________________
पडिक्कम
'वंदामि जिणे चति भणिता गुरु विवितितम्रो साहू दिया मांतिष्ठामि माम मितरपत्रिकामे गुरु-मामे
(२०) अनिधान राजेन्द्रः ।
तु
सिलाई-दिवसाणं परसराई रा किवि अपलियं परति" इत्यादि एवं जह तिथि वा पंच बा, बाढम्मासिए संबधकरिप व सच - कति बासु सम्ये खामिति । यं जा म राइणियस्स भणियं एत्थ कणिण जे कामे चि पुढं वह तो पापियाम
कति
वा जो
हो हो बेच कवि भगा-गामा ! अतिपवि चामेमो परसादं दिवसानं पलप "इत्यादि" इम व भूमिमिडिया कपजी अ-अर्थ समसिमे तुम्मे पारस " हत्यादि । सीखो सम्ब कि
समयमा
मामेएवं प्रागुक समाजपहिं उसमतरा, मा ते चितिजा-'एस मोयतरो, अम्हे उत्तमसि काउं पश्यसिरो खामे कि । एवं सेला वि अहारायणिया नामेति० जाय दुधरिमो बरिमं ति । ताहे सध्ये करिम्मा प्रतिदेयं परित
परि
परिक्रमामा । गुरू भइ सम्मं परिक्रमह ।" इति पा० हिन्दनाथाभावश्वकाभिप्रायस्तु जहाराशिवाय उडिओ बेखामेइरे बिहारा शिया सम्ये चि अप्रति
पतियं खामेमो पारसपदं दिवसाणं " इत्यादि । एवं सेसा वि जहारानिया यानि पच्छादित प्रति-दे चलियं पण्डिचतं पक्त्रियं पडिक मात्रैइ ति । तओ गुरू, गुरुलदिट्ठो वा पक्खियं परिक्कमणं कइ । सेसगा जहासन्ति काउस्वगाइडिया धम्मणोगा सुति। " दं सूत्रम्नित्यंकरे व तिथे अतित्यासिद्धे यतित्यसि सिके जिये रिसी मह-रिसीव नाणं च दामि ॥ १ ॥ पा०| (२२) पाक्षिकं चतुर्दश्यामेव
।
तत्रापि पाक्रिकं च चतुर्दश्यामेव, यदि पुनः पञ्चदश्यां स्था लदा चतुर्दश्यां पाचिकेोपवासस्यकत्वात् पाक्षिकमपि षष्ठेन स्यात् । तथा च "अट्टम - छठ वउत्थं, संवच्चरचा मासप कखीसुं।" इत्याद्यागमविरोधः । तथा यत्र चतुईशी गृहीता न
पात्र पाक्षिकं तदेशी तथादिमी इस उपवास करणं ।” इति पाक्तिक चूस । तथा "सा गरचंदो कमलामेला वि सामिलगाले धम्मं सोऊण गहिश्रा
पाणि सावगाचि सति सागरवंदो अहमि उली परे मसाणे पगराइथं मा सो दिवस उपवास करे" इति।" अरहंता साहूणो अ वंदे अन्धा ।" इति चाऽऽवश्यकच्चू । तथा " संते बनवीरिपुरिसक्कारपरक्कमे भट्ठमि· चलसी जाण पंचमी सणा-यामास च न करि ज्जा, पि " इति श्रीमहानिशीथे प्रथमेऽध्ययने
* कचित् पुस्तकेऽधिकः पाठः,
Jain Education International
स च ग्रन्थेऽवलोस्य 1
13
इति पालिका पतिपादकाराचि । तथात्मकरणे महमिक्सचरमारि 39 इति व्यवहारभाष्यषष्ठो देश के च । तथा-" पक्लस्स मम खलु मासस्स व पचिव मुणेयं । इत्यादिव्याख्यायां बुलै चूर्ण व पाकिकशब्देन चतुर्दश्येच ध्यायाता, ततश्चतुईशी पाक्षिकयोरैक्यमिति निश्चीयते, अन्यथा तु कचिदुभयोपादानमपि स्यादेव । चातुर्मासिकांवरसरिके तु पूर्व पूर्णिमापयोः क्रियमाणे अपि श्रीकाकाचा
पडिक्कम
चरणातुर्दशी चतुथ्योः क्रियेते । प्रामाणिकं चैतत् सर्वसम्म तत्वात्। उक्तं च कम्प्रभाध्ये" असढेण समायं जं करपइ के मसान निपारिश्रम बहुजणमयमेचमापरि श्रं ॥ १ ॥ " इति । तथा धुवाधुवनेदाद् द्विधा प्रतिक्रमणस् त अर्थ भरतैरतेषु प्रथमचरमतीर्थकरी भवतु म परम का प्रतिक्रमणं कर्तव्यम् अयं मध्यमतीर्थ करतीर्थेषु विदेदेषु च कारणे जाते प्रतिक्रमणम्य दा परिश्रमणो धम्मो पुरिमस्स व परिमस्थ व जिपरस म ज्झिमगाण जिणाएं, कारण जाप परिक्कमयं ॥ १ ॥ घ०२धि० । संप्रति तृतीयमधिकारं पाक्तिकविचारण सङ्कणं गाथाश्रयेणाऽऽहपक्कमकर, विवयंती के णेय जायति । पिणं हे हारामो उजपड़ा जेण ॥ १ ॥ सत्यपिनो परिपुरिपवरेहिं । तं नो जुज्ज कार्ड, प्रणवस्था जेण तकरणे ॥ २ ॥ जं पिए हु पुब्बसूरी-हिँ पिच्चियं तं पिधम्म निरयाण । नहु पिच्छ गुज्जर, उमत्वाणं विसेसेा ॥ ३ ॥ पप्रतिक्रमणकृते परस्परं विवदन्ते तथाहि पाि श्याम् उभयेषामपि सुमतं सूत्रो करवात्। केऽपि न सर्वे, नेव कातिचारप्रतिक्रमणं पञ्चदश्यां विधीयते, अन्ये तु चतु मजाले निधनं नृपतिम् (हे सि) वयं दारयाम उद्वृष्य करणतः स्फाटयामः उभयया परिग्रहेण चतुर्दशीप्रमेन च येन यस्मात् का रणात् शाखणितमपि, आस्तामनणितमित्यपिशब्दार्थ य निकगणादिकं यत् (नो) नैवाऽऽ चरितं सेवितं पूर्वसूरिभिश्चिरन्तमाऽऽचार्यैतत्प्रतिविम) कर्तुं युज्यते, ताशकरणे तु अनवस्था अप्रतिष्ठा, पतदन्यदन्यथा करिष्यतीत्येवंकपा, येन यस्मात्करणे पूर्वाऽऽपायांना सेवितविधाने भव तीति क्रियाद्वारा दृश्यः यदि न
श्रुतचिरन्तनाऽऽचार्यैर्निश्चितं तदपि न केवलं स्वयमनिश्चितं ननित्यर्थः धर्मनिरतानां प्रधानोपशमाभृतरसलम्पदानां (नहु) नैव निश्चेतुमवधारयितुं युज्यते, उद्मस्थानामतीन्द्रियज्ञानवर्जितानां विशेषेणाऽऽदरेण । तथाहि पञ्चदश्यां पाक्तिक चतुर्दश्यां वा पाक्तिकमिति निर्धार्य नोक्तम्, पाक्तिकं तु प्रोकं सामान्येन तत्र दशाश्रुतस्कन्धे तावदित्यम्-"क्यो सहि समाहितार्थ जियायमाणास श्माई इस विश्वस माहिठाणारं समुप्यदपुरवाई समुप्यज्जेरजा ।" इदं सूत्रम् । यूरस्य पचे भयं परियं पक्खिर पोसो परिय पोसामा समाहिपसाणं ति" नाणे इंस
1
For Private & Personal Use Only
परि समाहिपसाणं ति गाणे यमाणा भिषायमा णाणं हमारे दस चित्तसमाहिणाणि असमुदपद्मपुत्राणि -
www.jainelibrary.org