________________
(२६०) अभिधानराजेन्डः।
पममस
पमाली
पसमस-देशी-सुसंयमिते, दे. ना. ६ घर्ग ६ गाथा।
च्छवासीणं जे उग्गाहिए समाणे चाहिं अंगुलीहिं जंतुए न
पाबंति । अहवा-दाहत्ताणेण अढाइज्जाहिं छारुदत्तणेण दिव. पा -देशी-चरणाऽऽघाते. दे. ना.६ वर्ग ८ गाथा।
को हेरथो।" वृ० ३०० । नि० चू । प्रव०। औ० । ध०। पक्षण-पतन-न। पाते, नि० चू०१०।" पडण ति वा उ. पं०व०। ज्मण सिवा एगटुं।" नि. चू०४२० । बाह्वादेः खङ्गच्छेदा पमनग-पटलक-न। पटल पुष्पनाजने, स्था०७ठा।
दिना पाते, तं० । वाँऽऽदिविनाशे, ज्ञा०१श्रु०१ ०। मरणभेदे, "पमणं तु नपत्तिता।"(५०६ गा०।) हुं उपपतित्ता
पमवा-देशी-पटकुट्याम, दे० ना. ६ वर्ग ६ गाथा। ओ गड वस्त्रमेवने डिरिमकवत् तं पुण पक्षणं । " नि० च. पम्माम्य-पटशाटक-पुं० । पटरूपः शाटकः पटशाटकः । ११ २०। ('बालमरण' शब्दे विस्तर)
शाटको हि शटनकारकोऽप्युच्यते, इति तदृव्यवच्छेदार्थ पटपझमंगव-पटमएमप-पुं०। पटमये मण्डपे, प्रा०क०१०।
ग्रहणम । अथवा-शाट को वस्त्रमात्रं, स च पृथुनः पटोऽभि
धीयते पटशाटकः । भ०६ श.३३ ३० । परिधाने, पृ०.. पममाण-पतत्-त्रि० । पतितुकामे, वृ० ६ ३० । आचा।
उ०२प्रक। पटश्च शाटकश्च द्वन्तः । उत्तरीयपरिधानवस्त्रयोः पमयाणग-पटतानक-न०। पर्याणस्याधो दोयमाने अश्वो। झा०१ शु. २ अ.। पकरणे, झा० १ श्रु०१७ भ० ।
पमह-पटह-पुं०। बातोद्यविशेष, प्रज्ञा० ३३ पद । आमम्बर, पडन्न-पटल-म० । संघे, सूत्र०२ श्रु०३ अ. । वृन्दे, अनु। ___ "ढोल" इतिख्याते, स्था०७०। नं० प्रा० म० । विशेः । समानजातीयवृन्दे, श्रा० चू०५ अ० । समूहे, ज्ञा० १ ७० जारामपटटे, “नगाड़ा" इतिख्याते, औ०। भ• । स च किश्चि. १२ अ.। ध० । भिक्षाऽवसरे पात्रप्रच्चादकेषु, प्रश्न० ५ सम्ब. दायत उपर्यधश्च समप्रमामाणः। प्रा० म०१०। द्वार। यानि निकां पर्यटभिः पात्रोपरि स्थाप्यन्ते । वृ० ३ ०।
स्थाप्यन्त । वृ० ३००।पमागा-पताका-स्त्री० । “प्रत्यादी डः" ।।१।१०६॥ इति तस्य नीबे, दे० ना.६ वर्ग ५ गाथा । पाइ० ना० ।
डः। प्रा० ५ पाद । "बिंधाई वेजयंतीओ, पडाया के उणो धया पटनकानां प्रमाणमाह
हुरुमा ॥" पा० ना. ६८ गाथा । चक्रसिंहाऽऽदिवाञ्छनापे. तिविम्मि कानए, विविहा पमझा तु होति पातस्स ! ते,भाश०३३३०। गरुमसिंडाऽऽदिचिह्नरहिते, औ० । ध्वजल.
कणरहिते, प्रायो हस्तिनामुपरि वर्तिनि (झा० १७०० अ० ) गिम्हसिसिरवासासु, उक्कोममजिकमजयप्पा ॥२॥
तिर्यपटरूपे लोकप्रसिद्धेऽथे, राप्रश्न। ज्ञा० । आ० म०। विविधे कालच्छेद कालविभागे त्रिविधानि पटकानि पात्र- विपा०। मत्स्यजेदे, जी०१ प्रति । । स्य भवन्ति । इदमेव व्याचष्टे -ग्रामशिशिरवर्षासु प्रत्यकमुकृ.
पमागापमामा-पताकातिपताका-स्त्री० । मत्स्यभेदे, जी० १ धानि मध्यमानि जघन्यानि च, तत्र यान्यत्यन्त दृढानि तानि ।
प्रति० । “सपमागापमागमंमिए।" सह पताकया वर्तत प्रति इदमेव भावयति
सपताक, नच तदेकां पताकामातकम्य या पताका सा अलि. गिएहासु तिनि पमझा,चउरो हेमंत पंच वासाम। पताका, तया मएिकतं यत्तत्तथा । प्रका०पद । नकोसगा उ एते, एत्तो वाच्छामि मजिकमगा रनणा
पडानाहरण-पताकाहरण-न। पताकायाश्चारित्राऽऽराधनावेप्रामेषु चतुर्यु मासेषु त्रीणि पटनानि जवन्ति, कालस्या- जयन्त्या हरणं ग्रहणं पताकाहरणम् । विजिगीषया पताकानत्यन्तस्निग्धत्वात, चत्वारि हेमन्ते, पञ्च वर्षांसु, एतान्युत्कृष्टानि हणे, “एमा महब्बयचच्चारणा पमागाहरण।" लोके हिमालमन्तव्यानि, अत कर्द्ध मध्यमानि वक्ष्ये ।
युकादिषु वस्त्रमाभरण व्यं वा ध्वजाग्रे वध्यते,तत्र यो येन प्रतिज्ञातमेवाऽऽद
युकादिना गुणेन प्रकर्षवान् स रकमध्ये पुरतो त्या गृहातीति गिम्हास होति चउरो, पंच य हेमंत उच्च वासासु।
पताका हरतीत्युच्यते । एवमत्राऽपि पाकिकाऽऽदिषु महावतोमज्किमया खलु एसे, एत्तो न जहन्नए वोच्छं ॥२॥
चारतः समुपजातचारित्रविशुद्धिप्रकर्षः साधुः प्रवचनोचाया
चारित्राऽऽराधनापताकाया हरण करोतीति । पा० संथा। ध। ग्रीमेषु चत्वारि पटल कानि, हेमन्ते पञ्च, वर्षाषु षट्, मनाक जी तथा प्रसूततराणामेव स्वकार्यसाधनात, एतानि खलम
पडायाण-पर्याण-न। "पर्याणे मावा"॥ १.२५२ ॥१. ध्यमकानि मन्तच्याति ।
ाणे रस्य डा इत्यादेशो भवति वा । इति रस्य विशिष्टस्य मः। अन ऊर्द्ध जघन्यानि वदये
"पडायाणं । पल्लागं । " प्रा०१ पाद । गिम्हासु पंच पडझा, हेमंते छच्च सत्त वामासु ।
पहानी-पटानी-स्त्रीपटसमूहे, व्य० । तिविहम्मि कालकेप,तिविहा पमना ज पानस्म ।२UR
मुत्तृणं माधणं, तेएं गहिता पनत्यम्म । ग्रीष्मेषु पञ्च पटलकानि, हेमन्ते घट, वर्षासु सप्त, पतानि ज..
हेहा उपरिम्मि ठित, सीसम्मि पमानियवहारी ॥५०॥ चन्यानि । एवं त्रिविधकालच्छेदे त्रिविधानि पटकानि पात्रस्य: साधनामवकाश मुक्या तेन पूर्वग्वामिना शय्यानरण चक्रयिकभवन्ति । नक्तं पदयकानां गणनाप्रमाणम् ।
स्य नाटकं गृहीत,गृहीत्वा च प्रोषितः, तस्मिन्प्रोषित अधस्ताद्व. अथ प्रमाणाप्रमाणं, तत्र च विशेषचूाणे:-"एत्थ निगाया च. ऋयिकम्य नाममुपरि माले साधवः। अथवा-अधस्तात शाझायां
बरसा पहला जताण माझमए देहा अह अंगलाई लंबांत, ग.थिता: साधवः उपरि माले बक्रायकस्वस्म रतान्मधमुच्या Jain Education International For Private & Personal Use Only
www.jainelibrary.org