________________
(२४३) पजसवणाकप्प अभिधानराजेन्सः।
पज्जुसवणाकप्प णिकाणे प्रयतरविगतिग्गहे दोष उच्यते
(१२) साहारस्थापनम् । "माहारे ति" पढमं द्वारम् ।
अस्य व्याख्याविगति विगतीजीतो, वियतिगयं जो तु लुंजते जिक्खू ।
पुवाहारोसवणं, जोगविही य सत्ति नग्गहणं । विगती विगतिसहावा, विगती विगति बन्ना नेति ॥५५०॥
संचतियमसंचतिए, दव्वविही य सत्थाश्रो ॥५४॥ विगतीए गहणम्मि वि, गरहियविगती य होइ कजम्मि।
जो उमुवकृितो श्रादारो, सो प्रोसवेयवो। ओसारेयम्बो,परिगरहा लान पमाणे, पच्चय पादप्पमीयारो ॥ ९५१ ॥
त्यागत्यर्थः। जसे आवस्सगपरिहाणी ण जवति, तो चचरोलो पस्सत्थविगतिगहणं, तत्थ वि य असंचइयजाओ । उववासी अत्यत । अह ण तरति तो चत्तारि मासा दिवसूणा । संचतिय ण गेएहंती, गिमाणमादीण कज्जट्ठा ॥५५॥
एवं तिमि मासा अस्थित्ता पारेन । एवं जइ जोगपरिहाणी तो
दोसा सा प्रस्थान मासं वा अतो परं दिवसहाणी जाव दिणे विगति खीरातिय, चीनच्छा विकृता वा गतीति विगती । सा दिणे आहारेमो जोगविवहीए श्मा जोगविही जा णमोकायतिरियगती, णरगगती, कुमाणुसतं, कुदेवत्तं च । अहवा
रत्तो सो पोरिसीए पारेउ । जो पारिसियो पुरिमलेण पारे। विविधा गती, संसारेत्यर्थः । प्रहवा संजमो गती, तस्स उ । जो पुरिमकुश्तो पक्कासणयं करेउ । पवं जहास सीए भीतो बिगतियं ति विगतिप्रतिकारमित्यर्थः । विगती या जोगविवीए कायब्वा । किं कारण ?, वासासु चिक्खनुचि. जम्मि दबे गता तं विगतिमं भवति । तं पुण भसं पाणं सिविले सुक्खं भिक्खागहणं कजंति, समाभूमि च सुक्ख वा, जो तं विगति विगतिगतं भुजति तस्स श्मे दोसा- गम्मथंडिला हरियमातिपहिं दुविसो (?) अज्का भवति । विगतिसभाव ति खीरातिया जुत्ता, जम्हा संजमसभावा. आहारवण तिगयं । नि० चू० १० १० । तो विगतिसभा करेति । कारणे कर्ज उवचरित्ता पढि
नित्यजक्तिकाऽऽदीनाम्जति-विगती विगतिसभावा । अहवा-बिगयसभावा। तं
जे भिक्खू पज्जोसवणाए इत्तिरियं पि आहारति, श्राविकृतस्वभावं विगतसनावं जो मुंजति तं सा बला गरगादियं विगति णेति, प्रापयतीत्यर्थः । जम्हा एते दोसा
हारं वा साइज्ज ।। २१ ।। तम्हा विगती पाहारेयवा । तो उदुबके वासासु विसे
गाहासेण जम्हा साधारणे काले अतीव मोहुजवो भवति । वि. इत्तिरियं पीहारं, पज्जोसवणाएँ जो न आहारे । जगज्जियाइएदि य तम्मि काले मोहो दिप्पति । कारणे
तयतिबिंदुमादी, सो पारति आणमादीणि || एएच ।। वितियपदेण गेहेज्जा, आहारेज्ज वा गेसमा गएहज्जा
इत्तिरियं णाम -थोवं, एगसिवमवि अलद्धलवणादि था। श्र. गिलाणो वा पाहारेज्ज । एवं मायरियखालबुदुम्बबस्स बा
हवाऽऽयारे तहामे सातिमिरियं चुएणगादि नतिमेत्तपाणगे गच्कोवग्गहा घेप्पज्जा । अधवा सहाणिबंधेण णिमंतजा । प.
बिमत्तं । तयेत्ति तिलतुसतिभागमेतं । तिरिति यत्प्रमाणमा सत्याहिं विगतीहिं तत्थिमा विधी पसत्थविगतीतो खीर
सष्ठप्रदेशनीसदंसकेन जस्म गृह्यते । पान के विन्मात्रमपि दहिं णवणीयं घयं गुसो तेलं मोगाहिमगं च अप्पसस्था उ
मादिग्गहणातो खातिमं पि थोवं जो माहारेति पज्जोसव. महुमज्जमसा पायरियबाल बुहादियाणं कसु पसत्था प्र. संचया उ खीराच्या घपंति । संचतिया उ घयादिया
णाए, सो भाणादिया दोसा पावति, चचगुरुं च परिक। उ ण घेति । तासु स्त्रीणासु जया कजभया ण सम्भ.
पुब्बसु तथं करेंतस्स इमो गुणो भवतिति तेण ताोण घेप्पति । अह सवाणिबंधेण भणेश ताहे ते
नत्तरकरणं एग-ग्गता य ालोयति बंदणया । बत्तम्या । जया गिलाणातिकजं नविस्सति तया घेत्थामो, मंगलधम्मकहावि य, पुज्वेसु य तहमणा होति । ५ए।। बासबुकसहाण य बहूणि काणि उप्पज्जति । महंतो य
अहछचनत्यं सं-बच्चरचाउम्मासपक्खे य । कालोपतो तं सप्पो कत्येण घेत्यामो सिताहे सहा भणंति
पासहिय तवे जणिते, वितियं असह गिलाणे य ।।५६६।। अम्ह घरे अस्थि अचित्तं, विगतिदव्वं च पभूतमाथि जाविपा ताव गेराहह, गिलाणकज्जे वि दाहामो । एवं भणित्ता
उत्तरगुणकरणं कतं भवति, एगग्गया कया भवति, पजोससंचायं पिगिण्हेति । गेएहंताण य अधिचिमनावे भणंति.
बणासु य परिसिया पालोयणा दायवा । वरिसाकालस्स व अहिला पज्जत्तं । सो य गिहित्ता बाल बुमुम्बमाणं दिज्जति
आदीए मंगलं कतं भवति। सवाण धम्मकहा कायब्वा । पज्जो. बलियतरुणाणं ण दिज्जति । एवं पसत्थविगतिगहणं महुमज्ज.
सवणाए जर अट्ठमं न करेति तो चउगुरू, चाचम्मासिए मंसादिगरहियविगतीणं गहणं । प्रागाढे गिलाणकज्जं गरदा
न करेति तो चउल हुं,पक्खिए चउत्थं ण करोते तो मासगुरूं। लाभपमाणेति गरहंतो गएहति । अहो कज्जमिणं, किं कुणि
जम्हा पते दोसा तम्हा जहाणितो तवो काययो । वितिय मो, अपहा गिलाणो ण पमपम । गरदियविगति लाभे य प.
अषवादेण ण करज्जा, उपवासस्स असहू न करेज्जा, गि. माणपत्तं गगहंति. णो अपरिमितमित्यर्थः । जावति ता गिलाण
लाणो वा न करेज्जा । गिलाणपडियरगो वा मो उपवासं वे.
यावच्च पदो वि का असमत्थो । एवमादिहि कारणेहि स्स उबउज्जति, तमसाप घेप्पमाणीए दातारस्स पश्चयो भ.
पज्जोसवणाप साहारतो सुको । नि० चू०१० २० । पति जोच अप्पणो अनिसासो तस्ल व पडिघाश्रो को भवति । पार्वादहीण वा पडिघातो भवति । पुवुत्ता पते गि.
(१३) एवमाहारबिधिमुक्त्वा पानकविधिमादमाणगा गएहति, ण जीहलोलयाए ति | एवं विगतिध्वणा ग.
| वामावासं पज्जोसबियस्स निच्चनत्तियस्स जिक्खस्स क. ता । निचु१००।
पति सम्वाइं पाणगाई पझिगाहितए, वासावासं पज्जो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org