________________
(१४०) पग्जुसवणाकप्प प्रनिधानराजेन्द्रः।
- पज्जसवणाकप्प रकाण बन्धा मोक्तव्याः, प्रति लेखितव्याश्वेत्यर्थः । अथवा. कत्तरीए चगुरुमासा, लोय कारवतेण एते दोसा परिहभारोपणाप्रायश्चित्तं पक्के पके ग्राह्य सर्वकालं, वर्षासु विशेषतः। | रिया भवंति । (मासिए खुरमुंमे त्ति) असहिष्णुना मासि मासि मुएमनं
गाहाकारणीयम । (श्रद्धमासिए कत्तरिमुंडे ति) यदि कर्ता पक्खियमासियछम्मा-सिए य थेराण तू भवे कप्पो। कारयति तदा पक्षे पक्के गुप्तं कारणीयम्। भुरकर्ताश्व लोचे
कत्तरि खुर लोए वा,वितिए असह गिलाणे य॥२३॥ प्रायश्चित्तं निशीथोक्तं यथासंख्यं लघुगुरुमासमक्षण केयम्। (उम्मासिए लोए सि) पाएमासिको सोचः । (संबच्चरिप
(वितिय ति) वितियपदेण सायं ण कारवेजा, असह सायं षा घेरे कप्पे ति) स्थविराणां वृद्धानां जराजर्जरत्वेनासा.
ण कारवेज्जा, असह झोयं ण तरति अधियासेठ, सिरोरोगेण माद् दृष्टिरक्षार्थ च । (संबच्चरिए वा थेरकप्प ति) सांवत्स.
वा, मंदचक्खुणा वा, लोयं वा असतो धम्म छड़ेजा, गिला. रिको वा लोचः, स्थविरकल्पे स्थितानामिति, अर्थातरुणानां
णस्स वा लोश्रो ण फज्जति, सोयं वा करेति गिलाणो हवेज्ज । चातुर्मासिक इति ॥५७॥ कल्प० ३ अधि० कण । नि.चू०।
पत्रमादिपदि कारणेहिं जहच कत्तरीए करेति तो पक्खे पक्खे ।
अह खुरेण, तो मासे मासे । पढम खुरेण वा कत्तरीप लोयकधुवमोनोज जिणाणं थेराणं निच्च वासवासासु ।
रस्स महुरोदयं हत्थधोवणं दिज्जति, पच्चा कम्मपरिहरणधं । अमह गिझाण यस्स य, तं रयणि तु नातिकमे ॥५५॥ भववादेण सोभो छम्मासेण कारावेयव्यो । थराण पस कप्पो
वाणि सोए सि । उदुबद्ध वासासु वा जिणकप्पियाणं संबच्चरिए भणितो। नि.चू० १० उ० । धुवमोचो.दिने दिने कुर्वन्तीत्यर्थः। थेराण विपासासु धुवरोमो
(२२) अधिकरणम्चेव । असगिलाणाण पज्जोसवणराति णातिकमति, पाउका- इयाणि अधिकरण ति। अधिकरणं काहो मम्मति । तं च जहा इयविराहणाजया संसजणभया य वासासु धुवोचो क- चउत्योहेसप वलियं तहा इहावि सबित्थरं दहवं । चण जति । लोए ति गतं । निचू.१० उ०।
कायब्वं, पुषुप्पम्मं च ण चदीरियवं, पुवुप्पमं जा कमायनभत्र पर्युषणायां केशलोचः
करताए ण स्वामियं तो पजोसवणासु अवस्स विडसाजे जिक्रव पज्जोसवणाए गोनोमाई पि बानाई उवा- वयाअधिगरण मे दिना-दुरुधगामोवलक्खियं पोतो गुणावेड, बायणावंतं वा साइजइ॥ ५० ॥
दो मनो य । तत्थ दुक्खगत्ति उदाहरणं । पायरियजणवयस्स गोलोममाया अपि न कर्तव्याः, किमुत दीर्घा । अहवा हस्त.
अंतग्गामा पक्को कुंभारो, सो कुलालाणं नरिकण पचंतगाप्रायाः। भपिशन विशेषयति । (उवातिणावेति सि) पज्जो.
म दुरूवर्ग जामयं गता। सवणारयगि प्रतिकामतीत्यर्थः ।
तेदिय दुरुत्तावेडिंगोटेहि पगंधाचं हरिउकामेहि भष्मतिगादासूत्र
एगवइवं भमि, पासह तुज्के वि मज्ज खलहाणे । पज्जोबसणाकेसे, गावीलोमप्पमाणमेले वी।
हरणे जामण जाणग, घोसण ता मयजुकेसु ।।५६२ ॥ जे भिक्खूवातिणती, सो पावति प्राणमादीणि एए|
नो भो पेचह इमं मच्छर-पमेण वाल्लेखेगा भकी गच्छति तस्स चमगं पच्चित्तं, प्राणादिया य दोसा ।
तेण वि कुंजकारेण भणिय-पेयह नो श्मस्स गामस्स गोलोमविशेषणार्थमाह
स्वसहाणाणि मज्जंति । अतिगया भी गाममफे गिता । तस्स ण विनिंगउबालो, ण अस्थि पुच्छेण पत्थिया वाला। तेहिं दुरूगन्धेहि गिलसिपण एगो बल्लो हमो, विकय गया मुजवसापीरोगाए, सेस गुरू होति हाणीए । ए७१ ।।
कुलालातो य गामिचया जाचिता देह वश्वं । ते भणंति-तु
में पक्केण बल्लेण भागयो। ते पुणो जातिता जाहे न दे णिमुदते पानवधो, नद्येसु य उप्पदा उ मुच्छति ।।
ति ताहे सरयकाले सम्वम्माणि स्वनधारणेसु कताणि, तादे सा कंम्यं विगहे, कुन्जा व खयं तु प्रातोदे।। ५६॥ अम्गी विमो । एवं तेण सत्त वरिसाणि कामिता साधाणा । धुलोमो उ जिगाणं,बरिसामु य होति गच्छवासीणं । तादे अटुमे वरिसे दुरूवगगाममल्लपाहिं मलजुरूमहे वट्टमाख उतरणे चउपासो, खुर कत्तरि बहू गुरुगा ।।एए२||
भाणगो भणितो घोसेहि भो जस्स अम्हहिं प्रवरखं, तं खा
मेमो, जं च गदेयं तं देमो, मा अम्हे भासेह, दहेश्रो । ततो कंठा । वासासु लोप अकज्जते मे दोसा-याउकाए णिसुदंते भाणपण उग्घोसियं । कुंजकारेण भाणगो भणितो-भो माढते आउचिराहणा, उल्लेसु य बालेसु कृपयानो संमुज.
श्म घोसेहिति, कंप्रतो वा छप्पदादि विराहेति, कंसुअंतो वा स्वयं
अप्पिण इतं वइल्लं, पुरूनगो तस्म कुंजकारस्स। करेउजा, तत्थ प्रायविराहणा । जम्हा पते दोसा तम्हा, धुवलोनो गाहा । उदुबद्ध वासासु वा जिणकप्पियाण धुवमोमो,
मामहिंति बंधण,प्रमाणि वि सत्त वरिसाणि ॥५६॥ परकविषयाण बालासु धुवलोमो, धुवीयासमथो वा तं माणगेण उन्धोसियं, तं तेहिं पुरुयगब्बेहि सो कुंभकारी रयणि नातिकमे धेरकदिवो तसणे बरे नकोसेणं चउएवं समिता,विमा य से वालो। इमो उपसंहारो-जति ता तेहिं भ. मासाणं लोय करावेति । घेरस्स वि पवं, बरं उक्कोसेणं छ- संजापहिं प्रमाणीहिं होतहि खामिय, तेण वि खमिय, किम्मासा, जति उनुपरेवासासु वा खुरण कारावेति, तो मास. मग ! पुण संजएहि नाणीहि जयं कथं तं सव्वं पञ्जोसबसदुक सीप मालगुरूं, प्राणादिया य दोस।। पतिगाण वि- पाए समियब, बामेयब्वं च । एवं कारीद संजमाराहणा राहणा पच्छकम्मदोसा या आदेसंतरेण कारवेति, तो खद, कता नवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org