________________
(220) अभिधान राजेन्द्रः ।
पज्जव
भवति । शुक्रनिषेकानुसारेण च तिर्यकानुष्याणामुत्पत्तिसमये. ऽवगाहनेति न तेषां युगल्लिकानां जघन्यावगाहना लभ्यते, किन्तु सङ्क्षयेयवर्षाऽऽयुषाम् सयवर्षाऽऽयुषश्च स्थित्या त्रिस्थानपतितता, एतच्च भावितं प्राक् । तत उक्तस्थित्या त्रिस्थानपतितता इति । ( दोटिं नाणेहि दोहिं अनाहि इति ) जघन्यावगाहनो हि तिर्यक्पञ्चेन्द्रिय सङ्ख्ये यवर्षाऽऽयुषोऽपर्याप्तो भवति, सोऽपि काल्पकायेषु मध्ये समुत्पद्यमानस्ततस्तस्यावधिविभङ्गज्ञानासम्भवात् द्वे ज्ञाने द्वे अशाने उक्के । यस्तु विभङ्गज्ञानसदितो नरकादृस्य सख्येयवर्षाऽऽयुष्केषु तिर्यक्पञ्चेन्द्रियेषु मध्ये समुत्पद्यमानो वक्ष्यते स महाकायेषूत्पद्यमानो द्रव्यो नापकायेषु तथास्वाभाव्यात्, अन्यथाऽधिकृतसुत्रविरोधः, उत्कृ ष्टावगाहनतिर्यपञ्चेन्द्रिय सृत्रे - (तिर्हि नाहिं तिहिं अन्नाणेहिं इति ) त्रिभिज्ञानैस्त्रिभिरज्ञानैः षट्स्थानपतिताः त्रीण्यज्ञानानि । कथमिति चेत् ?, उच्यते-इह यस्य योजनसहस्रशरीरावगाहना स उत्कृष्टावगाढ्नः, स च सङ्गधेय वर्षाऽऽयुष्क एव भवति, प र्याप्तश्व । तेन तस्य त्रीणि ज्ञानानि श्रीण्यज्ञानानि च सम्भ न्ति । स्थित्याऽपि चासावुत्कृष्टावगाहनः त्रिस्थानपतितः, सहये वर्षायुकत्वात् । श्रजघन्योत्कृष्टावगाढसुत्रे स्थित्या चतु:स्थानपतितो, यतो जघन्योत्कृष्टावगाढ़ नोऽसङ्ख्ये यवयुको ऽपि लभ्यते, तत्रोपपद्यते प्रागुक्तयुक्त्या चतुःस्थानपतितत्वम् । जघन्यस्थितिकतिर्यकपञ्चेन्द्रियसूत्रे देऽज्ञाने एव वक्तव्ये न तु ज्ञाने, यतोऽसौ जघन्यस्थितिको लब्ध्यपर्याप्तक एव भवति, न सन्मध्ये सासादनसम्यग्दष्टेरुत्पाद इति । उत्कृष्टस्थितिकतिर्यपञ्चेन्द्रियसूत्रे - ( दो नारा दो अन्नाणा इति ) उत्कृष्टस्थितिको हि तिर्यक्पञ्चेन्द्रियत्रिपल्योपमस्थितिको भवति । तस्य च ज्ञाने तावन्नियमेन यदा पुनः बहमासविशेषाऽऽयुर्वैमानिकेषु rssयुषको भवति, तदा तस्य द्वे ज्ञाने लभ्येते । श्रत उक्तम्द्वं ज्ञाने द्वे अशाने इति । श्रजघन्योत्कृष्टस्थितिकतिर्यक्पञ्चे
यसूत्रे (वि चन्हाणवडिए इति ) अजघन्योस्वष्टस्थितिको हि तिर्यक्पञ्चेन्द्रिय सख्येय वर्षाऽऽयुषको इपि सभ्यते, असङ्ख्येयवर्षाऽऽयुषकोऽपि समयो, न त्रिपल्योपमस्थितिकः, ततश्चतुःस्थानपतितता । जघन्यानिनिबोधिकतिर्यक्पञ्चेन्द्रिय सूत्रे -- ( ठिईए उड्डाणवडिए इति ) असंख्ये
वर्षायुवोऽपि हि तिर्यञ्चेन्द्रियस्य स्वभूमिकाऽनुसारेण ज धन्येनाऽऽभिनिबोधिक श्रुतज्ञाने लभ्येते । ततः संख्ये वर्षायुषो ऽसंख्येय वर्षाऽऽयुषश्च जघन्याऽऽनिनिबोधिकश्रुतज्ञान संभवाद्भवति स्थित्या चतुःस्थानपतितः, उत्कृष्टाऽऽभिनिबोधिक ज्ञानसूत्रे स्थित्या • त्रिस्थानपतितता वक्तव्या । यत इह यस्योत्कृष्ट अभिनियोविश्रुतज्ञाने स नियमात्संख्येयवर्षाऽऽयुश्च स्थित्या त्रिस्थानप तित एव यथोक्तं प्राकू श्रवधिसूत्रे । विभवगसूत्रेऽपि स्थित्या त्रिस्थानपतितता । किं कारणमिति चेत् ? उच्यते-असंख्येय वर्षाssयुषोऽवधिविजङ्गासम्नवात् । श्राह च मूत्रटीकाकार:- "ओहि बिभगेसु नियमा तिट्ठाणचडिप, किं कारणं ?, भन्न- ओद्दिवि नंगा असंखेज्जवासाचयस्त नत्यि यति ॥
"1
संप्रति अजीव पर्यायान् पृच्छति
नहएयोगाइ गगाणं भंते ! मस्साणं केवझ्या पज्जवा पण । गोयम ! यंता पज्जना पएलता । से केण द्वे अंते ! एवं बुवइ जहाजोगाई गाणं मनुस्साणं प्रांता
Jain Education International
For Private
पज्जव
पज्जा पत्ता? । गोयमा ! जहएणोगाहणए मणुसे जहएलोगाइगस्स मस्सस्स दव्वध्याए तुने पदेसट्टयाए तु
गाडया वितीए तिहारराव किए, वएण गंधरसफासपज्जहिं तिहिं नाणेहिं दोहिं अन्नाणेहिं तिहिं दंसहिं छट्टा किए | उकोसोगाहणए वि एवं चेव, नवरं विती सिय ही, सिय तुल्ले, सिय श्रम्भहिए । जइ ही
संखेज्जइभागहीणे, अह अन्नहिए असंखेज्जभागमन्नहिए। दो नाला दो अन्नाला दो दंसणा | अजइणमणुक्कोसोगाहणए वि एवं चेत्र, नवरं ओगाहणट्टयाए चडाएवडिए, ठितीर चडाए किए। आइलेहिं च उहिं नाणेहिं छडाव किए, केवलनाणपज्जचेहि तुझे, तिहिं णाणेहिं दंसणेहिं बट्टाएव किए। केवल दंसणपजहिं तु । जहए द्वितीयाणं जंते ! मनुस्साएं केवइया पज्जवा पण्णत्ता । गोयमा ! ता पज्जत्रा पण्णत्ता । से के जेते ! एवं बुच्चइ ?। गोधमा ! जहएपडितीए मस्से जहए द्वितीयस्म मनुस्सस्स दव्त्रद्वयाए तुले पदेसट्टयाए तुल्ले श्रोगाहणडयाए चउट्ठाएब किए, वितीए तुले | वष्पगंधरसफासपज्जवेडिं दोहिं अण्णाणेहिं दोहिं दंसणेहिं छट्टाएव किए | एवं उक्कोसद्वितीए त्रि, नवरं दो नागा दो अाणा दो सा | अजहणमकोस द्वितीए वि एवं चेत्र, नवरं ठिईए चउट्ठाण किए, योगाद्दण्डयाए चट्ठा किए, आइल्लेहि चलहिं नाणेहि बडालवाए, केवलनापज्जहिं तुल्ले, तिर्हि असाणेहिं तिहि दंसणेहिं छडाकिए, केवल दस बापज्जवेहिं तुने । जहन्नगुणकालयाणं ते! मस्साणं केवइया पज्जना पएलना है। गोयमा ! अता पज्जवा पत्ता । से केण्डेणं नंते ! एवं बुच्च ? | गोमा ! जहए गुणकान्नए मणुसे जहए गुणकासमस्त दव्वट्टयाए तुल्ले पदेसइयाए तुझे श्रोगाह
चाडिए । कालवम्पज्जवेहिं तुह्ने, अवसेसेहिं बन्नगंधर सफामपज्जवेहिं छाणवडिए, चाहं नाणेहिं छाणवदिए, केवलनागपज्जवेहिं तुले, तिहिं - नाणेहिं विद्धिं दंसणेहिं बट्ठाणवडिए, केवलदंसणपज - वेहिं तुल्ले, एवं ठको सगुणकालए वि, जहन्नमणुको सगुणकालए वि एवं चैत्र नवरं सट्टा छडा एव किए। एवं पंच व दो गंधा पंच रसा अड फासा जालियव्वा । जहएणानिोिहियनागीणं जंते! मनुस्साणं केवइया पज्जवा
ता?। गोयमा ! अता पज्जवा पएलता । से केणडे भंते 1 एवं बुच्च ? । गोयमा ! जहन्नाभिणिबोहियनाणी मस्स जलाभिणिबोहियनाणिस्स मणूस्सस्स दव्बट्टयाएतुझे पदेस यार तुल्ले प्रोगाहणडयाए चलट्ठाण किए,
Personal Use Only
www.jainelibrary.org