________________
पडाली
(१६.) अभिधानराजेन्छः।
पडिक्कमण
ते। एवं मिश्रेस्थितानां यदा शालायां साधन उपरि माझे वक्रायः पडिकिति-प्रतिकृति-स्त्री० । स्थापनायाम, प्राचा.१ श्रु.३ कस्य भाप तदा पहाली गति भागमस्योपरीति न काचित्ला प्र.१ उ०। कृते कार्ये यः क्रियते विनयः स प्रतिकृतिरूपत्वाधनां क्षतिः । अथ-वक्रयिकस्य भाएममधस्तास् शानायामुप- तू प्रतिकृतिः । औपचारिकविनयभेदे, व्य०१०। रिमाने तिष्ठन्ति साधवः पडाली च गनात तदा वक्रायकश्चिन्तयति उपरिमाने पडाली गति,तत्र साधूनां कष्ट, मम तु भा.
पडिकुट्ठ-प्रतिकुष-त्रिका निवारिते,पश्चा० ४ विव०। निचू । गममधस्तात् शाज्ञायां ततो विनश्यतीति एवं चिन्तयित्वा प.
स्था० । निराकृते, दर्श०४ तत्व : पिं०। हालीं न गदयति,तत्र यद्यन्योऽपि कश्चित् न बादयति तदा व्यः पडिकुडकुन-प्रतिकष्टकुन-न । हिरामनाय निषिद्धकुले, प्रतिबहारः कर्तव्यः, व्यवहारेण गदयितव्य शति । व्य०७ उ०। वृ०।
कुएकुल द्विविधम-इत्वरं,यावत्कथिकं च । इत्वरं सूतकयुक्तम् । पक्ती, दे. ना.६ वर्ग गाथा।
यावतकथिकमभोज्यम् । दश•५१.१००। पति-प्रति अन्य०।"प्रत्यादौ मः"॥७॥१॥२०६ ॥ इति तस्य पस्किट्रिलगदिस-प्रतिकदिवस-पुंगलप्रत्ययःप्राकृते स्वा. डः। प्रतीपे प्रातिकूल्ये भवः। प्राभिमुख्ये, चं० प्र०२० पाहु०। प्रतिकुष्टा एवं प्रतिकुष्टेखकाः, तेस ते प्रतिकुष्टचकदिवसाः। प्रतिषेधे, विशे०। प्राचा। वीप्सायाम्, प्रा. म० १ ० । प्रतिविद्धादवसेषु, “पमिकुहिल्लगदिवसे,बज्जेजा अहमि च नव. प्रतिपाद्याथै, प्रा.चू०४०।
मि च । टुिं न च वस्थि वा-रसिं च दोएिंड पि पक्वाणं ॥१॥" पडिप्र-देशी-विघाटिते, देना०६ वर्ग १२ गाथा।
य० १ न । सेवा 5ऽदित्वाद् वा द्वित्वम् । प्रा०२पाद । पडिग्ग-अनुत्रज-धा० । अनुगमने, "अनुवजेः पमिअम्गः" पमिकूलग-प्रतिकृतक-त्रि०ा सेवाऽऽदित्वात् वा द्वित्वमा प्रा. 1८।४।१०७॥ इति सूत्रे'पडिअम्ग' आदेश पाडगाश्पाद । प्रतिपन्थिनि,प्रश्न०१ आश्रद्वार । प्रत्यनीके,स्था०३ अनुव्रजति । प्रा०४ पाद ।
ग.४३०। विपरीतवृत्ती, स्था०४1० ३ उ० । अनभिमते, पमिक-देशी-उपाध्याये, दे. ना० ६ वर्ग ३१ गाथा ।
आचा०२ श्रु०१चू०२ अ० २ उ० । द्वेषिणि, प्राचा० १७०
२०३371 पमिअमित्त-प्रत्यमित्र-पुं०। यः पूर्व मित्रं भूत्वा पश्चादमित्रो
पमिकूलभासि (ण )-प्रतिकूलजाषिन्-त्रि०। प्रतिकृतं प्रति. यातः तस्मिन् शत्री, प्रा० घू. १ अ । जी ।
लोमं भाषते वक्तीत्येवंशीलः प्रतिकूल नाषी । उत्त० १२ १०। पमिअर-देशी-चुल्लीमूले, दे. ना.६ वर्ग १७ गाथा।
सम्मुख वादिनि, “ अज्झा बयाण पमिकल नासी, पनाससे कि पमिली -देशी-त्वरित, देना.६ वर्ग ७ गाथा।
तु सगासि अम्हं।" उत्त० १२ अ० । पडिआमय-प्रत्यागत-न० । प्रत्यागमने, आ. चू०१०।
पमिकून्नया-प्रतिकूलता-स्त्री. । विरोधितायाम,डा०१४ द्वा । परिपायपिायय-प्रत्यात्मनियत-त्रि० । प्रात्मानमात्मानं प्र. पडिकूलवयाण-प्रतिकृतवचन-म० । प्रस्तुतस्य मधुरवचोभिर्माविनियतफलसंपादके, द्वा० ११ द्वा०।
गमप्रतिपाद्यमानस्वरलिष्टरभाषणे, दर्श०४ तव । पडिपार-प्रतीकार-पुं० । चिकित्सायाम, प्राब.४०। | पमिकलिय-प्रतिकलित-त्रि० प्रतिभाषिते, नि० १६० १
वर्ग ६ अ०। पमित्तरण-प्रत्युत्तरण-न० । नालिकया उसकृत्तरणे, नि.चू.
पमिकंत-प्रतिक्रान्त-त्रि० । निवृत्ते, प्रा.म.१०। प्रा० १०.। पमिएलिभ-देशी-कृतार्थ. दे. ना० ६ वर्ग ३२ गाथा।
चू० । सर्वातिचारप्रतिनिवृत्ते, पा०।
। पमिकतन-प्रतिक्रान्तव्य-त्रि. । निवर्तितव्ये, मिथ्यापुष्कृते पमिकत्ता-प्रतिकर्तृ-त्रि० । चिकित्सके, स्था० ४ ग. ४ ३० ।
। दातव्ये, प्रा० म० १ ० । पडिकप्पिय-परिकृत-त्रि०ा कृतसत्राहाऽऽदिसामप्राके,बिपा.१
पमिकमण-प्रतिक्रमण-न। प्रतीत्ययमुपसर्गः प्रतिपाद्ययं वर्तध्रु० २ अ । भ०।
ते।'कमुपादविक्केपेऽस्य ल्युमन्तस्य प्रतीपं प्रातिकृस्येन वा कमपमिकम्म-परि (प्रति ) कर्भन-न । गुणान्तरोत्पादने, स्था०
ण प्रतिक्रमणम् । पतदुक्तं जवति-शुनयोगज्योऽशुभात संका. १० बरपात्राऽऽदेश्दनसीवनाऽऽदौ,स्था० ०२ उ०। म्तस्य शुभेष्वेव प्रतीपं प्रतिकूल वा क्रमण प्रतिक्रमणमिति । समनाऽऽदिके पाटीप्रसिके,स्या०४ ग०३ उ० । वसत्यादि
उपचसंरकणे, स्था० १० ग.।
" स्वस्थानाद्यत् परस्थानं, प्रमादस्य धशागतः। पदिकम्मविमुछि-परि (प्रति ) कर्मविशक्छि-स्त्री० । परि
तत्रेच क्रमानुयः, प्रतिक्रमणमुच्यते ॥१॥ कर्मणा वसत्यादिसंरक्कण लकणेन क्रियमाणेन संयमस्य विशु
क्षायोपशमिकाद्भावा-दौदयिकस्य वशं गतः।। कौ, स्था० १० ठा।
तनाऽपि च स एवार्थः, प्रतिकूनं गमात्म्मृतः ॥२॥" पडिकम्भावघाय-परि (पति) कोपघान-पुं० । वस्त्रपात्रादे.
प्रति इति क्रमणं वा प्रतिक्रमण,शुभयोगषु प्रतिप्रतिवर्तनमित्य
धः। वक्तं च "प्रतिप्रतिवर्तनं वा,शुभेषु योगेषु मोकफादेषु। नि:श्छेदनसेवनाऽऽदिनाकल्पनायाम्, स्था० ५ ठा०२ उ० । शव्यस्य यतर्य-तद्वा केयं प्रतिक्रमणम् ॥१॥"शुभयोगेभ्योऽशुभा. पकिय-प्रतिकृत-न । प्रत्युपकारे, स्था०४ ग०४ उ०। । योगान्तरं क्रान्तस्य शुभेष्वेव योगेषु गमने,प्राव० ४ ०।ध०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org