________________
(२४५) अभिधानराजेन्छः।
पज्जसवणाकप्प
पज्ज़सवगाकप्प
अहवा-इमो दिटुंतो पज्जोसवेति
ग्गंधीण वा तो जवस्सया गिएिहत्तए । तं जहा-वेनचंपा कुमारणंदा, पंचऽच्छरा थेरणपण दुमवलए । बिया पमिलेहा, साइज्जिया, पमज्जणा || ६०॥ विहपासणयण सावग,इंगिणि उबवाय दिवरे ॥५६॥
"वासावासं पज्जोसवियाणं" इत्यादितः "पमज्जणा।" इति पेहण पमिमोदायण, पभाव नप्पाय देवदत्तपदे । यावत् । तत्र वर्षासु त्रय उपाश्रया ग्राह्या, जन्तुसंसक्त्या. मरणववातो वस-नयणं तह भीसणा समणा ॥५६॥
दिभयात्तमिति पदं तथेत्यर्थः । तत्र त्रिषु उपाश्रयेषु (बेउन्निगंधारगिरी देवय-पमिमा गुलिया गिलाणपरियरणं ।
या पडिनेह ति) द्वा पुनः पुनः प्रतिलेख्यो अष्टव्यौ इति भावः ।
( साजिजया पमज्जण ति). साजिज' धातुरास्वा. पज्जोयहरण दुक्खररण,गहणेण गओ उवसमा ५६६॥
दने । तत उपनुज्यमानो य उपाश्रयस्तरसंबन्धिनी प्रमार्जना नि० चू० १० उ०।
कार्या, यतो यस्मिन्नुपाश्रये साधवस्तिष्ठन्ति तं प्रातः प्रमार्ज• (अत्र चम्पानगरीवास्तव्याऽनसेनवृत्तं "दसतर" शब्दे चतु- यन्ति, पुनर्भिकांगतेषु साधुषु, पुनस्तृतीयप्रहरान्ते चेति दा.
नागे २४७७ पृष्ठे गतम । तस्यैवानसेनस्य कुमारमन्दीप्ति रत्रयम् । ऋतुबके च बारद्वयम्, प्रसंसक्तेऽयं विधिः, संनामान्तरम) (टीकास्थोदायनवृत्तान्तमात्रमुपवण्ये तेऽधः)सिन्धु- सक्ते च पुनः पुनः प्रमार्जवन्ति, शेषोपाश्रयद्वयं तु प्रतिदिन सौवीरदेशाधिपतिर्दशमुकुटबद्धनुपसेव्य उदयनराजो विशुन्मा- हझा पश्यन्ति, कोऽपि तत्र ममत्वं माका दिनि, तृनीयदिने लिसमर्पित श्रीचीरप्रतिमाऽर्चनाऽऽगतनीरोगीनूतगन्धाराका- च पादोकनेन प्रमानयन्तीति । अत उक्तम ( वेडब्बिया प. र्पितगुटिकाभक्कणतो जासाभुतरूपायाः सुवर्णगुलिकाया मिलेद ति)॥६॥ कल्प०। (आज्ञां गृहीत्वा गोचरचर्या गन्तदेवाधिदेवप्रतिमायुताया अपहार माल यदेशनुपसव्यं व्या इति 'गोयरचारया' शब्द तृतीयभागे १००४ पृष्ठे कष्टव्याम) बएडप्रद्योतराजं देवाधिदेवप्रतिमाप्रत्यानयनोत्पन्नसंग्रामे
(२४) योजनान्यवग्रहःबद्धा पश्चादागच्छन् दशपुरे वर्षासु तस्थौ, वार्षिकपर्वणि च
वामावासं पज्जोसवियाणं कप्पा निग्गंथाण वा निस्वयमुपबासं चक्रे । नूपाऽऽदिष्टसुपकारेण भोजनार्थ पृएन च. पडप्रद्योतेन विषन्निया भ्रामस्थ ममाप्यधोपचास शति प्रोक्त ध्र
गयी वा गिलाणडेले जाव चत्तारि पंच जोषणाई साधर्मिकेऽप्यस्मिन्नतमिते मम प्रतिक्रमणं न शुद्ध्यतीति तत्स- गंतुं पमिनियत्तए, अंतरा विय से कप्पड़ बत्तव्बए, नो घंखप्रदानतस्तद्भाले मम दासोपतिरित्यक्कराऽऽच्छादनाय स्वमु. से कप्पा तं रपरिण तत्येव उवायणा वित्तए ।। ६२ ।। कुटपट्टदानतश्च श्रीनदयनराजेन श्रीचएमप्रोत: कृमितोऽत्र श्रीउदयनर जस्येवाराधकत्वं, तस्यैवोपशान्तस्वात् ।
"वासेत्यादित उबायणाविनए ति" पर्यन्तम् । तत्र-(जाचे. कचिचोभयोरप्याराधकत्वम । तथाहि-अन्यदा कौशाम्यां सूर्या
त्यादि ) वर्धाकल्पौषधवैद्याऽऽद्यर्थ ग्लानसारीकरणार्थ वा यामन्द्रमसौ स्वबिमानेन श्रीवीरं वन्दितुं समागच्चतः स्म। चन्दना
बच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्तितुं कल्पते, न तु पदकास्तसमय विज्ञाय स्वकीयस्थानं गता । मृगायती च स.
तत्र स्थातुं कल्पते । स्वस्थान प्राप्तमकमश्वेत्तदा तस्यान्तराऽपि बरगमनासमसि विस्तृते सति.रात्रि विकाय भीसा उपाय
वस्तुं कल्पते, न पुनस्तत्रैव । एवं हि वार्याऽऽचाराराधनं मागत्यर्यापथिकी प्रतिक्रम्य निद्राणां चन्दनां प्रवर्तिनी क
स्यादिति यत्र दिने वर्षाकल्पाऽदि लब्धं तहिनरात्रि तत्रैव मा. म्यतां ममापराध इत्युक्तवती । चन्दमाऽपि भो ! कुलीनाया
तिक्रमयितुं कल्पते, फायें जाते सद्य एव बहिर्निर्गत्य तिष्ठेदिस्तबेदृशं न युक्तमित्युवाच । साऽप्यूचे-भूयो नेरशं करिष्ये ,
ति भावः। इति पादयोः पतिता तावता प्रवर्तिन्या निजाऽगात । तया इचेयं संवच्छरिअं थेरकप्पं अहात्तं अहाकप्पं महाव तथैव कमणेन केवलं प्राप्त, सपंसमीपास्करापसारणम्य. तिकरण प्रबोधिता । प्रतिन्यपि कथं सपोशाचीति -
मग्गं अहातच्च सम्मं कारणा फासित्ता पालित्ता सोमन्ती तस्याः केवलं सात्वा मृगावती कमयन्ती फेवल
जिना तीरिता किट्टित्ता राहित्ता प्राणाए प्रापामाससाद । तेनेरशं मिथ्यादुष्कृतं देयं, म पुनः कुम्भका
लित्ता अत्यगइया समणा निग्गंथा तेणेव भवग्गहणण रक्षुल्लकदृष्टान्तेन । तथाहि-कश्चित् दाबको नामानि का- सिज्झंति, बुऊंति, मुच्चंति, परिनिन्यायति, सम्वदुक्खाणीकुर्वन् कुम्नकारेण निवारितो मिथ्यादुष्कृतं दरोऽपि न पुनस्ततो निवर्तते, ततः स कुम्नकारोऽपि कर्करैः चलकक
णमंतं करिति, अत्येगइया दुच्चेणं भवग्गहणेणं सिमोटनं कुर्वन्पुनः पुनः क्षुल्लेन पीडयेऽहमित्युक्तोऽपि मुधा
अंतिजाव अंतं करिति । अत्येगमा तारणं नवग्गहमिध्याकुकृतं ददौ ॥५६॥ कल्प०३ अधिक्षण । (विस्तरस्तु गणं० जाव अंतं करिति, सत्तहनवग्गहणाई पुण नाइ'महिगरण' शब्दे प्रथमभागे ८३ पृष्ठे उक्तम)
कमति ॥ ६३ ॥ कषाया न कर्तव्याः-श्वाणि वाय त्ति दारं । तेसि चक्कणि क्नेबो पुम्वं बलियबा। जहा वटाणे कोहो चविधो । सदग
। चेयं संवच्छरिमं थेरकप्पं ) इतिरूपप्रदर्शने । तं पूर्वोपर. रासमाणो, पुढविराश्समाणो, वासुबाराश्समाणो, पम्बपरा.
शितं सांवत्सरिकं वारात्रिक स्थविरकरुपम । (अहासुत्तं) इसमाणो य । नि० चू०१० उ० ।
यथा सूत्रे भणितं तया, तु मुत्रविरुरूम । ( अदाकप्पं ) य
था अत्रोक्तं तथा करणे कल्पोऽन्यथा स्वकल्प इति यथाक(२३) उपाश्रया:
रूपम् । एतस्कुर्वतश्च (अहामगं) ज्ञानाऽऽदित्रयझक्षणो मार्ग इति बासावासं पज्जासबियाणं कप्पड निग्गंथाण वा नि- ' यथामार्गम् । ( अदात) अत एव यथातथ्य, सत्यामत्ययः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org