________________
(१२२) पजव अभिधानराजेन्डः।
पज्जव सभाबी,सोऽपिच पर्याप्तावस्थायाम,अपर्याप्तावस्थायां तयोग्य.
स्य प्रदेशास्तस्यैव निर्विभागा भागाः । एवं त्रिकमधर्मास्तिविशुद्धयभावात्। उत्कृष्टोऽध्यवधिभावतश्चारित्रिणस्ततो जघन्या- काये भाकाशास्तिकाये च भावनीयम । एतावता चान्योन्याबधिरुत्कृष्ठावधि|ऽवगाहनया त्रिस्थानपतितः, अजघन्योत्क
नुगमाऽऽस्मकावयचाबयविस्वरूपं धर्मास्तिकायाऽऽदिकं बस्त्विति टस्वबधिः पारजविकोऽपि सम्जवति, ततोऽपर्याप्तावस्था
प्रतिपादितमा दशमोऽकासमयः। नन्वत्र पर्याया बक्तमपकान्ता. बामपि नस्य सम्भात, अजघन्यत्कृषाऽवधिरवगाहनया चतु: स्तत्कथं ब्यमात्रोपन्यासः कृतः? । उच्यते-पर्यायपायिणोः स्थानपतितः,स्थित्या तु जघन्यावधिभत्कृष्टावधिरजघन्योत्कृष्टा
कश्चिदभेदण्यापनार्थः । एवमुत्तरोऽपि प्रन्थः । माहच मूलबधि; त्रिस्थानपतितः, असंख्येयवर्षाऽऽयुषामधेरसंन्नवात,
टीकाकार:-अत्र सर्वत्र पर्यायपर्यायिणोः कश्चिदभेदस्थापसंख्येपवर्षाऽऽयुपांच त्रिस्थानपतितत्वात् जघन्यमनःपर्यचकामी, नामत्थं सूत्रोपन्यास ति। परमार्थतस्त्वेतद् द्रष्टव्यम्-धर्माउत्कृष्टमनःपर्यवज्ञानी, अजघन्योत्कृष्टमनःपर्यवज्ञान) स्थित्या स्तिकायत्वं धर्मास्तिकायदेशत्वं धर्मास्तिकायप्रदेशत्वमित्याविस्थानपतितः, चारित्रिणामेव मन पर्यवहानसद्भावात, चा. दि । (ते ण भंते ! कि संखेजा श्त्यादि) स्कन्धाऽऽदयः प्रत्येक रित्रिणां च संख्येयवर्षाऽऽयुष्कत्वात्। केवमशानसत्रे तु-(भो. कि संख्येया असत्येया अनन्ताः। नगवानाह-अनन्ताः। एतगाहणयाए चउठाणमिए इति) केवझिसमुद्धातं प्रतीत्य। देव भावयति-"से केणटुणं भंते !" इत्यादि पारसिकम् । संप्र. तथाहि-केवलिसमुद्भातगतः केवली शेषकेवलिभ्योऽसंख्येय- ति दमकक्रमेण परमाणुपुद्रमादीनां पर्यायाश्चिन्तनीयाः।द. गुणावगाहना, तदपेक्षपा शेषाः केवलिनोऽसंख्येयगणहीना- पडकक्रमश्वायम-प्रथमतःसामाम्येन परमापवादयश्चिन्तनीया, बगाहनाः, स्वस्थाने तु शेषाः केवमिनस्त्रिस्थानपतिता इति तदनन्तरमेव एकप्रदेशाऽऽद्यवगाढा,तत एकसमयाऽऽदिस्थिति। स्थित्या त्रिस्थानपतितत्वम, संख्येयवोऽयुपकत्वात्, व्यन्तरा काः, तदनन्तरमेकगुणकासकाऽऽदयः, ततो जघन्याऽऽधवगाह. यथा असुरकुमाराः ज्योतिष्का वैमानिका अपि तथैव, नवरं नाप्रकारेण, तदनन्तरंजघन्यस्थित्यादिभेदेन, ततो जघन्यगुणते स्थित्या त्रिस्थानपतिता वक्तव्याः। एतच प्रागेव भावितम् । कामादिक्रमेण,तदनन्तरं जघन्यप्रदेशादिना देनेति। नक्तंचउपसंहारमाद-(सेतं जीवपज्जवा इति) ते जीवपर्यायाः। "अणुमाश्त्रोहियाणं, खेसाऽऽदिपएससंगयाणं च । संपत्यजीवान् पृच्छति
जहन्नायगाहणाई-ण चेव जहन्नाइदेसाणं ॥१॥" अजीवपज्जवाणं ते ! काविहा पएाता। गोयमा!
प्रख्या अक्षरगमानका-प्रथमतोऽरवादीनां चिन्ता कर्तव्या,त.
दनन्तरं केत्राऽऽदिप्रदेशसतानाम् । अत्राऽऽदिशब्दात्कालभावसुविहा पएणता । तं जहा-रूविधजीवपज्जवा, अरूवि
परिग्रहः । ततोऽयमर्थ:-प्रथमतः केत्रप्रदेशैरेकाऽऽदिनिःसङ्गअजीव पज्जनाय । अरूवि अजीवपजवाणं भंते ! कतिविहा तानां चिन्ता कर्तव्या, तदनन्तरं कामप्रदेशेरेकाऽऽदिसमयैः, पत्ता । गोयमा ! दसविड़ा पएणत्ता । तं जहा-धम्मत्थि. ततो भावप्रदेशैरेकगुणकालकादिनिरिति । तदनन्तरं जघकाए,धम्मत्थिकायस्स देसे, धम्मस्थिकायस्स पदेसा,अध
न्यावगाहनाऽऽदीनामिति । अत्र-अपिशब्देन मध्यमोत्कृष्टावगा.
हना जघन्यमध्यमोत्कृष्टस्थितिजघन्यमध्यमोत्कृष्टगुणकालिकाम्पस्थिकाए,अधम्मत्थिकायस्स देसे, अधम्मस्थिकायस्स प.
उऽदिवर्णाः परिग्रहः । ततो जघन्याऽदिप्रदेशानां जघन्यप्रदेदेसा,आगासत्यिकाए,आगासस्थिकायस्स देसे,आगामस्थि
शानां मध्यमप्रदेशानामजघन्योत्कृष्टप्रदेशानामिति । कायस्स पदेसा, अच्छासमए । रूविअजीवपजवाणं नंते! क- भत्र प्रथमतः क्रमेण परमारवादीनां चिन्तां कुर्वन्नाहतिविहा पक्षाला ?। गोयमा! चनबिहा पाना । तं जहा- परमाणपोग्गलाणं जंते ! केवड्या पज्जवा पएणता? खंधा, खंघदेसा,खंधपदेसा,परमाणुपोग्गना । तेणं नंते ! किं गोयमा ! परमाणपोग्गलाणं प्राप्ता पउजवा पएणता। संखेज्जा, असंखंज्जा अणंता ?। गोयमा ! नो संखिज्जा, से केण्डेणं भंते ! एवं बुच्चइ-परमाणपोग्गलाणं अनंता नो अमंखिज्जा, अणंता । से कंटेणं जंते ! एवं बुच्च- | पज्जवा पत्ता । गोयमा ! परमाणपोग्गले, परमाणुपोग्गनो संखिज्जा,ना असंखिज्जा, अणं ता? | गोयमा! अणंता लस्स दबट्टयाए तुझे, पदेसट्टयाए तुल्ले, ओगाहण्यापरमाणपोग्गला, अणंता सुपएसिया खंधा.जाव अणंता एतले, विईए मिय हीणे सिय तुझे मिय अब्जहिए। दसपहेमिया खंधा, अणता मंखिज्जपदेसिया खंधा, अनंता | जड होणे संखेज्जहभागहीणे वा असंखेज्जभागहीणे वा अमेखि जपदेसिया खंधा,आता अणंतपदेमिया खंधा । से संखेज्जगुणहीणे वा असंखेज्जगुण होणे वा, अह अतेणटेणं गोयमा ! एवं बुबह-तेणं नो संखेजा नो अ- नहिए संखेनइनाममन्नहिए वा असंखेज्जइनागमनसंखेज्जा अाता।
हिए वा संखेज्जगुणमभहिए वा असंखेज्जगुगमन(अजीवपजवाण इत्यादि) (रूविअजीवपजवा य अरूवि हिए वा । कालवनपज्जवेहिं सिय होणे सिय तुझे अजीवपज्जवा य इति ) रूपमिति, उपसकणमेतत्-वर्णगन्धर- सिग अन्नहिए । जइ होणे अनंतनागहीले वा असंसम्पर्शाश्व विद्यन्ते येषां ते रूपिणः, तेच ते जीवाश्च रूप्य- खिज्जनागहीणे वा संखिजभागहीणे वा संखिज्जगुणजीयाः, तेषां पर्याया रूप्यजीवपर्याया इत्यर्थः । तद्विपरीता अमप्यजीवपर्यायाः,अमूर्त्यजीवपर्याया इति भावः। (धम्मरिया
हीणे वा असंखिज्जगुणहीणे वा अणंतगुणहीणे वा, काय इत्यादि) धर्मास्तिकाय इति परिपूर्णमवयवि व्यं धमा
अह अन्नहिए असंखेज्जइनागमभहिए वा मखेज्जास्तिकायस्य देशः,तस्यैवाऽऽदिरूपो विभागः, धर्मास्तिकाय नागमभहिए वा संखिज्जगुणमनहिए वा असंखिज्ज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org