________________
(२४५) पज्जसवणाकप्य अभिधानराजेन्सः ।
पज्जुसवणाकप्प शनाऽऽदिकमाहारयितुं न कस्पते ॥ ४२ ॥ ( से किमाहु भंते भ्यस्यन्तिः गणधरस्तीर्थकविण्यः, गणावच्छेदको यः सात्ति) तत्र स तीर्थकरः किंकारणमाद । इति शिध्येण पृष्ठे धून गृहीत्या बहिः केत्र प्रास्ने, गधार्थ केत्रोपधिमार्गणाssगुरुराह-( सत्तेत्यादि) सप्त स्नेहाऽऽयतनानि जनावस्थानस्था- | दौ प्रधावनाऽदिकता सूत्रार्थोभयवित्, यं चान्यं वयापर्यानानि प्रक्षप्तानि जिनयंपु चिरेण जलं शुष्यसि तमिति । त. यान्यां लघुमपि पुरतः कृत्वा गुरुत्वेन कृत्वा विहरन्ति तयथा-पाणी हस्ती, पाणिरेखा पायरेखाऽऽदया, तासु दि चिरं मापृच्न्यैव भक्तपानाऽऽद्यर्थ गन्तुं कल्पते, न त्वनापृच्च्य । जलं तिष्ठति, नखा अखामा नखशिखास्तदननागाः, भमुहा भू- केनोखेनेत्याह-(इच्छामि णमित्यादि ) इच्छाम्यहं भवद्भिर नेत्राद्धरोमाणि । (महरुट्टा) दाढिका (उत्तरुता ) इमभू. नुज्ञातः सन् भक्तपानाऽऽद्यर्थ गन्तुम् । (ते य से वियरिज. णि । अथ पुनरेवं जानाति-यत् विगतोदको विन्दुरदितः कि. त्ति)ते प्राचार्याऽऽदयः (से)तस्स विनरेयुरनुज्ञां दधुः, तदा बस्नेहः सर्वथा निर्जलो मम कायः संजातः तदा कल्प- कल्पने, अथ न बितरेयुः, तदा न कल्पते । से किमाहु ते प्रशनाऽऽद्याहारयितुम् ।। ४३ ॥
भंते ति) तत्कुतो हेतोरिति शिष्यप्रश्ने गुरुराह-(भायरिया समाणि
इत्यादि) प्रत्यपायम्-अपायं तत्परिहारं च जानन्तीति ॥४६॥ वासावासं पज्जोसपियाणं इह खा निग्गंयाण वा नि
एवं विहारनूमि वा विआरभूमि वा अन्नं वा जं किंचि गंथीप वा इमाई अझ सुडमाई जाई छउपत्येणं नि
पओयणं एवं गामाणुगाम जित्तए ।। १७॥ गंथेण वा निग्गंधीण वा अभिक्खणं अनिवखणं जा
(एवमित्यादि) सत्र प्रथमपत्रे विहारमिर्जिनचैत्ये गमनम्, णियवाई पासियचाई पमिलेहियध्वाई जति । तं
"विहारो जिनसमनि" इति वचनात् । विचारजमिः शरीरचि
म्ताऽऽद्यर्थ गमनम् । (अनं वेत्यादि ) अन्यद्वा लेपसीवननिजहा-पाणमुडपं , पणगसुदुमं २, वीयमुहमं ३, ह- स्त्रनाऽऽदिकम् उच्चासाऽऽदिवर्ज सर्वमापृच्न्यैव कर्तव्यमिति रियमदुमं ४, पुप्फमुटुमं ५, अंमसुटुमं ६, लेणसुदुम ७, तस्वम । ( एवं गामाणुगामं दहज्जित्तए ति) प्रामानुग्रामं दिमिणेहमुहमं ...................."" ॥४४॥
हिमतुं निकाऽऽद्यर्थ ग्लानाऽऽदिकारणे घा, अन्यथा वर्षांश (भट्ट सुहुमाई इत्यादि ) अष्ट सूक्ष्माणि (अभिक्खणं ति)
प्रामानुप्राति एमनमनुचितमेव ।। ४७ ॥ पारंवारं यत्रावस्थानादि फरोति तत्र तत्र ज्ञातव्यानि सू
वासावासं पगोसवियाणं भिक्खू इच्छिज्जा अनयरिं प्रोपदेशेन (पासियवाई ति) चचुषा द्रष्टव्यानि ( पडिले- विगई आहारित्तए, नो से कप्पइ अणापुच्चित्ता भाहियवाई ति) ज्ञात्वा दृष्टा च प्रतिलेखितव्यानि परिहर्त
यरियं वा० जाव जं वा पुरो काउं विहरद, कप्पा से ज्यनया विचारणीयानि । कस्य० ३ अधि० क्षण । (प्राण सूक्ष्माऽऽदीनां व्याख्या स्वस्वस्थाने)
आपुच्चिता आयरियं जाव पाहारितए-इच्छामि णं भंत! (१७) निकुरिच्छेद गृहपतिकुलम्
तुम्नेहिं अनाठाए समाणे अन्नयरिं विगई श्रापासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहावकुलं
हारित्तए, तं एवइयं वा एवइखुनो वा, ते य से वियपत्ताए वा पाणाए वा निक्वमित्तए वा पविसित्तए वा,
रिज्जा, एवं से कप्पश् अनयरिं विगई प्राहारित्तए नो से कप्पइ प्रणापुच्चित्ता पायरियं वा नवज्झायं वा ।
ते य से नो वियरिज्जा, एवं से नो कप्पा अनयरिं विथेरं वा पवित्तिं वा गणिं वा गणहरं वागणावच्छइयं जं वा|
गई पाहारित्तए, से किमाहु भंते ! आयरिया पश्चवायं पुरमो काउं विहर, कप्पा से आपछि आयरियं
जाणंति ॥ ४ ॥ ना० जाच जं वा पुरो का विरहइ-इच्छामि |
हितीये विकृत्याहारसूत्रे-(तं एवश्यं ति) तां विकृतिमे
तावतीम् (पवाखुत्तो ति) एतावतो वारान् इत्यादि (ते असे भंते ! तुजकेहिं अजणुमाए समाणे गाहावइकुझं
इत्यादि ) यथा ते तस्य वितरन्ति माज्ञां ददति, तथा म. जत्ताए वा पाणाए वा निक्खमित्तए वा पवि- न्यतरां विकृतिमाहारयितुं कल्पते, नान्यथा ॥४८॥ सित्तए वा, ते य से वियरिज्जा एवं से कप्पड़ गाहा- वासावासं पज्जासबियाणं भिक्ख इच्छेना अपयर वाकुन्नं जत्ताए वा पाणाए वा निक्वमित्तए वा परिसित्त
तेगिच्छ भाउट्टित्तए, तं चेव सवं जाणियन्नं ।। ४ ।। एवा. य से नो वियरिजना, एवं से नो कप्पा गाहावाकुलं
तृतीये चिकित्सासूत्र-( भन्नयरं तेगिच्छ पाउट्टितपत्ति) भत्ताए वा पाणाए वा निक्खमित्तए वा परिसित्तए वा. 'आउट' धातः करणाथै सैद्धान्तिकः, ततः अन्यतरां चिकिसे किमाइ भंते ! आयरिया पच्चनायं जाति ॥४६॥ । स्सा कारयितुम् माइयैव कल्पते ।
अथ ऋतुबश्वषांकालयोः सामान्या सामाचारी, वर्षास वासावासं पज्जोसवियाणं भिक्खू इच्छिजा अन्नयरं विशेषणोच्यत-वासावासमित्यादितः " जाणंतीति पर्यन्तं पोरानं कमाणं सिर्व धन्नं मंगलं सास्मरिय महाणसूत्रम् । तत्र (आयरियं वेत्यादि) प्राचार्यः सत्राचंदाता; हिगाचार्यों चा । उपाध्यायः सुत्राध्यापका, स्थविरो ज्ञाना.
जावं तवोकर्म उपसंपन्जिसाण विहरित्तए तं चैव सव्वं ऽऽदिषु सोदतां स्थिरीकर्ता, उद्यतानामुपटकचा प्रवर्तको
जाणियन्वं ॥ १०॥ वासावासं पज्जोसरियाणं निक्ख पानाऽऽदिषु प्रवतीयता; गणी यस्य पावें प्राचार्या सत्रागय इच्छिना अपच्चिममारणंतिअसलेहापासणाकूसिए
६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org