________________
पडिकमण
आइसहाओ अविर परियं न किजजद, संठविए चैव किज्जइ । एवं पढियकहियाइहिं असोहिए सीसेन याच जि साहिए व फिज असोहिए य करणे गुरुणो दोसो, सोहियापालणे सीसस्स दोसो " इति कृतं प्रसङ्गेन । प्रकृतमुच्यते तत्र यदुक्तं सर्व भदन्त ! प्राणातिपातं प्रत्याख्यामि तदेतद्विशेषतोऽभिधित्सुराह - ( से सुहमं वेत्यादि) 'से' शब्दो मागधदेशीप्रसिद्ध शब्दार्थ स बोपन्यासे तथा सूक्ष्मं वा बादरं वा असं या स्थावरं वा ।
सूक्ष्मः परिगृते न तु सूक्ष्मनामकमसूक्ष्मः तस्य कामेन व्यापादनासंभवात्, पारोऽपि स्कूली, वाशब्दी परस्परापेक्षया समुच्चये, स चैकैको द्विधा - त्रसः, स्थावरश्च । तत्र सूक्ष्मत्रतः कुन्ध्यादि स्थावरो वनस्पत्यादि, वादरस्तु सो गवादिः, स्थावरः पृथिव्यादिः । अत्रापि वादी समु च्चये । एतान् पूर्वोक्तान् नैव स्वयमात्मना प्राणिनो जविान् (अ) विभक्तिव्यत्ययादतिपातयामि विनाशयामि मारयामीति यावत्. नैवान्यैरात्मव्यतिरिक्तजनैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपालयतोऽप्यन्यान् परान्न समनुजानाम्यनुमोदयामि पा० (विशेषतः प्राणातिपातस्वरूपं पाणाइवाय' शब्दे वक्ष्यते )
कथमित्याह
जाजीवाए तिविहं तिविहेणं मणेणं वायाए काएं न करेमि न कारवेम करतं पि अनं न समगुजाणामि वस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ( जावजीवार इत्यादि ) " जावजीवाए ति " प्राकृतत्वाजीवनं जीवः प्राणधारणं यायची याचीयम्। यावदिय" ||३|१|३१|| (सिद्धहं०) इत्यनेनाव्ययीभावसमासः । ततश्च यावजीवं प्राणधारणं यावत् अथवा लाक्षणिकवलीपाचायजीयं भायो यावजीवता, तया यावत्रीचतया श्र प्राणोपरमादित्यर्थः । परतस्तु न विधिनापि प्रतिषेधो विधावाशंसादोषप्रसङ्गात् प्रतिषेधे तु सुराऽऽदिषु श्रविरतेषूत्पन्नस्य भङ्गप्रसकिमित्याह तिस्रो विधा यस्य प्राणातिपातस्पेति म्यते असी त्रिविधस्तं त्रिविधेन, एतदेव दर्शयति-मनसान्तः- करणेन, वाचा वचनेन, कायेन शरीरेण । श्रस्य च करणस्य कर्म उक्तलक्षणः प्राणातिपातः, तमपि वस्तुतो निराका fter सूत्रेणैव दर्शयन्नाह न करोमि स्वयं, न कारयाम्य
कुर्यन्तमप्यन्यं न समनुजानामि नानुमन्येऽहमिति । श्रवा556- किं पुनः कारणमुदेशक्रममतिलभ्य व्यत्ययेन निर्देशः कृतः ? इति । अत्रोच्यते-करणाऽऽयत्ता कृताऽऽदिरूपा क्रिया प्रवर्त्तत इति दर्शनार्थम् । तथाहि कृतादिरूपा क्रिया मनःप्रभृतिकरणवशा एव करणानां भावे क्रियाया अपि भावात् श्रभावे चाभावात्करणानामेव तथाक्रियारूपेण परिणतेरिति भावः । श्रपरस्त्वाह-न करोमि न कारयामि कुर्वन्तं न समनुजानामीत्येतायता प्रथेन गते अप अप्यन्यमित्यतिरिच्यते तथा चातिरिक्रेन सूत्रे नार्थ इति। अत्रोच्यते-साभिप्रायकामदमनुक्रस्याप्यर्थस्य संग्रहार्थ, यस्मात्संभवनाथयमपिशब्द उभयपदमध्यस्थ एतदावेदयति-यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यन्यमनुज्ञापयन्तमप्यन्यं न समनुजानामीति तथा यथा वर्त्तमानकाले कुर्वन्तमन्यं न समनुजानामि एवमपिशव्दादशीतकाले कृतवन्तमपि अनु ७२
6
(२=५ ) अभिधानराजेन्द्रः ।
Jain Education International
पक्किमण
शापितवन्तमपि, एवमनागतकालेऽपीति, तथा न क्रियाक्रियावतोर्भेद एवातो न केवला क्रिया संभवतीति ख्यापनार्थमन्यग्रहणमिति । तथा तस्य त्रिकाल भाविनोऽधिकृतप्राणातिपातस्य संबन्धिनमतीतमवयवं न तु वर्त्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणत्वात् भदन्तेति गुर्वामन्त्रणं प्राग्वत्, प्रतिक्रमामि मिथ्यादुष्कृतं तत्र प्रयच्छामीत्युकं भवति, तच्च द्रव्यतो भावतश्च संभवति । तत्राऽऽये कुलालोदाहरणम्
3
"फिर एगया एगस्स कुंभगारस्स कुडीए साइडिया त त्थेगो चिह्नगी चपलत्तणेण तस्स कुंभगारस्स फोलालाणि अंगुलियayari पाहाणेहिं विधेइ । कुंभगारेण पडिग्गिश्रो दिट्ठो भणिश्रो खुट्टगा ! कील मे कोलालागि कासि ? | खुड्डगो भइ-मिच्छामि दुक्कडं न पुणे विंधिस्सं मरणागं पमायं गयो मिति । एवं सो पुणो वि केलीकिलत्तणेण विधेऊरा बोओ मिच्छामि दुई देश । पच्छा कन्नामोडओ कुंभकारेण सढो त्ति नाऊण तस्स खुड्डगस्स दियो । सो भरा-दुक्खविथोऽहं कुंभकारो भगर मिला मि दुकडं । एवं सो पुणे पुणे कन्नामोडयं दाऊण मिच्छा मि बुक करे। पच्छा वेली भग-सुंदर म च्छामि तुक ति कुंभकारी भनुम्भ वि परिसंच मिच्छामि दुई ति । पच्छाठियो विधेषव्यरस ।" किं च "दुक तिमिच्छा तं चेच निसेवई पुला पार्थ । पच्चमुसाबाई मायानियडीपसंगी य ॥ १ ॥ " द्रव्यप्रति क्रमणम् ।
1
भावप्रतिक्रमणे तु मृगावत्युदाहरणम्"भगवं वद्धमाणसामी कोसंबीए समोसरिश्र । तत्थ चंदसूरा भगवो दगा सविमाणा ओरग्रा तरथ मिगावई श्रजा उदयणमाया उ दिवसो ति काउं चिरं ठिया । सेसाओ साहु तित्थगरं वन्दिऊण पडिगयाश्रो, चन्दसूरा विखट्टा पत्ता ताहे सिग्यमेव पिपालीहूयं मिगाचं वि संभत्ता गया सोवस्वर्य, साहुगीओ विकवावस्वयाची अत्यंति । तच मिगाय आलए पत्ता अदा भन्न फीस अजे चिरं दिवासि जुनं नाम तुझ उत्तमकु लपसूयाए एगागिणीए एच्चिरं श्रत्थिउं ति । सा सभा - वे मिला कि भरामाणी अजापानि चडिया | अरजचंदखाए वेतिविताए बेलार संचारणगयाए निद्दा आगया, मिगावईए वि तिव्वसंवेग मावन्नाए पायवडियाए चेव केवलनाएं समुप्पन्नं । सप्पो य तेणं मग्गेणं समागम, अञ्जनंदसार संधारणाओ हत्थो लंबर। मिगावईए मा खजिहि त्ति सो हत्थो संधारगं चडाविश्री । सा विबुद्धा भराइ किमेवंवितुसितिमि च्छामि दुक्कडं, निद्दापमापणं न उट्टविवासि । मिगावई भराइएस सप्पो मा भे खाहिर त्ति अओ हत्थो चडाविश्रो । भ
इ-- कहिं सो ? सादारइ । अज्जचन्दा अपेच्छमाणी भराइअज्जे ! किं ते अइसन । सा भराइ श्रामं । तो किं छाउमत्थिश्रो, केवलिओ त्ति । सा भण्इ केवलिओ त्ति । पच्छा अज्जचंन्दणा मियावईए पाएसु पडिउं भणइ-मिच्छामि दुकडं, केवली आसाहति।" इदं भावमतिक्रमणम् ।
किञ्च - जइ य पडिकमियव्वं, श्रवस्स काऊण पावयं कम्मं । तं चैव न कायचं, तो होइ पए पडिकंतो ॥ १ ॥ " तथा
For Private & Personal Use Only
www.jainelibrary.org