोः पर्व पुनर्नवति मध्यं
विधानमते तन्न लगत्येतदप्यनिन्द्यम्। तथा-"दिवसो पोसहो
पक्खो वइकंतो" इत्यादिपाक्षिकक्षामणकस्य चूण्यो स्पष्टतरं बक्ष्यमाणम् | तुःपूरणे । तदेवाऽऽह-पक्कस्य प्रतीतस्य, अष्टमी
व्याख्यानमिदम्-पौषधोऽष्टमीचतुर्दश्युपवासकरणम्। पौषधं तिथिल कणा, खलुरवधारणे साच जिनगता । मासस्य पुनः प्र.
तु प्रतीतमिति व्याख्यान्तरं स्यादपि व्याख्याने न चतुर्दशीव्यतीतस्य पाकिमनिश्चितरूपम् यदि पुनरक चतुर्दशी पञ्चदशी वा
वस्थितमिति यदि चात्रापि,किं क्रियते तथा च तत्रोत्रम्-“पोजणिप्यते ततो निश्चितः स्यात् । यतूक्तं चूर्णिकृता पाक्तिकण्या
सहोत्ति"अट्टमिचउद्दसीसु तवउववासकरणं,सेसं कंठमिति। क्यानं कुर्वता-"मासस्ल माझ पक्खियं किराहपक्खस्स च उद्द.
यदि तत्रापि किञ्चिद्व्याख्यान्तरं क्रियते ततःसंदेहोअप स्यात् सीप विज्जसाहणावयारो" तब सम्यग् नाश्वगम्यते । तथाहि
परतन्त्रमध्ये स्वादितरसतृप्तानांन मनांसि प्रीणयति।एवमन्ययदि कृष्णचतुर्दशी परिपाटी पाकिकमित्युच्यते ततो "विज्जा.
शास्त्रान्तरोक्तं मध्यस्थैर्भूत्वा विचारणीयम् । तत्त्वं तु सर्वशा साहणावयारो" अत्र उपचारशन्दो नावबुध्यते । न हि उपचार.
विशिष्टभुतविदो वा विदन्ति । श्रावकापेक्षया तु पञ्चदश्यपि शब्देन परिपाटिर्मण्यते स्वसमयबादिभिः । किं चैवं व्याख्याने
विशेषणोक्ता तथा चाऽऽवश्यकचूर्णी-“सब्वेसु कालपब्बसु, शुक्लचतुर्दशीपाकिकशब्दव्याख्यानं न स्यात, भएयते च तन्मते
विसिट्ठो जिणमए तवो जोगो । अट्ठमिपरागरसीसुणियमेण शुक्लचतुर्दश्यपि पाकिकम् | पूज्यास्तु वदन्ति-उपचारशब्देन पूर्व
हवेज पोसहिनी ॥१॥” सामान्यतस्तु तेषामपि भगवत्यादासेवाऽत्र भएयते, ततः कृष्णाचतुर्दश्यां पूर्वसेवा नूतनमन्त्रग्रहण.
विदमुक्तम्--" चाउद्दसट्ठमुद्दिट्ठपुन्नमासीसु णं पडिपुग्नं पोसह जपल कणा क्रियते। पाक्षिके च पञ्चदशीलकणे परिपाटिः पराव
समणुपालेमाणे ति ।” इति सप्रपञ्चभावनायुक्नगाथाऽर्थः । तनं विधीयते,इत्थं व्याख्याने पौर्णमास्यपि पाक्षिकं भवति,परि.
यद्येवं ततः किमित्याहपाटीव पउने शुक्लचतुर्दश्यां तु पूर्वसेवा न क्रियते इति सर्वजनप्रतीतम् । कृष्णचतुर्दश्यां चारुम्फुरो मन्त्रो भवत्यतस्तत्र पूर्व सेवा
तम्हा रे जीव! तुमं, मन्नसु धम्मत्थमप्पणो एवं । म क्रियते इति द्विरात्रसाधकगाथाया अपि पूज्यव्याख्यानं चतुई- तं कुण जं आयरियं, जस्सट्टे तस्स सद्दहणं ॥४॥ श्यां कृष्णायां ग्रहोऽभिनवविद्याग्रहणाऽऽदिरूपो भवति जायते तस्मात्कारणारे जीव! इत्यामन्त्रणे । त्वं भवान् मन्यस्व जानीको ऽप्यनिर्दिएनामा,अथवाअपाति विकल्पार्थः। षोडश्या प्रती. हि धर्मार्थ क्षान्त्यादिनिमित्तमात्मनो जीवस्य एवं वक्ष्यमाणतायां,ग्रहणं योऽपि रागलक्षणं भवतीति संबध्यते ।व्यक्तं स्पष्ट, न्यायेन तत् कुरु विधेहि, यत् पाक्षिक्यादि श्राचारतपञ्चदश्यां षोमश्यां वा ग्रहणं जातमित्यज्ञायमाने ऽनवबुध्यमाने मासेवितं पूर्वाऽऽचारितिगम्यते। यत् शास्त्रे सिद्धान्ते तस्य द्विरा त्रिरात्रं वा भवति वसितव्यमाचार्यस्य । इत्थमभिप्राय:- शास्त्रोक्लार्थस्य श्रद्धानमेतदिति । अयमाभप्रायः-शास्त्रोक्तं यदि कृष्ण चतुर्दश्यां ततो ग्रहणं न कृतं भवति, ततः पञ्चदशी- | निश्चितमपि यनासेवितं पूर्वपुरुषैः केनाचत् कारणेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org