________________
पमिक्कमण
(२८." अनिधानराजेन्दः।
पडिक्कमण
पगाइगुणतीसू-णय पि न सहो न पंचमासमचि ।
तुल्यत्वात् । यथा किल-धनधान्यसमृद्धबहुजनसमाकुले विवि. एवं चउ-ति-दुमासं, न समत्थो एगमासमधि ॥ २४ ॥ धसौधराजोरमणीये प्रचुरचारुसुरमन्दिर शिखरविराजित किति. जा तं पितेरसुणं, चउतीसइमाइअं तुहाणीए ।
प्रतिष्ठिते नगरे,शौर्यादिगुणरत्नसारस्य सदाऽलकितनीतिबेलाजा चउत्थं तो आय-बिलाइजा पोरिसि नमो वा ॥ २५॥ चलयस्याऽसाधारणगाम्नीर्यशालिनोऽपर्वलावण्यभाजः पा. जं सक्कं तं हिपए, धरेत्तु पारे पेहए पुत्ति ।
थोनिधेरिव जितशत्रो राज्ञो, मनोरथशताऽऽप्तो बहुविधोपचादानं बंदणमसढो, तं चित्र पच्चक्खए बिहिणा ॥ २६ ॥ चितविधिलब्धः सकलान्तःपुरकमलबनराजहंसिकाया श्व धाइच्छामो अणुसढेि ति भणि उबविसिप पढ तिमि घुई। रिणीदेव्या श्रात्मजः स्वजीवितव्यादण्यतिप्रियः कुमारः सममिउसद्देणं सक-त्ययाइ तो चेइए वंदे ॥ २७ ।।
स्ति स्म । तेन च राज्ञा, मा मम पत्रस्य कश्चनाऽपि रोगो भ. अह पक्खिधं च उहसि-दिणम्मि पुर्य व तत्थ देवसिनं । विष्यति, ततोऽनागतमेव केनापि भिषजा क्रियां कारयामीति सुतंतं पमिकमिउं, तो सम्ममिमं कम कुण ॥ २० ॥ विचिन्त्य वैद्याः शब्दिताः, भणिताश्च 'मम पुत्रस्य तथा क्रियां मुहपत्ती बंदणयं, संबुझा वामणं तहाऽऽलोए ।
कुरुत यथा न कदाचनाऽपि रोगसंनवो भवति' तैरप्युक्तम्बंदणपत्तेअखाम-णं च बंदणयमह सुत्तं ॥ २६ ॥
कुर्मः। ततो राजाऽनिहितं कथयत तहि,कस्य कीरशी क्रियेति । सुत्तं अजहाणं, उस्सम्मो पुत्तिवंदणं तह य ।
तत्रैकेनानिहितम्-मदीयोषधानि यद्यग्रे रोगो भवति, ततस्तपज्जतिअखामणय, तह चउरो गेभवंदग्णया ।। ३० ।।
माशु शमयन्ति । अथ नास्ति, ततस्तं प्राणिनमकाएक एव मारपुग्धविहिणेव सवं, देवसिधे बंदणाश्ता कुणा।
यन्ति । ततो राझोकमलमेतैरौषधैः स्वहस्तोदरप्रमईनशूलव्य. सेजसुरी उस्सग्गो, संतित्थयपढणे भेत्रो अ॥ ३१॥
थोत्थापनन्यायतुल्यैः। द्वितीयेनोक्तम्-यद्यस्ति रोगः ततस्त. एवं चित्र चउमासे, बरिसे अ जहम विही णेओ ।
मुपशमयन्ति । अथ नास्ति ततः प्रयुक्तानि प्राणिनो न दोष, नापक्वचनमासवरिस-सुं नवरि नामम्मि माणतं ॥ ३२॥ ऽपि कञ्चन गुग्णं कुर्वन्तीति । राज्ञा चोक्तम्-एतैरपि भस्माऽऽहुतितह नस्सगुजोआ, बारस वीसा समंगलग चत्ता।
कलौः पर्याप्तम् । तृतीयेन च गदितम्-मदीयौषधानि यदि रोगे सबुखामणं तिप-णसत्तसारण जहसखं ॥३३॥" ध०२ अधिक
सति प्रयुज्यन्ते तता तं रोग निर्मूल का कषन्ति । अथ न (२०) पक्कारतादिध्यवश्यं प्रतिकमणं कर्तव्यमिति सकारणं
विद्यते रोगस्तथापि तस्य देहिनस्तानि प्रयुक्तानि बन्नवर्मसोदाहरणं च प्रदर्शितम् ।
रूप-यौवन-लावण्यतया परिणमन्ति । अनागतव्याधिप्रतिब. शिवशम्मैकनिमित्तं, विनाविघातिनं जिनं नत्वा ।
न्धाय च जायन्ते । एवं चोपश्रुत्य राज्ञा तृतीयभिषजा स्वपु. धक्ष्यामि सुखविबोधां, पाकिकसूत्रस्य वृत्तिमहम् ॥ १॥
त्रस्य क्रिया कारिता । जातश्च व्यङ्ग-वनी-पलित-स्खलीत्यापतच्चूरायनुसारादू, ग्रन्थान्तरविवरणानुसाराच ।
दिदोषवर्जितो निरामयकमनीयमूर्तिः प्रकृबुद्धिवशासी नव. प्रायो विवरणमत-द्विधीयते मन्दमतिनापि ॥२॥
नीरदोदारस्वरश्चेति । एवमिदमपि प्रतिक्रमणं यद्यतिचारदो.
पाः सन्ति ततः तान् शोधयति, यदि न सन्ति ततश्चातत्र चाईनप्रवचनानुसारिसाधवः सकलपापमलमूलसाव- रित्रं शुरुतरं करोतीति । ततः स्थितमिदमतिचारी भवतु घयोगनिवृत्ता अपि सुविशुद्धमनोवाकायवृसयोऽध्यनाभोगप्र.
वा, मावा, तथापि प्रथमचरमतीर्थकरतीर्थेषु पक्षान्तादिषु मादादेः सकाशात्प्रतिषिककरणकृत्यकरणादिना समुत्पन्नस्य
प्रतिक्रमणं कर्तव्यमेवेति । मूत्रोत्तरगुणगोचरस्य बादरेतरातिचारजातस्य विशोधनार्थ
(२१) आवश्यक-पाक्तिकचूपयत्रिप्रायेण पाक्तिकादिप्रतिकसदा दिवसनिशाबसानेषु प्रतिक्रमणं विदधाना अपि पक्क
मणविधिः। यतुमास-संवत्सरान्तेषु विशेषप्रतिक्रमणं कुर्वन्ति, उत्तरकर. केन पुनर्विधिनेति चेत् ?। उच्यते-" इह किर साहुणो णविधानार्थम तथादि-यथा कश्चित्पुरुषस्तै सामनकजल्लादिभिः कपसयल वेयालियकरणिज्जा सुरत्थमणबेलाप सामाझ्याश्सु कृतशरीरसंस्कारोऽपि धूग्नविलेपनभूवणवस्त्रादिनिरुत्तरकर
तं कत्तिा दिवसाइयारार्चितणथं काउस्सगं करेंति । तत्थ ण विधत्ते, एवं साधवोऽपि प्रतिदिनप्रतिक्रमणेन विशुद्धच.
य गोसमुहणंतगाइयं अहिगयचेट्ठा कानसम्गपज्जवसाणं दिवरणा अपि पाक्तिकाऽऽदिषु विशेषप्रतिक्रमणेनोत्तरकरणं कुर्व- साश्यारं चितितं । तओ णमोकारेण पारिता चउबीसत्ययं पढंन्ति । शुकिविशेष कुर्वन्तीत्यर्थः । किञ्च-" जह गेहं पह- ति। तो संडासगेपडिलेहिता उक्कयनिविट्ठा ससीसोवरियं दिवस, पिसोदियं तह वि पक्वसंधीसु । सोहिज्ज कार्य पमजंति । तओ परेण विणएण तिगरणविसु किश्कसविसेसं, एवं इहयं पि नायव्वं ॥१॥" तथानि- म्मं करेंति । एवं वंदित्ता उत्थाय नभयकरगहियरोहरणा म. त्यप्रतिक्रमणे सक्षो बादरो वाऽतिचारोऽनाभोगादिना घि- द्धावणयकाया पुश्वपरिचितिए दोसे जहा रायणियाप संजयजा. स्मृतो जवेत । स्मृतो बा जयगौरवादिना गुरुसमकं न प्रतिका. साप जहा गुरू सुषंति तहा पयमाणसंवेगा मायामयविमुक्का त: स्यात् । प्रतिक्रान्तोऽपि परिग्माममान्द्यादसम्यक प्रतिका. अपणो विसुकिनिमिसमालोयति । ज नस्थि अश्यारो ता. तः स्यात् । अतः पाकिकादिषु तं स्मृत्वा सातसंबेगा:प्रति. हे सीखणं संदिसह त्ति नणिए गुरूहि पमिक्कमह त्ति जाण. कामन्ति । अथवा-पाक्षिकाऽऽदिषु विशेषप्रतिक्रमणेन प्रतिका- यवं, अह अश्यारो तो पायच्छित्तं पुरिमा दिति । नो मन्तो विस्मृतमयतिचारं स्मरन्ति प्रायशः। अथवा-प्रथमचर. गुरुदिापभिवापायच्चित्ता विहिणा निसिश्ता समन्नाबट्टिमतीर्थराणां काबविशेषनियतोऽयं विधिः,यदुत पाक्षिकाऽऽदिषु या सम्प्रमुबत्ता अणवत्थपसंगनीया पर पप संवेगमाचज. विशेषेण प्रतिक्रमितव्यम्। यथा-'सूत्रार्थ-पौरुषी-प्रत्युपेकणादीनि माणा समसगा देहे अगणेमारणा पयं पपण सामाश्यप्रतिनियतकाल कर्तव्यान्यनुष्ठानानीति' अथवा-अतिचाराउना. माइयं पमिकमणमुरा कति । जाब तस्म धम्मस्स ति पदं, घेऽपि युक्तं पाक्षिकाऽऽदिषु विशेषप्रतिक्रमणं तृतीयौषधक्रिया- तो उद्धहिया अनुद्दिश्रो मि पाराहणाए चाश्यं जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org