________________
पज्जुसवणाकप्प
सचियस्स उत्पनतियरस जिक्स कति तो पा गाई परिमातिए से जाओ, संसेइयं चासो दगं | वासावासं पज्जोसविषस्स चियस्स भिक्खु । सप कप्पंति त पाणगाई परिमातिए । मे जहा-तिसोदगं, तुसाद, नवोदगं वा वासावामं पश्जोसरियस अपभत्तियस्स भिक्खुस तम्रो पाएगाई पडिगाहित्तए । सं जदा आयामेवा, सोवीरं वा सुकविषमं वा । बासावासं पज्जोसत्रियस्य विकिट्टभत्तियस्स निक्खुस्स कम्पनि पुगे उसिवियमे पाडेगाहिचर से विय असित्ये नो वि य णं समित्ये । वासावासं पज्जोसत्रियस्स जत्तपडियाक्खियस्स भिक्खुरस कप्पइ एये उसिणविषमे परिगादिन से विणं असिस्नो वेव णं ससित्थे । सेत्रिय णं परिपूर - नो चेत्र णं श्रपरिपूर्ण से पिय परिमिए-नो क्षेत्र नं अपरिमिए ! सेविय बहुसंपले, नो चेत्र ।। २५ ।। वासेत्यादितः " संपने " इति यावत् । तत्र नित्यभक्तिकस्य सर्वाणि पानकानि कल्पते सर्वाणि वाराकानि त्रयमाणानि न पाताऽऽचाराकानि
( २४४ ) अभिधानराजेन्द्रः |
-
इमाम
" उसेश्म संसेरम, तंडुलतिलतुसजवोद्गायामं । सोवीर सुद्धवियमं, अंत्रय अत्रामय कवि ॥ १ ॥ मालिंग दक्ख दारिम खज्जुर नान्त्रिकेर कर वोरजलं । आमलगं चिंचा पाणगाई पढमंगें भणिश्राई ॥ २ ॥ " कति उदिमं विदि संस्थेदिमं परवशतोदकेन सि.
नजसंपोदकं ब्रह्मादिप्रधावनज, यवोदकं यवधावनजलम् । मायामी कदम-उदकम् पचनुनेनकिकल्यस्येदिवेदिमा पनि
श्रीणि पानकानि पकिस्ता नि मध्यमतिरुप आयामको विकटानि ततः परं विभक्तानां तु एक कप यति कथम् यतः प्रायेणाष्टमोऽई तपस्विनः शरीरं देवताऽधितिष्ठति । (भत्तपडियाक्खियस्त ति ) प्रत्याख्यातभक्तस्य, अनशनिइत्यर्थः तस्यापिएको पि
परम्पर
गनाव; तदपि परिमितम्, अन्यथा अजीर्णे स्यात्, तदपि बहु संपूर्णम् परिसमाप्तं संपूर्णम् अतितोके दिमा स्याऽपि नोपशम इति ॥ २५ ॥
Jain Education International
(१४) दत्तिसंख्यया ग्राह्यग्रहणम्
वासावा पोस्सि सेवा दलिया जिस्म क यंती पंच दसीओ जोपास पडिगाडिच पंचपागम अहवा चत्तारि जोअणस्स पंच पाणगस्स, ग्रहवा पंच मोस्य पचारि पायगस्त। तस्य य एगा दसी बोला
पज्जुब या कप्प सायण मित्तमात्र पमगादिभा सिया, कप्पड़ से दि तेणेव जत्तनेां पज्जोसवित्तप । नो से कप्पइ 5चं पि गाडाबड़कुशं भत्ताए वा पायाए वा निस्वमित्त वा प विति वा ।। २६ ।।
तत्र
वासावासमित्यादितः " पविसित्तर ति " यावत् ( संखासियत ) दचिपरिमाणत इत्यर्थः । तथ दतिशब्देनाऽल्पं बहु वा यदेकवारेण दीयते तमुच्यते इत्या द- लोणा सायण शि) प्रणं किन स्तोकं यते यदि ताम्मार्थ प्ररूपानस्य युद्धाति साऽपि दक्षिष्यते, प लकणं, तेन चतस्रस्तिस्रो द्वे एका षट् सप्त वा यथा अभि ग्रह वाच्याः । समग्रस्य व सूत्रस्य अयं नाव:- यावत्योऽन्नस्य पानकस्य वा दत्तयो रक्षिता भवन्ति तावत्य एव त स्य कल्पन्ते, न तु परस्परं समावेशः कर्तुं तेन द तिभ्योतिरिकं प्रीतुकपते ।
(१५) सप्तगुदमध्ये निषेधःवासावासं पजोसवियां नो कप्पड़ निग्गंधाण वा नियीणामा उपस्याओं सचपरंतरं संखमि समिअट्टचारिस इस एगे पुण एवमामु-नो कप्पड़ जाय उप स्याओ परेणं संखार्क सन्नियट्टचारिस्म इत्तए । एगे पुण एवमानो कप्पड़ जाव उस्सयाओ परंपरेणं संखसिंनिट्टचारिस्स इत्तए । २७ ।।
बास्रावासमित्यादितवः "हसचि" इत्तर यावत् । तत्रोपायादारभ्य (सतघरंतर ति ) सतगृहये ( संकि ति ) संस्कृतिरोदनकः, तां गन्तुं साधोर्न कल्पते, भिकार्य तत्र न गच्छेदित्यर्थः । एतावता शय्यातरं गृहमन्यानि च पगृहाणि जेात्वेन साधुगुणानुरागि तथा उमादिदोषात् कर्मभूतस्य साधोः १ (निअसारिस्वति ) निषिद्धगृहेभ्यः सवृितः संरि वस्तस्य प्रतिषिद्धसर्जकस्येत्यर्थः । बहवस व्याचतेसप्तदान्तरे संखजनसंकुलजेनबालकृ कल्पते । अा सूत्रात वाह-पगे याद दि तीयमते - ( परेति ) शय्यातर गृहम् श्रभ्यानि च सप्त गृहाणि वर्जयेत् । तृतीयमते - ( परंपरेणेति ) शय्यातरगृहं तत एकं गृड ततः परं सप्त गृहाणि वर्जयेदिति भावः ॥ २७ ॥ कल्प० ३ अधि क्षण । (१६) उदउलंबागावासं पज्जोसत्रियाणां नो कप्पड़ निरयाणा का नि रवा उदगले वा ससिकेिरण वा कारणं असं वा पाणं वा खाइमं वा साइमं वा आहारितए ||४३|| से किमाहु भंते! सन सिंग हायपणा पचता । तं जहा-पाणी, पा लिलेहा, नहा, नहसिहा, जमुहा, अहरुडा, उत्तरुट्ठा । श्रह पुबिगर मे कार छिनसि एवं से कपड़वा पाणं वा खाइ वा साध्यं वा आहारित्तए ।। ४३ ।।
,
( वासावा समित्यादि ) तत्र (उदगउलेणेत्यादि ) उदकाssई गलद्विन्दुयुक्तेन सस्निग्धेन देषदुकयुक्तेन कायेना
For Private & Personal Use Only
66
www.jainelibrary.org