________________
( २२१ )
अभिधानराजेन्द्रः ।
पज्जव
वितीए चनडाणबकिए, बनगंधर सफासपज्जवेहिं छाणवडिए, प्रभिणिषोहियनाणपज्जवेहिं तुले, सुयनाजहिं दोहिं दंसणेहिं उडाणवडिए । एवं नकोसाजिणिबोडियनाणी वि, नवरं प्रतिणिबोहियना एफज्जवेहिं तुझे, वितीय तिट्ठाण बकिए, तिहिं नाणेहिं तिहिं दंसबाडिए । जहन्नम को साजिबोद्दियनाणी जहा नकोसाभिणिबोडियनाथी, नवरं वितीय चरगणव किए, सवाणे वि वाणवकिए, एवं सुयनाणी बि । जहन्नोहिनाणीणं जंते ! मणुसालं केवइया पज्जना पएलता है। गोयमा ! प्रांता बजवा पण्णत्ता । से पट्टे जंते ! एवं बुच्च-गोयमा ! जहन्नोहिनाणी मणुसे जहन्नोहिनाणिस्स मरणमस्स दव्वट्क्याए तुल्ले पदेसट्टयाए तुझे श्रोगाहणम्याए तिट्ठाण बढिए, वितीए तिट्ठाण किए, बन्नगंधरसफासपज्जचेहिं दोहि नाणेहिं बाणडिए, ओहिनापज्जवेहिं तुल्ले, मणपज्जवनापज्जवेहिं, उट्ठा वडिए तिहिं दंसणेहिं द्वा डिएसना बाण व किए। एवं उक्को सोहिनाली वि, हमको सोहिनाणी त्रि एवं चैव, नवरं श्रोगाहणयाए चलट्ठाणवाडए, सट्टा बद्वाणवमिए । जहा हिनाणी तहा मणपज्जबनाए । वि जाणियन्त्रो, नवरं ओगाहण्डया तिडाव किए, जहा श्रभिनिबो हियनाणी वहा सुगभन्नार्थीय जाणिव्वो । जहा ओहिनाली तहा वि गनाणी विजाणियन्वो । चक्खुदंसणी, चक्खुर्दमणी | जहा आभिणिबोहियनाणी ओहिदंसणी तहा ओहिनाणी । जत्थ नाणा तत्थ अन्नाणा नत्थि, जत्थ अन्नाणा तत्थ नाणा नत्थि । जत्थ दंसणा तत्थ नापा त्रि, प्रभाणावि । केवलनाणीणं भंते! मनुस्साएं केवड्या पज्जना पछयत्ता १। गोमा ! अंतापज्जा पण्णत्ता । से केएट्ठेणं जने ! एवं वुच्चइ - केवल नाणीणं मनुस्साएं अनंता पज्जवा पयता । गोयमा ! केवझनाणी मस्से केवलनाणिस्स मस्स दव्वट्याए तुझे पदे सट्याए तुले ओगाह - याए चाण किए, ठिईए विट्ठाण किए, बन्नगं -
सफा सज्जहिं छन। णत्र किए, केवलनाणपज्जवेडिं केवलना पंसणपज्जवेहिं तुल्ले । एवं केवलदंसणी वि मस्से भाणियन्त्रे । वाणमंतरा जहा अमुरकुमारा । एवं जोड़सिया
मालिया, नवरं सवाणे टिईए विवाणकिए जाणियब्वे । सेत्तं जीवपज्जवा । जघन्यावगाहनमनुष्यसूत्रे (विता तिट्ठाणयपि प्रति) निर्थकप
द्रवन्मनुष्योऽपि जघन्यावगाहनो नियमात् सख्येवर्षाssयुकः सयवर्षाऽऽयुष्कश्च शित्या त्रिस्थानपतित एवेति । (विहि नाणे इति) पक्ष या कश्चितीर्थकरोऽनुत्तरोपपातिक देवो वा अप्रतिपतितेनावधिज्ञानेन जघन्यायामवगाह्नायामुत्प
Jain Education International
For Private
पज्जव
द्यते, तदाऽवधिज्ञानमपि लभ्यते इति त्रिभिनिरित्युक्तम् । वि ज्ञानसहितस्तु नारका वृत्तो जघन्याबामवगाहनायां तो त्पद्यते, तथास्वाभाव्यादतो विभङ्गज्ञानं न सभ्यते इति द्वाभ्यामज्ञानाभ्यामित्युक्तम् । उत्कृष्टावगाहनामनुष्यसूत्रे -"ि ए सिय होणे लिय तुले सिय श्रम्भहिए जह होणे असंबेज्जभागढी जर श्रम्भहिए श्रसंखेज्जभाग मध्जहिए ।" उत्कृष्टावगाढना हि मनुष्यास्त्रिगन्यूवोच्छ्रयागिन्यूतानां स्थि तिर्जघन्यतः पत्योपमासंख्येय भागढीगानि त्रीणि पहथोपमानि, उत्कर्षतस्तान्येव परिपूर्णानि त्रीणि पल्योपमानि । जर्क जीवाभिगमे " उत्तरकुरुदेवकुराए मणुस्साणं ते! केवश्यं कालं ठिई पक्षसा ?। गोयमा ! जहणं तिनि पतिभोषमा पलिश्रोत्रमस्स असंखेज्जनागहीणाई नक्को सेणं तिनि पतिमोबमाईति ।" पदषोपमासंख्येयभागका प्रयाणां पल्योपमानामसंख्येयतमा जाग इति पल्योपमासंख्येयभागहीनः पल्बोपमत्रयस्थितिकः परिपूर्ण पल्योपमत्रयस्थितिकापेक्तयाऽसंख्येनागदीनः, श्रस्तु तदपेक्षया संख्येयभागाधिकः, शेषा वृद्धि हानयो न गरायन्ते । (दो नाथा दो अन्नाणा इति) उत्कृष्टापगाडना हि श्रसंख्येवर्षाऽऽयुषोऽसंख्येय वर्षाऽऽयुषां चावधिविभङ्गासम्भवः, तथास्वानाव्याइतो हे पत्र ज्ञाने द्वे चाज्ञाने इति । त था श्रजघन्यो कृष्टावगाहनः संख्ये वर्षाऽऽयुष्कोऽपि भवत्वनंसोय वर्षाऽऽयुष कोऽपि गन्यूनद्विगव्यू तोच्छ्रयः, ततोऽवगाहनयाSपि चतुःस्थानपतितत्वं स्थित्याऽपि तथाऽऽद्यैश्चतुभिर्मतिश्रुतावधिमनः पर्यवरूपैर्ज्ञानैः षट्स्थानपतिताः तेषां चतुर्णामपि ज्ञाना नां तत्तव्याऽऽदिसापेक्कक्कयोपशमबैचियतारतम्यभावात्केवलज्ञान पर्यवस्तुल्यता, निःशेषस्वावरणकयतः, प्रनृतस्य केवलज्ञानस्व भेदाभावात् शेषं सुगमम् जघन्य स्थितिक मनुष्यसुत्रे - (दो अनादि इति ) द्वाभ्यामज्ञानाभ्यां मत्यज्ञाननाशा नरूपाभ्यां पद्यानपतितता वक्तया, न तु ज्ञानाभ्याम् । कस्मादिति चेत् ? । उच्यते· जघन्य स्थितिका मनुष्याः सम्मूर्कितमाः, सम्मूर्कित. ममनुष्याश्च नियमतो मिथ्यादृष्टयस्ततः तेषामज्ञाने एव न ज्ञाने । उत्कृष्टस्थिति मनुष्यसूत्रे ( दो नाणा दो धारणा इति ) उत्कृष्टस्थितिका दि मनुष्यास्त्रिपल्योपमाऽऽयुषस्तेषां च तावद् ज्ञाने नियमेन यदा पुनः बरामासावशेषाऽऽयुषा वैमानिकेषु बकाss] सम्यक्त्व लाभात् द्वे झाने लज्येते, अबधिविभङ्गा - घासंख्येय वर्षाऽऽयुषां न स्त इति त्रीणि ज्ञानानि त्रीण्यज्ञानानीति नोक्तम् | अजघन्योत्कृष्टस्थितिमनुष्य सूत्रम जघन्योत्कृष्टावगाहनमनुष्यसूत्रमिव भावनीयम् । जघन्याऽऽभिनिबोधिकमनुयसूत्रे द्वेशाने वक्तव्ये, हे दर्शने । किं कारणमिति चेत्, खब्बतेजघन्याभिनिबोधि को हि जीवो नियमादवधिमनः पर्यवज्ञानविकचः, प्रबलज्ञानावरण कर्मोदय सङ्गावादन्यथा जघन्वाऽभिनि बोधिक ज्ञानत्वायोगात्, ततः शेषज्ञानदर्शनासंभवादाभिनियोधिकज्ञानपर्यवैस्तुल्यश्रुनपर्यवैर्द्वाभ्यां दर्शनाभ्यां च षट्स्थानपतिता उक्ता । उत्कृष्टाऽनिनिबोधिक सूत्रे - (विशेष तिट्ठा. वमिए शर्त) उत्कृष्टाऽऽभिनिबोधको हि नियमात्संश्येपवर्षा ऽऽयुरसंख्येयवर्षाऽऽयुषः, तथा जवस्वाभाव्यात, सर्वोत्कृष्टाऽऽभि निबोधिकज्ञानसंभवाद्, संख्येय वर्षाऽऽयुषश्च प्रागुक्तयुक्तेः स्थिमा त्रिस्थानपतिता इति जघन्याऽवधिसूत्रे उत्कृष्टावधिसूत्रे - वगाहनया त्रिस्थानपतितो वक्तव्यः । यतः सर्वजघन्योऽवधि येथोक्तस्वरूपी मनुष्याणां पारभविको न भवति, किं तु तद्भ
Personal Use Only
www.jainelibrary.org