________________
(२३६) पज्जुसवणाकप्प अभिधानराजेन्दः ।
पज्जुसवणाकप्प
काताऽऽदिविस्तरस्तु मात्र लिखितः, साम्प्रतं REsकया तस्य पजोसवणाकामे, पत्ते जे भिक्खु णो बसेज्जाहि।
विधयुधिनस्वाद्विस्तरजयाविशेषार्थिनाच कल्पकिरणाव.
ज्यादयो विलोक्या, एवं सर्वत्रापि केयम् । अथैवं वर्णितस्व. अप्पत्तमतीते वा, सो पावति भाणमादीणि ॥५१॥
रूपः पर्युषणाकल्पः प्रथमान्तिमजिनतीर्थे नियतः, शेषाणां तु जे निक्खू पम्जोसवणाकाले पते ण पन्जोसवति, अप. अनियतः, यतस्ते हि दोषानाबे एकस्मिन् के देशोमा पूर्व. जोसवणए सि अपने अतीते वा जो पज्जोसवति तस्स | कोटिं यावत्तिष्ठन्ति, दोषसद्भावे तु न मासमपि। एवं महाप्राणादिया दोसा, बगुरु पचितं, एस सुत्नत्यो। बिदेऽपि द्वाविशीतजिनवरसर्वेषां जिनानां कल्पव्यवस्था
(२) एकाधिकानि ताइमा णिज्जुत्तिगादा- केया। कल्प० १ अधि०१ कण । (कल्पसूत्रस्य वाचनीयवं पज्जोसवणाए अ-क्खराइ होति उ इमाइ गोणाई ।
'कप्पसुच' शब्दे तृतीयभागे २३६ पृष्ठे उक्तम)
(३) प्रथमं पर्युषणा कदा विधेयेस्याहपरियायषणाए पन्नोसवणा य पागइया ।। ५२।। पमिबसणा पाजुमणा, पज्जासबद्या य वासो य।
तेणं कालेणं तेणं समपणं समणे भगवं महावीरे वा. पढमसमोसरणं ति य, उवणा जेहोगहेगड्ढा ॥५२॥
साणं सबीसइराए मासे विकंते वासावासं पज्जोसवेश (पजोसवण सि) पतेसिं प्रक्खयाण इमाणि पगहिताणि |
॥ से केणडेणं जते! एवं बुच्च-समणे जगवं महावीरे गोणणामाणि म भवंति । तं जहा-परियायत्रणा, पजो. चासाणं सबीसराए मासे विकते वासावासं पज्जोससवणा य,परिवसणा, पज्जुक्षणाबासाबासो. पढमसमोसरणं, बेई ? । जो णं पाएणं अगारीणं भगाराई कमियाई उबणा,जेठोग्गहो त्तिापते पगहिया। पतेसि श्मो अत्यो-जम्हा
कंपियाई छनाई मित्ताई घटाई मट्ठाई संपधृमियाई पज्जोसवणादिवसे पठवजापरियागो व्यपदिश्यते व्यवस्थाप्यते संखा पत्तिया वरिसा मम उबट्टावियस्सति । तम्हा
खाअोदगाइं खायनिद्धमणाई अप्पणो अढाए परिणापरियायहवणा भपति, जम्दा सनुवडिया व बब्बखे. मियाई भवंति, से तेण टेणं एवं वृश्चइ-समणे भगवं ससकारभावा परजाया, पत्थ परि समंता प्रोसविज्जंति, प- हावीरे वामाणं सवीसराए मासे विकंते वासावासं परित्यजन्तीत्यर्थः । अले य दम्बादिया पुरिसकालपायोग्गा घेत्तुं
ज्जोसवेइ ॥॥ तहा गं गणहरा वि वासाणं सबीसपायरज्जंति तम्हा एगखेते चत्तारि मासा परिवसंतीति, त. म्हा परिबसणा नपणति, उदुवतियवाससमीवातो जम्हा
इराए मासे विइकते वासावासं पज्जोसविति ।। ३ ॥ पुरिसेण उसंति सम्वविसासु परिमाणपरिचिनं तम्हा - जहा पं गणहरा वि वासाणं सवीसइराएजाव पज्जोसज्जुसणा भमति, पज्जोसवणा इति गतार्थम् । वर्ष इति वर्षा- विति, तहाणं गणहरमीमा वि वासाणं० जाव पजोकालः तस्मिन् वासः ३ प्रथम प्राधस्ययहण समीवातो स
सविति ॥ ४॥ जहा णं गणहरसीसा वासाणं० जाव मोसरणं, ते य दो समोसरणं-पगं वासासु, वितियं उ. दुबके, जनो पोसवणातो बरिसं आढप्पति भतो पढगं
| पन्जोसविंति तहा णं थेरा वि वासाणं. जाव पजोसममोसरणं भवति, वासकप्पातो जम्हा प्रशाा वासकप्प.
विति ॥५॥ जहाणं थेरा वासाणं० जाव पज्जोसर्विति मेरा नविग्जति तम्हा सबके पकं मास खेत्तो उम्गहो भव- तहा जे इमे अजचाए ममणा जिग्गंथा विहरति, त, बालावासासु अत्तारि मासा तम्हा उवलिया भोगगहो
एते वि अणं वासाणं जाव पजोसविति ॥ ६ ॥ जहाणं मेछो भवति । एषां व्यंजनतो नानास्वं,न स्वर्थः। एतेसि एगहियाणं पगं ग्वणाप परिगृह्यति,तम्मि णिक्वित्तेसवे णिक्खि
जे इमे अज्जनाए समणा पिग्गंथा वि वासाणं सवीताजवंति । नि.चू०१०१०।स चैवम्-"पजोसषणाकप्पो" सराए मासे विकते वासावासं पज्जोसविति, तहा ति ( ६ गाथा) पञ्चा० १७ विव० । परि सामस्त्येन एं भई पि पायरिया बकाया वासाणं. जाव उषणा बसनं पर्युषणा, तत्र पर्युक्णाशब्देन सामस्त्येन ब.
पज्जासचिंति ॥ ७॥ सन, बार्षिकं पर्व च यमपि कथ्यते, तत्र वार्षिक पर्व भाजपदसितपकवम्यां, कालकसूरेरनम्तरं चतुयामेवेति, अथ सामाचारीलक्करणं तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा मामस्स्येन वसनलकणश्व। पर्युषणाकल्पो द्विविधः-सासम्ब- कदा विधेयेत्या-"तेणं कामेणं" न्यादितो " वासावासं प. मो, निरालम्बनश्च । निरालम्बना,कारणाभाववान् इत्यर्थः। ज्जोसवेह" इति पर्यन्तम् । तत्र भाषाढचतुर्मासकदिनादारज्य स विविध:-जघन्या, उत्कृष्टश्च । तत्र जघन्यस्तावत्सांवत्सरि. विशतिरात्रिसहिते मासे व्यतिक्रान्ते जगवान् ( पज्जोसके. कप्रतिक्रमणादारज्य कार्तिकचतुमासप्रतिक्रमणं यावत ति) पर्यषणामकातू । (से केणणमित्यादि) तक सप्तति ७० दिनमान:, उत्कृष्टस्तु चातुर्मासिकः, अयं द्विविधो नार्येन केन कारणेन इति शिष्येण प्रश्ने कृते गुरुरुत्तरं दानिरालम्बनः स्थविरकल्पिकानां, जिनकल्पिकानां तु एको तं सूत्रमाह ॥१॥" जो " इत्यादितः "पज्जोसवेनिरालम्बनश्चातुर्मसिका, सालम्बनस्तु कारणिक इत्यर्थः । चि" यावत् । तत्र यतः प्रायेण अगारिणां गृहस्थानामगापत्र के मासकल्पः कृतस्तत्रैव चतुर्मासककरणे चतु- राणि गृहाणि (कझियाई ति) कटयुक्तानि ( उपियाईमंसिकानन्तरंच मासकरूपकरणे पाण्मासिका, अयमपि स्थ- ति) धवक्षितानि (छन्नाई) तृणाऽऽदिनिः (लित्ता ति) ग. बिरकाकानामेव, तथा पञ्चकाचक वृद्ध्या गृदिशाता- जाति (गुत्लाई ति) वृतिकरणादिभिः (घट्टाई) विषम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org