________________
(२३५) पज्जाअलोग अभिधानराजेन्द्रः।
पज्जुसवणाकप्प पजाअलोग-पर्यायलोक-पुं० । “दव्वगुणवत्तपज्जव-नावणु-| पज्जवनिय-पर्युपस्थित-त्रि० । परि सामस्त्येनोपस्थित उपर. भावे यनावपरिणामे । जाण विहमिमं, पज्जवलोगं समा. तः। परिसमाप्ते, भ० १५ श० । "पुत्तं रज्जे ग्वेऊणं, सामने सेणं ॥१॥" इत्युक्तलकणे लोकभेदे, मा०म०२०। पज्जुवाया।" श्रामण्ये चारित्रे पर्युपस्थिताः, चारित्रयोग्य. पजाअसह-पर्यायशब्द-पुं० । एकार्थकशब्दे, प्रा. म०१०। क्रियाऽनुष्ठानतत्पराः । उत्त०१८ अ। पज्जाउल-पर्याकल-त्रि.। "नया यो स्यः" ।।४।२६६॥
पज्जुवासण-पर्युपासन-न। सेवायाम, दशा० १. म. ।
स्था । सूत्रा निका। इति यस्य स्थाने यो वा । 'पज्जाउझो। पय्याकुलो।' परितो व्याकुने, प्रा०४ पाद।
पज्जुवासणकप्प-पर्युपासनकाप-पुं० । पयुपासनसामाचार्याम्,
पं. ना. । पजाभाइत्ता-पर्याभाज्य-व्य० । भागं कृत्वेत्यर्थे, " दातारे.
पज्जूवासणकप्पो, मुत्ते कप्पो तहा चरित्ते य । सुण दायं पज्जानातित्ता ।" भाचा०२ श्रु०१ ०३०३७०।
प्रज्जयाइसम्मि य, कप्पो तह वयणाए य ।। पज्जालेवा-प्रज्वान्य-अन्य० । प्रकर्षेण ज्वामयितुमित्यर्थे,
कप्पो पमिच्छणाए, परियट्टापेहणाएँ कप्पो य । "अगणिकायं उज्जासत्ता पजामेत्ता कायं मायावेज्जा ।" मा.
वितमविएस दोसु कि, एते सम्वे नवे कप्पा || चा०१ ० ८.४४० ।
जातमजामो अहुणा, दोसि वि एते समं तु वञ्चति । पजालिय-प्रज्वास्य-अध्य० । पुनः पुनःप्रज्वालनं कृस्वेत्यचे, दश०५ ०१ उ०।
जातं णिप्पमं ति य, प्रगटे होति णायचं ॥
जातजातं करणं, जाते करणे गती तिह जिम्मा। पजिजज्जमाण-पाय्यमान-त्रि० । पानं कार्यमाणे, सूत्र. १ ध्रु.
अज्जाए करणम्मि तु, अम्मतरी तं गती जाइ । ५०१. पज्जिया-प्राजिंका-स्त्री० । मातुः पितुर्वा मातामह्याम्, दश.
जाई खलु हिप्पम, सुत्तेाऽत्येण तनुभएणं च ।
चरणेण य संजुत्तं, बतिरित्तं होति अज्जातं ॥ ७०।
जातिकरणेण विसापरगतिरिक्खा गती उदोमि भवे । पज्जा -प्रधुम्न-न० । “म्नकोणः"॥८२॥४३॥ इति मनस्थाने णः । प्रा.५ पाद । प्रजिकाभिधामाया ब्रह्मदत्त चक्रिणो
अहवा वि तिहा निना, नरगतिरिक्खा मणुस्सगती।। भार्यायाम, उत्स०१३ १०। कृष्णवासुदेवपुत्रे,स च कृष्णाक- दोवेसु वि तिलि गती, विमा वेमाणिएम नबनती। मिपयामुत्पद्यारिटनमेरन्तिके प्रवज्य शत्रुञ्जये सिरू इत्यन्तकृ. चउसु वि गतीम् गच्नति, अमतरि अजातकरणेणं ॥ दशासु चतुर्थे वर्ग षष्ठेऽध्ययने सुचितम । अन्त.४ वर्ग ।
सो जातमजाते, कप्पो अनिहितो इयाणि वक्वामि । पा० ० । श्रा. म. । आ. क०।(कमलामेसोदाहरणे ऽस्य किश्चिद वृत्तम)
पं. ना. ६ क०। पज्जाखमासमा-प्रद्युम्नतमाश्रमा-पुंग। निशीथचूर्णिकृप-पज्जुबासमाण-पयुपासीन-त्रि० । सेबमाने, भ०१०१०। देशके, " सविसेसायरजुत्तं, काउ पणामं च प्रथदास्स ।
औ० म. प्र.। च० प्र० । तथारूपं श्रमणं पर्युपासीनस्य पयु.
पासना किंफला ? भ० २ श०५ उ०। ('समणपज्जुबासणा' पज्जुमस्त्रमासमण-स्स चरणकरणानुपालस्स ॥२॥" नि.
शब्देऽस्य विस्तरः) चू. १ उ०।
पज्जुसवणाकप्प-पर्युषणाकल्प-पर्योसवनाकस्प-पुं०।पयांया पज्जुम्पगिरि-प्रद्युम्नगिरि-पुं० । उज्जयन्तरीलाञ्चयवभेदे, "गि
ऋतुवृमिका द्रव्यकेत्रकालभावसम्बन्धिन सत्सज्यन्ते उज्झय. रिपज्जम्भवायारे, अंविषप्रासमण्यं च नामेणं।" ती०३ कल्प।
स्ते यस्यां सा निरुक्तविधिना पर्योसवना । अथवा-परीति पज्जुएसरि-प्रद्युम्नसरि-पु० । चन्कुनालङ्कारयशोदेवसरिशि
सर्वतः क्रोधादिभावेभ्य उपशम्यते यस्यां सा पर्युपशमना । प्ये, गासुद्युम्नः प्रद्युम्नानिधश्च यशोदेवसरिशिष्यःसूरिस्ततोऽ. अथवा-परिः सर्वथा एकके जघन्यतः सप्ततिदिनानि,उत्कृष्टतः प्यासीत् । ग०३ अधि.अयमाचार्यों विक्रमसंवत्-८०७मिते पएमासान् वसनं निरुतादेव पर्युषणा । तस्याः फल्प भाचारो, बर्तमान प्रासीत् । द्वितीयश्चैतन्नामा विचारसारनामप्रकरणग्र- मर्यादेत्यर्थः। पोसबनाकल्पः पर्युपशमनाकल्पः । “सकोसं स्थरचयिता, तृतीयश्च राजगच्छे अजयदेवसूरिगुरुः, स च वै- जोगणं विगईनवयं "इत्यादिके वर्षाकल्पे, स्था०१. ठा.न्यूद्यकशास्त्रे परिनिष्ठित भासीत, चतुर्थः चन्द्रगच्छ मूलशुद्धिधक- नोदरताकरणविकृतिनवकपरित्यागपीउकल काऽऽदिसंस्तारकारणप्रन्यकृत, पञ्चमोऽपि चागच्च पक्ष कनकप्रनसरिशिष्यः। उदानमित्यादि के वर्षाकल्पे, मा० ५० ५०० । सच विक्रमसंवत्-१३२२ मिते विद्यमान आसीत । जै..।
(१) अपर्युषणायां पर्युषर्यातपज्जुदास-पर्युदास-पुं० । परि-उद्-अस-घन । निवारणे, फन. जे भिक्खू अपजोसवणाए पज्जोमवेड, पजोसर्वतं वा प्रत्यवायशुन्यतया जेदार्थकना बंध्ये, “प्राधान्यं हि विधे
साइज॥॥ जे भिक्खू ण पज्जोसवेशण पज्जोसर्वन यंत्र, प्रतिषेधेऽप्रधानता। पर्युदासः स विडयो, यत्रोत्तरपदे न वा साइज्जइ ॥४॥ नमः ॥१॥" इत्युक्तलकणे निषेधे च । बाच.। विशे०। (वि.] "जे भिक्खू अपजोसवणाए पजोसचति" इत्यादि दो सुस्तरस्तु वाचस्पत्येऽस्ति)
सा सुगम वति । श्मो सुचत्यो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org