________________
पज्जसवणाकप्प
अनिधानराजेन्द्रः।
पज्जसवणाकप्प
(सम्म ) सम्यग् यथावस्थितम (कारण) उपनक्कणत्वात्का. न सहितम् (ससुतं) स्त्रसहितम् (सअत्यं) अर्थसहितम् यवादमानसैः (फासिसा) स्पृष्ठवा आसेव्य (पालित्ता) (सनभयं) उभयसहितं च (सवागरणं) व्याकरणं पृटा. पालयित्वा अतिचारज्यो रक्तयित्वा (सोजिता ) शोभयित्वा थंकथनं तेन सहितं सव्याकरणम् (तुज्जो भुज्जो उपदंविधिवत्करणेन (तीरित्ता) तीरयित्वा पावज्जीवम् पाराभ्य | से त्ति बेमि ) भूयो भूय उपदर्शयति इत्यद धीमीति । किट्टित्ता) कीर्तयित्वा अन्येभ्य उपदिश्य (श्रारादित्ता) श्रीभकबाहुस्वामी स्वशिष्यान् प्रतीदमुवाचेति । कल्प०१ पाराध्य यधोक्तकरणेन (बाणार अणुपाग्नित्ता) श्राशया | अधि. कण। जिनोपदेशेन यथा पूर्वः पावितं तथा पश्चात परिपाल्य (अ.
(२५) सचित्तबाभ:स्थेगइया समणा निम्गंथा) सन्त्येके ये अत्युत्तमया तदनुपाल'
याणि सनित्तति । जो पुराणो भावियसलो वा एते भो नया श्रमणा निर्ग्रन्थाः (तेणेव भवम्गहणेणं सिकंति) तस्मिा
सचित्तो सेसाप चित्ताण पवाविज्जति, अद पन्चावेति नेव नवग्रहणेन भवे सिरुवन्ति कृतार्था भवन्ति । (बुज्झति)।
ससहि खातो चउगुरूं, आगातिया य दोसा । वासामु प. बुधन्ते केवलज्ञानेन (मुशंति ) मुच्यन्ते कर्मपञ्जरात् (प.
ब्वाचितो मा होहि ति णिहम्मो, तेण ण पवाविज्जति। रिनिम्बायंति) परिनिर्वान्ति कर्मकृतः सर्वतापोपशमनात शी.
कहं निद्धम्मो भवति । उच्यते-बासंतेमाणीहि पाउलानोभवन्ति (सम्वयुक्खाणमंतं करिति ) सर्वदुःखानां शारी
इयविराहणा भवति, ताहे सो भणाति-जइ पते जीवा तो रमानसानामन्तं कुर्वन्ति ( अत्धेगश्या दुश्चेणं जयगडणेणं०
णिसामाणे किंभिक्खं गेरादह, वियारम वा गच्छह कह जाव अंतं काति) सन्त्येके ये उत्तमया तु तत्पाञ्जनया कि
घा तुज्केहि सका साहवो य वासासुचलणे धोवंति, पायले. मीयनवग्रहणे सिध्यन्ति यावत् अन्तं कुर्वन्ति । (प्रत्येगश्या
इणियाए णिल्लिहति ?, ताहे सो भणाति, असुर चिक्खद्व सरपणं नवग्गहणेणं० जाव भंत करिति ) सन्त्येके ये म.
महिलण पाप प धोति, असुरुषो पतो समयस्स य को ध्यमया तत्पालनया तृतीयभवे यावत् अन्तं कुर्वन्ति । ( सत्त -
धम्मो । एवं विपरिणतो उणिवस्त्रमति । अदया सागारियं नवग्गणा पुण नाइकमंति) जघन्ययाऽपि पतदाराधनया
काउं साहयो पाए धोति, ततो असमायारी, पाउसदो. सप्ताष्टनवांस्तु पुनः नासिकामन्तीति भावः ॥ ६३ ॥
सो य, असमंजसं ति कार्ड ण सहति, णिद्धम्मो भवति, भो. मयैवं वर्णकः स्वबुध्या न प्रोच्यते, किन्तु जगवदुपदेशपार
यणं मोप य उड़ाहेति, वासे पते प्रभाविते सेहे बसही. तत्याह
तो अणिते जइ मंडलीए नुजति तो उड़ाई करति, पातेणं कालेणं तेणं समपणं समणे जगवं महावीरे रायगिहे णाश्चाए परोप्परसंकठं नुति, अहं पिणेहि बिट्टालिता,
तादे विपरिणमति, अहा मंगलीए न तुजति, ताहे अममायानगरे गुणसिलए चेइए बहूणं समणाणं बहुगं समणीयं
री समयाणं कता भवति, जति वा ते साहवो णिम्सम्गमाणे बहूणं सावयाणं बहूणं सावियाणं बहूर्ण देवाणं बहूणं देवीणं
मत्तपम उच्चारपासवणाति आयरंति, सो य तं दटुं विष. मऊगए चेव एवमाइक्खर, एवं जासह एवं पन्नवेड, एवं रिणामेज्जा, उमिक्खमते, नाहं च करेति । अह साहयो परूवे पज्जोवसणाकप्पो नाम अज्झयणं सअटुं सहेनअं|
सागारयं ति काउं घरेति, तो आयविराहणा। अहणिम्सगते
चेव णिसरंति, तो संजमविराहणा। जम्हा एवमादी दोसा सकारणं समुत्तं स अत्यं सनभयं सागरणं नुज्जो नुज्जो
तम्हा वासास पज्जोसविते गण पवावेतब्दो। पुराणे सके संपू. उवदंसह त्ति बेमि ॥ ६४ ॥
पा। पते दोसा ण भवंति, तेण ते पवाविरजति कारणे पज्जो( तेणं कालेणं ) तस्मिन् काले चतुर्थारकपर्यन्ते (तेणं सम- सविते पज्जासधिज्जति अतिसती जाणि क करण जत्थ पुब्बुत्ता एण) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो भ. दोमा स्थि तं पञ्चावेति । अणतिसती वि अवोच्छिगवान महावीरस (रायांगडे नगरे) र जगृहनगरे समवस. तिमाश्कारणेहि पञ्चावति, इमं च जयण करेति. विचित्र रणावसरे (गुगणसिनए चेइप) गुणशन नाम चैत्ये (बहुणं स. महर्ति वसहि गेपहंति, आनुक्कायजीवचोदणे पाविज्जति, मणाणं) बहूनां श्रमणानां (बहूर्ण समणीणं ) बहूनां श्रमणी- असरीरी धम्मो जत्थि त्ति काउं मंडसी मोपसु जुतं करेति, माम् । बहूणं सावयाणं) बहूनां श्रावकाणाम (बहूगं सा- अमाए वा बसहीर चंति, जत्तेण य उवचरति। सचित्ते त्ति बियाणं ) बहूनां श्राविकारणाम् (बदणं देवाणं ) बहूनां दे गये । इदाज अचित्ते ति दारं । गरडगलमखमादाणं गहणं, बानाम (बहूर्ण देवाग) बहूनां देवीनाम (मझगए चव) वासाबगहियाण बोसिरणं, वत्थातियाण परणं, गराइ. मागत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति नाथः । याण जति जगेइंति तो मासत्रहुं. भायणे विणा गिलाणादि( एबमाइक्खा) एवमाख्याति कथयति (एवं भासा) एवं याण विगहणा, भायण विचिराधिते लेवेण विम्या, तम्हा यत. भापते वाग्योगेन ( एवं पण वेह ) एवं प्रज्ञापयति फरकयने. चावित्थारोगडितो एगकोणेऽप्पणो कज्जति, जति ण कर्ज त. न (एवं परूवेइ) एवं प्ररूपयति दर्पणे इव श्रोतृहदये स. लियादितो वि गिफति, अह कजं ता हितो गरजस्स म. कामयति । (जोसवणाकप्पो नाम अज्यणं) पर्यषणा- ज्के विजंति, पणयमादिसंसज्जण मयाभो भयं काउं तडिया कल्पो नाम अध्ययनम् (स ) अर्थेन प्रयोजनेन सहित, न डगलं च सव्वं पमिलेहंति व संजोपत्ता अप्पडिनुज्जमाणभतु निष्प्रयोजनम् (सहेजअं सहेतुकं हेतवो निमित्तानि, य. या ण हेटा पुएफके कीरति, गरेण य उ मुविज्जति,सह भायखेथा गुरूणां पृष्ट्वा सर्व कर्तव्यं, तत् वेग हेतुना, यत आचा- ण पमिलहिज्जति, अहापरिभुज्जमाणं भायणं णस्थि, ताहे म. योः प्रत्यपाय जानन्तीत्यादयो देतवस्तः सहितम (सकार- गं बिपित्तंग पमिहत्यं नरिज्जति। एवं काण य गणं काणा पं) कारणमश्वादो यथा अंतरा वि से कप्प'इत्यादिःते. बोसिरणं, का गहणं धरणं । दब्बवणा गता।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org