________________
पज्जुवाकप्प
(ए) मिकाक्षेत्रम
वासावा पश्नोसविया कप्पड निम्चा वा णिरांचीणा वा सम्बच्च समता सकोर्स जोअणं जिक्लायरिया गं परिनियत ॥ १० ॥
( २४२ )
अभिधान राजेन्द्रः ।
“वासावालं " इत्यादितो "गंतुं पंमिनिअर " इति पर्यन्तं सुगमम् ॥ १० ॥
पञ्चमदावसूत्रम्
जत्य नई निच्चोयगा निच्चसंदणा नो से कप्पइ सव्यय समता सकोर्स जमणं जिक्खायरियाए पि नियत ॥ ११ ॥ राई कुणालाए, जस्य चकिया सिश्रा एवं पायं जले किच्चा एवं पायं थले किच्चा एवं चकिया एवं कप्पड़ सब्बओ समेता सकोर्स जोणं गंतुं परिनियत्तए || १२ || एवं च नो चक्किया एवं से नो कप्पइ सन्चो समंता गंतुं परिनियत्तम् ॥ १३ ॥ नई" इत्यादितो " नियत्तर "ति । यत्र नदी ( निबोगामित्योदकाप्रजा (निसं) मित्य स्पन्दना निरवशीला सन्तबाहिनीत्यर्थः ॥ ११ ॥ " -
जत्थ न
" इत्यादितो "सि" पात्रता रावती नास्त्री नदी कुणात्रायां पुर्यो सदा द्विकोशवाहिनी तारशी नदी लङ्घयितुं कल्प्या, स्तोकजनत्वात् । यतः (जत्थ चक्किय चि) यत्र एवं कर्त्तुं शक्नुवन्ति । किं तदित्याह - (सिय सि) यदि पायमित्यादि के पाजले जाता > प्रविष्य, द्वितीयं च जलादुपरि उत्पाट्य ( एवं चक्कयति ) पत्ता तामुती परतोनिका क हस्ते ।। १२ ।। यत्र वैवं कर्तुं न शक्नुयाज्जलं विलोज्य गममंस्तु न ते याद क संघट्ट, भेष, नामपर पोपरिशेषकाले त्रिनिर्दयते इति प्रायः। काम्यते चतुर्थ अमे दकसंघ त्रिसुपहन्यते एव लेपस्तु एकोऽपि क्षेत्रमु पति तु
कि
"
परिनामेवे ।। १३ ।।
वासादिया अस्येयाणं एवं बु
-
भवइ, दावे ते एवं से कप्पड़ दावित्तए, नो से कपड़ पमिगाहिए ।। १४ ।। वासावासं पज्जोसवियाएं गाणं एवं परिगाड़े एवं से कप परिगादिए, नो से कप्पड़ दावित्तए ॥ १५ ॥ वासावा पोपिया ं श्रत्येगइयाएं एवं वृत्त भव दात्रे जंते ! परिगाढेहि ते । एवं से कप्पर दावित्तए वि पगाचि नि ।। १६ ।।
Jain Education International
वासावासादिता परिगादिति पर्वतस्य सूत्रत्रयस्य शब्दार्थः सुगमः भावार्थस्वयम् चतुर्मासीस्थि साना अत्ययाति अवेद यत् केषां साधू
पज्जुसवाकण्य
नां गुरुनिरेवम् (उत्तपुत्रं ति) पूर्वमुक्तं प्रवति यत् ( भंते ति) हे भदन्त कल्याणिन् शिष्य ! ( दावे ति ) त्वं यानाय अशनादिकं दद्यास्तदा दातुं कल्पते न तु स्वयं प्रतिग्रहांतु । यदि यमुकं भवति स्वयं प्रतिपीया लावाय भ्यो दास्यति तदा स्वयं प्रतिग्रहीतुं ते तुम्य दि दद्याः प्रतिगृहीतं प्रति तदा तुम उभयमपि कल्पते । १४ । १५ । १६ ।
(१०) विकृतिनिषेधा
वासावासं पज्जोसत्रियाणं नो कप्पड़ निग्गंथाल वा निगंथी वा इडाणं रुग्गाणं वक्षियसरीराणां इमाओ नव रसगियो अभिक्खां अनिक्खयां आराहिल वं जहा - खीरं १ दहिं २ नवणी ३ सपि ४ तिनं ५ गुडं ६ महुं ममं ॥ १७ ॥
वासावासमित्यादितो ' मंसं ति' पर्यन्तम् । तत्र ( ठाणं तानां तारूपवेन समर्थांनां तरुणः अपि केषियो गिलो निलशरीराश्च भवन्ति । अत उक्तम्- ( श्ररोगाणं व
राणं आरोग्याबलवराणामी दशाम साधूनामिमा वक्ष्यमाणाः नवरसप्रधाना विकृतयोऽभीक्ष्णं २ वारं वारमाहारयितुं न कल्पन्ते, अभीक्ष्णग्रहणात्कारणे कल्पपेनकदाचितेपि तत्र विकृतयो घासाधिका साविका तत्रासाधिका या दु कालं चनुमा दुग्धदचिपकाना
"
पाप्राह्याः सायिकान्तु ततेगुस्यास्तिस्रस्ताश्च प्रतिलम्नयन् गृडी वाच्यो महान्कालोइस्ति ततो खानाऽऽदिनिमित्तं प्रहीष्यामः सतु गुण्डी त चतुर्मास यावत्प्रनृताः सन्ति, ततो ग्राह्या बालाऽऽदीनां च देया, न तरुणानाम् । यद्यपि मधुमांसमद्यनवनीतवर्जनं याजीवमस्त्येव तथापि अत्यन्तापवादशायां बाह्यपरिमो गाय कदाचिद्येपि चतुर्मास्यां सर्वथा निषेधः ० ३ भादे० १ क्षण ।
(११) इयाणि दवणা
दवणाद्वारे बिगती संचारगत होए । सविधे आपने, दोसर गहलबहुयादी || ५४० ॥
श्राहारे बिगतीसु संथारगो मत्तगो लोयकरणं सच्चितो सेहो गलायाण प अचित्तानं महीया बोसि रणं, वासापाउाण संथारादिवाण गहणं, उडुबके चि गहिया कथावादी धरणं डगलगादिवाण व कारणानं । नि० चू० १० ब० ।
इदाणिं विगविण ति दारं । संचति ति गाथापच्चकं वि गती दुविधा संवतिया, असंवतिया य । तत्थ असंचश्या स्त्रीरहिमसणवर्णीयं के उम्माहिमगा य । सेला उ घयगुलमजखज्जगविहाणा व संचतिगाम्रो तत्थ मडुमजमंसठाणा य श्रपत्थाओ सेसा खीरादिया पसत्थाओ । पलत्थासु वा कारणे पमाणपत्तासु घेप्पमाणीसु दविश्री क ता जयति ।
For Private & Personal Use Only
-
www.jainelibrary.org