________________
( २३४ ) अनिधानराजेन्ऊ |
पज्जाय
संते तथा शुद्ध व्यञ्जनःजनपर्यायः कथ्यते परनिरपेक्षत्वेनेति तथा शोकस्य व्याप संयोग जनपयोऽपि तथा प्रकल्प कम्यसंयोगात् निरपेक्षत्वं कथयविरोधात विरो धः कोऽपि नास्तीत्यर्थः ॥ १० ॥
अथाssकृतिः पर्यायो जविष्यति, संयोगः पर्यायो न भविष्यतीत्याशङ्कां परिदरसाद
११ ॥
प्राकृतैरिव संयोगः, पर्यत्रः कथ्यते यतः । उत्तराध्ययनेऽप्युक्तं पर्यायस्य हि लक्षणम् ॥ प्राकृतिवत्ययः कहते तो देतो पर्यायस्य लक्षणं, होति निश्चितम् उतराध्ययनेऽप्युक्तम् कथितम। ततोभय सणं समेदमपि श्रध्ययनादेवा सेयमिति ॥ ११ ॥
संयोग
पुनस्तदेवाह
एकत्वं च पृथक्त्वं च संख्या संस्थानमेव च ।
संयोगश्च विभाग - तीत्थं मनसि चिन्तय ।। १५ ।। एक पृथकत्वम् एतद्द्वयं तथा पुनः संख्य संस्थान सद् इयं च पुनः संयोगः विभागः तद् द्वयं प्रत्यादि प द्विश्यपरिणतं मनसि विलय गोरी त्यर्थः । तथा व तत्र गाथा- "पगतं च पुडुतं च संखा संद्वाणमेव य । संजो• गोविभागो पातुखणं ॥१॥" इत्येतयो क पदभावना भावयिताया।
पुनः प्रकृतमेवार्थमाह
"
उपचारी न वागुको, यद्यप्यन्याऽऽश्रितो भवेत् । असता मनुष्याऽऽयस्त नाजुक योगकाः ||१३|| उपचारी शुकद्यप्यभितो भवेत् पर व्यसंयोगं स्यात् तथाप्युपचारी अशुरूतां नाप्नोति । अथ च पद्येवं कथविष्यथ यद् यदि च धर्मास्तिकायां परसंयोगोऽस्ति तदुपरितपर्याय इति कयते परं स्वपति न कथ्यते यातयास्वतुष्येत्यहारोऽस्तीति तत्तस्माद् मनुष्याऽऽदिपर्यायोऽप्यशुद्ध इति न कथ्यते, असद्भूतव्यवहारनयग्राह्यत्वेना सद्द्भूत इति कथ्यते । तद्धि तत्त्वादिपर्याय वदेक द्रव्यजन कावयवसङ्घातस्यै वायुरूरूपश्य जनपयोयच कथयन्ते चतुरस्रं समेदि• ति । तस्मादनपेाभ्यां शुद्धाशुद्धानेकमेव श्रेय इति । तदेवाप्रेतने पद्ये प्रतिपादयिष्यति । पुनरक्षरात्र असता मनुष्याऽऽद्यास्तदा अशुरूयोगका मेति ॥ १३ ॥
पुनः कथयति धर्माऽऽदेरन्यपर्यायेणाऽऽत्मपर्यीयतोऽन्यथा । अताविशेषो न जीवपुरुवयोर्यथा ॥ १४ ॥ धर्मास्तिकाचादेरन्यपर्यायेव परपयामप यथेाऽऽत्मपर्यायतः स्वपर्यायादन्यथा विषमत्वं विलक्षणत्वं कातव्यम् । यतः कारणादशुद्धताया विशेषो नास्ति, यथा-जीलपविषये मशुद्धताविशेषो नास्ति ॥ १४॥
Jain Education International
पज्जा
अथ प्रकारान्तरेण चतुर्विधपर्याया नयचक्रे कथिताः, तानेव दयाह स्वजातेश्व विजातेश्व पर्याया इत्यमर्थके । स्वभावाच विभावाच गुणे चत्वार एवच ।। १५ ।।
थममुना प्रकारेण स्वजातेः पर्यायाः सजातीयप या विजातेः पर्याया विजातीयव्यपर्याय अर्थ व्यविषये भवन्ति । स्वनायाथ पुनर्विभावादिति स्वभावपर्यायाः विभावगुपत्त्या भेदात्ययाणां कथनीयाः, स्वजातीयव्यपर्यायः, विजातीresourयः, स्वभावगुणपर्यायः, विभावगुणपर्यायः, इति चत्वारो द्रव्यगुणयोर्भेदा भावनीया इति ॥ १५ ॥ अत्र पूर्वोक्तानां भेदानामुदारणमाह
"
चकं च मनुष्याच केवलं मतिचिन्मुखाः । दृष्टान्ताः प्रायिकास्तेषु नान्तर्भवेत्कचित्।। १६ । (ति) देशादिस्कन्धः स च सजातीय यायः, कथं तत् ? । द्वयोः परमादयोः संयोगे सति युक[मेतावता इयं स भवतीति जा ययः । मनुष्यामनुजादिपर्याया विजातीयरूपव इति, जीवपुङ्गन्नयोयोंगे सति मनुष्यत्वव्यवहारो जायते, एतावता विजातीयव्यद्वयं सङ्गत्यैकद्रव्यं निष्पन्नमिति वि. जातीयव्यपर्यायः २ । अथ केवलमिति केवलज्ञानं स्वभावगुणपर्यायः कथ्यते कथं तत्कर्मणां संयोगरहितत्वाल स्वायगुणपर्यायः ३ । अथ मतिचिन्मुखा मतिज्ञानाः प यादिनावगुणपर्यायाः कथ्यते। कथं तत् कर्मणां परतन्त्र स्वात् विनावगुणपर्यायाः ४ इति । एते हि चत्वारो दृष्टान्ताः प्राविका शातव्याः परमार्थतस्तु परमापपर्यायः चतुर्षु नान्तर्भवितुमईति विभागजनितपर्यायत्वात् । तदुक्तं सम्मती -अणु पाद आरकेति विख ततो
+
पुण त्रिभतो, ऋणु त्ति जाओ अणू होइ ॥ ३९ ॥ ( अस्पार्थः ' अगंतवाय' शब्दे प्रथमभागे ४२७ पृष्ठे यतः इत्यादिकं सबै विमृश्य विशेषमिति यांचे असंयोगे सति युकं निष्यते त्रिभ
यणुकं जायते, त्रिभिस्य णुकैश्चतु र एकमुत्पद्यते, एवं महती पृथ्वी महत्य आपो, महान्तो वायव इत्यादि नैयायिकः प्रणीतत्वात् ॥ १६ ॥
पुनः प्रतिपिपादविराह
|
गुणानां हि विकाराः स्युः, पर्यायान्वपर्याः । इत्यादिकथयन् "देवसेना" जानानि कि हृदि १ ।। १७ ।। ? गुणविकारा पर्याय एवं पयातेषां भेदाधिकार पा विधायक "देव" दिगम्बराय नदि विजानाति है, अपितु जानीत्यर्थः पूर्वापररुद्धभाषणादसत्प्रलापप्राय पवेदमित्यभिप्रायः । किं चन्द्रव्यपर्याया एव कथनीयाः परं तु गुणपर्याया इति पृथग्नेदोस्कीर्तनं न कर्तव्यं द्रव्ये गुणत्वाधिरोपादू, गुणे च गुणत्वाभावादिति निष्कर्षः || १७ || कन्या० १४ अध्या० । क्रमे, परि पाटी पर्यायः परिपाटित्यनतरमा
For Private & Personal Use Only
www.jainelibrary.org