________________
पज्जुसवणाकप्प
(२४७) अभिधानराजेन्षः।
पज्जसवणाकप्प
तीति, "नपसों न व्यवधायोति"न्यायात्। किं च-समागच्च. श्लेष्मार्थम् । मात्रकाभावे वेलाऽतिक्रमेण वेगधारणे पातीत्यत्र आङा व्यवधानन " समो गमृच्छिज्याम्" ॥१॥३२॥ स्मविराधना, वर्षति च बहिर्गमने संयमविराधनेति । कल्प. इत्यादिनाऽऽत्मनेपदाप्राप्तेरस्य न्यायस्यानित्यत्वादत्रोपस- ३ अधि० ९कण। र्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यम् । न हि खल्वि.
इयाणि मत्तए त्ति दारंषये उपसर्गस्य व्यवधायकत्वम्, " उपसर्गात् खयोश्च "
उच्चारपासवणखे-समत्तए तिमि तिमि गेएहति । ॥४।४।१०७॥ इति सूत्रण ईषत्प्रलम्नं दुष्प्रलम्भमित्यादिप्र. योगकापनादिति दिक। आदानमुक्त्वा अनादानमाद-"प्रणा. संजम-पाएसट्ठा, जिज्जेज व सेस नऊंति ।। ५५४॥ याणमित्यादितः "सुधाराहप जव ति" यावत्। तत्र कर्मणां वरिसाकाले उच्चारमत्तया तिमि, पासवणमत्तया तिथि, दोषाणां चा अनादानमकारणमेतत्-अभिगृहीतशय्यासनिक- तिम खेलमत्तया । एवं ण घेतम्या । इमं कारणं-जं संजर्माणस्वम्. लश्चाकुत्रशय्यावरवं संप्रयोजनं पक्कमध्ये सकृच्च शय्याब. मित्तं वरिसंते एगम्मि वाहहिते वितिय ततिएसु कजं करेति । न्धकस्वमिति । तदेव द्रढयति-अभिगृहीतशय्यामनिकस्य नचा. असिवादिकारणिपसु वा । आपसिए आगतेसु दलपज्जा, कुचिकस्य अर्थाय बन्धिनो मितासनिकस्य प्रातापिनो वस्त्रा- सेसेहि अप्पणो करेति । पगमादिभिम्रोण या मेसेहि कज्जं ऽऽऽरातप दातुः समितस्य समितिषु दत्तोपयोगस्याभीक्षणं प्र. फरैति । एवं सेसा जे उबद्धगहिया ते नऊति । सभी का. तिलेखनाशीलस्य प्रमार्जनाशील स्यदशस्य साधोः तथा तथा सं पडिलेहणा कज्जति-दिया, रातो वा । प्रवासंते जति प. तेन तेन प्रकारेण संयमः सुखाऽऽराध्यो भवति ॥ ५४॥ कस्प० रिभुजति ता मासल हुं । जाहे बा संपमति ताहे परिर्बुजति । ३ कण अधि।
जेण अभिग्गहो गहितो सो परिवेति । उल्लो ण सिक्खि(१८) दाणि संथारग त्ति दारं
यब्बो, अपरिणयसेदाणं ण बाइज्जति । मत्तए त्तिगयं । नि.
चू० १० १०। करणे उद्गहिते उ-किऊण गेएहति अम्मपरिसामि। दाउं गुरुस्स तिएिण उ, सेसा गेएहंति एक्ककं ।।५५३॥
(२१) लोच:सबकाले जे संघारगा कारणे गहिता ते बोसिरिता चासावा पज्जोसवियाणं नो कप्पा निग्गंयाण वा निप्रो संधारगा अपमिसाऊ बासा जे गएइंति गुरुस्स तिपिण गंथीण वा पर पज्जोसवणाश्रो गोझोमप्पमाणमित्ते विकेदाउ णिवाते पवाते णिवायपवाए से साधू अहाराणिया. से तं स्यणि नवायणावित्तए अजेणं खुरमुंमेणं वा बुक्कए एकेक गएदति । नि० चू० १० उ०। (ऋतुबछिकं शय्या.
सिरएणं वा होयत्वं सिया पक्खिया प्रारोचणा, मासिए संस्तारमन्यत्र नयतीति 'सिज्जासंधार' शब्दे बक्ष्यते)
खुरमुंके, अद्धमासिए कत्तरिमुंके, छम्मासिए लोए, संव(१९) उच्चारप्रश्रवणनूमिः
छरिए वा थेरे कप्पे ॥ ५७ ॥ वासावासं पज्जोसवियाणं कप्पा निग्गथाण वा नि. ग्गंधीण वा तो नच्चारपासवणन्नूमीनो पमिलेहित्तए,
वासाबासं पज्जोसवियाणमित्यादितः "संवच्छरिप धेरे कप्पे
त्ति" यावत् । तत्र (परं पज्जोसवणाओ त्ति) पर्युषणातः परमान तहा हेमतगिम्हासु जहा पण वासासु, से किमाहु जंते !
षाढचतुर्मास कादनन्तरं गोझोमप्रमाणा अपि केशान स्थापनीवासामु णं ओसन्नं पाणा य तणा य वीया य पणगा य | याः, प्रास्तां दीर्घाः । “धुवलोश्रो उ जिणाणं, निच थेराण वा. हरियाणि य भवति ॥ ५५ ॥
सवासासु (५५५ नि०चू.)" इति वचनात् । यावत तां रजनी (उच्चारपासवणभूमीश्रोत्ति) अनधिसहिष्णोस्तिस्रो ऽन्तः, अ.
भाषसितपश्चमीरात्रिम् । साम्प्रतं तु चतुर्थी रात्रि नातिक्रमयेत, धिसहिष्णाश्च बहिस्तिस्रः दूरव्याघाते मध्या भूमिः,तयाघा
चतुथ्यांश्च अगिव लोचं कारयेत् । अयं नाव:-यदि समर्थते चाऽऽसन्नेति । आसन्नमध्यदूरभेदात्रिविधा नूमिः प्रतिले
स्तदा वर्षासु नित्यं लोचं कारयेत् । असमर्थोऽपि तां रात्रि नो. खितव्या (न तहेत्यादि) न तथा हेमन्त ग्रीष्मयोर्यथा वर्षा
येत् । पर्युषणापर्वणि लोचं विना प्रतिक्रमणस्याऽऽवश्यमक. सु (से किमाहुभंते ! त्ति) तत्कुत इति प्रश्ने गुरुराह-(वा.
ल्यत्वात् । केशेषु हि अप्कायविराधना-तत्संसर्गाच्च यूकाः सं. सासु णं इत्यादि ) वर्षासु ( प्रोसन्नं ति ) प्रायेण प्रा
मूचन्ति, ताश्च कण्डूयमानो हन्ति, शिरसि नखवतं वा स्या. णाः शखनकेन्जगोपकम्यादयः, तृणानि प्रतीतानि, बीजानि
त् । यदि तुरेण मुरामापयति कर्तर्या वा तदाऽऽज्ञानङ्गाऽऽद्या तत्तद्वनस्पतीनां नबोद्भिन्नानि किशनयानि । पनका उल्ल
दोषाः । संयमाऽऽत्मविराधना-यूकाश्विद्यन्ते, नापितश्च पश्चा. यो, हरितानि बी जेभ्यो जातानि । पतानि वर्षासु बाहुल्येन
कर्म करोति, शासनापभ्राजना च। ततो सोचः (१) शिरोजेन । अवन्तीति ॥ ५५॥
अपवाद तो बासम्झानाऽऽदिना मुण्डितशिरोजेन नवितव्यं स्यात्
तत्र केवलं प्रासुकोदके व श्रेयान् । यदि चासहिष्णुलौच कृते (२०) मात्रकद्वारम्
ज्वराऽऽदिर्वा स्यात् कस्यचित् । बालो वा रुथारूम वा त्यजेसवासावासं पज्जोसबियाणं कप्पा निग्गंथाण वाणिग्गंधीण तो न तस्य लोव इत्याह-(अज्जणमित्यादि) आर्येण साधुना
(लुकसिरपण ति) उत्सर्गतो लुश्चितशिरः प्रक्वाल्य नापिवा तओ मत्तगाई गिएिहत्तए । तं जहा-नच्चारमत्तए,
तस्यापि तेन करौ कामयति । यस्तु क्षुरेणापि कारयितुम. पासवणमत्तए, खेलमत्तए ।। ५६ ॥
समों, व्रणादिमच्चिरा वातस्य कशाः कसया कल्पनीयाः। ( तो मत्तमा ति ) त्रीणि मात्रकाणि उच्चारप्रस्रवण- (पवित्रा प्रारोवण ति) कोऽर्थः १, पक्षे पक्के संस्तारकदव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org