________________
पज्जव अग्निधानराजन्छः।
पज्जय ज्येयभागप्रमाणेश्वगाहे वर्तमानः परिपूर्णः पश्चधनुशनप्रमा. प्यते । षट्स्थानके च यत् यदपक्कया अनन्तभागहीनं तस्व णापेक्षया असंख्येयगुणहीना, पञ्चधन शतप्रमाणस्तु तदपे- सर्वजीवानन्तकेन भागे हते थल्लभ्यते तेनानन्ततमेन भागेन कया असंख्येयगुणाभ्यधिकः । (ठिाए सिय होणा इत्यादि) हीनं, यच तदपेक्कया साइण्येयनागदीनं तस्यापेक्वणीयस्थासयथाऽवगाहनया हानी वृकौ चतुःस्थानपतित उक्तस्तथा स्थि. ख्येयलोकाऽऽकाशप्रदेशप्रमाणेन राशिमा नागे ते यसभ्यते स्याऽपि वक्तव्य इति भावः । एतदेवाऽऽह-(जर होणे असंखे. तावता भागेन न्यूनम् । यश्च तदधिकृत्य साधेय नागहीनं त. जाभागहाणे वा इत्यादि) तकस्य किल नारकस्य त्रयस्त्रिंश- स्यापेक्षणीयस्योपसङ्ख्येयकेन नागे हते यलभ्यते तावता रसायरोपमाणि स्थितिः,अपरस्य तु ताम्येव समयाऽऽदिन्यूनानि । होनम । गुणनमण्यायां तु यद्यतः समययगुणं तदवाधिनत. तत्रयः समयाऽऽविन्यूनत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिकः स मुत्कृष्टेन सस्येय केन गुणितं सत् यावावति तावत्प्रमाणमपरिपूर्णत्रयखिशालागरोपमस्थितिकनारकापेक्षया असंपयेय. वसातव्यम। यच्च यतोऽसस्येय गुणं तदवधिभूतमसङ्ख्येयम. भागदीना परिपूर्णः,प्रयस्त्रिंशत्सागरोपमस्थितिकस्तु नदपेकया सोकाऽऽकाशप्रदेशप्रमाणेन गुणकारेण गुपयते,गुणितं सत्याबद्भः असंख्येयनागाऽभ्यधिकः। समयादेः सागरोपमापेक्वया असं. वति तदवसेयम् । यश्च यस्मादनम्तगुणं तदधिभूतं सजीवा. क्येयभागमात्रत्वात् । तथा घसंख्येयः समयरेकाऽवलिका, नन्तकरूपेण गुणकारेण गुण्यते,गुणितं सत् याबद्भवति तावत्प्र. संख्याताभिरावनिकाभिरेक उच्चासनिःस्वासकाम, सप्तभि- माणं काव्यम् । तथा चैतदेव कर्मप्रकृतिसंग्रहिपयां षट्स्थानकरुच्चासनिःश्वासैरेकः स्तोकः, सप्तभिस्तोकैरेको नवः, सप्तस- प्ररूपणाबसरे नागहारगुणकारस्वरूपमुपवर्णितम "सञ्चजीवाणंसत्या७७ लवानामेको मुहूर्तः,त्रिंशता मुहू तैरहोरात्रः पञ्चदश- तमसंखलोगसंखेजगस्स जेठस्स भागो निसुगुणणातिसुता" निरहोरात्रैः पको, वान्यां पकाभ्यां मासो, द्वादशनिमांसः संव. सम्प्रत्यधिकृतस्त्रोक्तषट्स्थानपतितत्वं भाव्यते-तत्र कृष्णवर्णस्सरः, असंख्येयैः संवत्सरैः पस्योपमसागरोपमाणि । समया- पर्यायपरिमाणं तवतोऽनन्तसंख्याऽऽस्मकमप्यसनावस्थापनया धनिकोमासमुहतीदवसाहोरात्रपक्षमाससंवत्सरयुगीन.प. किल दश सहस्राणि १०००० । तस्य सर्वजीवानन्तकेन शतपरिपूर्णस्थितिकनारकापक्कयाऽसंख्येयभागहीनो भवति । तदपेक्ष- रिमाणपरिकल्पितेन भागो व्हियते, सम्धे शतम १००तकस्य या वितरोऽसंख्येयभागाभ्यधिकः । तथा एकस्य त्रयस्त्रिंश- किल नारकस्य कृष्णवर्णपर्यायपरिमाणं दशसहस्राणि, अपसागरोपमाणि स्थितिः, परस्य तान्येव पल्योपमैन्यूनानि, दश- रप तान्येव शतेन दीनानि ६१001 शतं च सर्व जीवानन्तभा. भिश्च पल्योपमकोटाकोटीनिरेक सागरोपम निष्पद्यते ततः प. गहारलब्धत्वादनम्ततमो भागः, ततो यस्य शतेन हीनानि दश स्योपमेन्यूनस्थितिकः परिपूर्णस्थितिकनारकापेक्वया संख्येय. सहस्राणि सोऽपरस्य परिपूर्णदशसहस्रप्रमाणकृष्णवर्णपायभागहीन, परिपूर्णस्थितिकस्तु तदपेक्षयाऽसंख्येयभागाभ्यधि- स्य नारकस्यापेक्रयाऽनन्तभागहीनः, तदपेक्वा तु सोऽपरः क. कः । तथा-एकस्य सागरोपममेक स्थितिरपरस्य परिपूर्णानि ष्णवर्णपर्यायाऽनन्तनागाच्यधिकः । तथा कृष्णवर्णपर्यायपरित्रयखिंशासागरोपमाणि। तत्रैकसागरोपस्थितिका परिपूर्ण
माणस्य दशसहसंख्याकस्यासंख्येयमोकाऽकाशप्रदेशप्रमाणस्थितिकनारकापेक्कया सख्येयगुणदीमा, एकस्य सागरोपम
परिकल्पितेन पश्चाशत्परिमाणेन भागहारेण भागो व्हियते, श्य प्रनिशता गुणने परिपूर्णस्थितिकस्वप्राप्तेः । परिपूर्णस्थि. लब्धे द्वे शते । एषोऽसंख्येयतमो भागस्तकस्य किल नारकतिकस्तु तदपेकया सम्यगुणाभ्यधिकः । तथा एकस्य द. स्य कृष्णवर्णपर्याया दशसहस्राणि शतद्वयन हीनानि 15001 शवर्षसहस्राणि स्थितिरपरस्य श्यत्रिंशसागरोपमाणि द. अपरस्य परिपूर्णानि दशसहस्राणि १००००। तत्र यः शतद्धशवर्षसहस्रापयसख्ये यरूपेण गुणकारण गुणितानि त्रयस्त्रिं. यहीनदशसहस्रप्रमाणकृष्णवर्णपर्यायःसपरिपूर्णकृष्णवर्णपर्या. शत्सागरोपमाणि भवन्ति । ततो दशवर्षसहनस्थितिकाय- यनारकापेक्वयाऽसंख्ययनागहीनः। परिपूर्ण कृष्णयजपर्यायस्तुत. सिंशत्सागरोपमस्थितिकनारकापेकया प्रमझयेषगुणहीनः, दपेक्वयाऽसंश्येयभागाधिकः । तथा तस्यैव कृष्णवर्णपर्याय. तपेक्षया तु प्रयस्त्रिंशत्सागरोपमस्थितिकोऽसख्येयगुणा- राशेर्दशसहस्रसंख्याकस्योत्कृष्टसंख्येयकपरिमाणकल्पितेन दज्यधिक इति । तदेवमेकस्य नारकस्याऽपरनारकापेक्वया द्र. शकपरिमाणेन भागहारेण भागो श्यिते, सम्धं सहनम् । एप व्यतो व्यार्थतया प्रदेशार्थतया च तुल्यत्वमुक्तम् । केत्रतो | किल संख्याततमो भागः तोकस्य नारकस्य किल कृष्णवर्णपवगाहनं प्रति हीनाधिकत्वेन चतुःस्थानपतितत्वम् । कालतोपि यायपरिमाणं नवसहस्राणि ६००० । अपरस्य दशसहस्राणि स्थितितो हीनाधिकत्वेन चतु:स्थानपतितस्वम्। इदानीं नाबाऽऽ- १.०७नधसहस्राणि तु दशसहस्राणि सहस्रेण हीनानि। स. भयं हीनाधिकत्वं प्रतिपाद्यते-यतः सकलमेव जीवजन्यमजीव. हनं च संख्येयतमो भाग इति नबसहनप्रमाणकृष्णवर्णपर्याकव्य वा परस्परतो द्रव्यक्षेत्रकासनावविभज्यते, यथा घटः। यपारपूर्णकृष्णवर्णपर्यायनारकापेक्षया संख्येयभागहीनः तद. तथाहि-घटो कन्यत एको मार्तिकोऽपर: काश्चनो राजता55- पेक्वया स्वितःसंख्येयभागाधिकःसयकस्य नारकस्य किन - दिर्वा। केवत एक हत्या, अपर पाटलिपुत्रका कालत एकोऽ. इणुवर्णपर्यायपरिमाणं सहस्रम् अपरस्य दशसहस्राणि,तत्र स
तनोन्यस्त्वैषमः परुतनो वा । नाबत एकः श्यामोऽपरस्तु र. इस्रदशके मोत्कृष्टसंख्यानककाल्पनेन गुणितं दशसहनसंख्याकाऽऽदि पवमन्यदपि। तत्र प्रथमतःपुस्तविपाकिनामकर्मोदय. कंजवतीति सहसंख्यकृष्णवर्णपर्यायो नारको दशसहस्रसंनिभित्तजीचौदायिकभावाऽऽधयेण हीनाधिकत्यमाह-(कावा- ख्याककृष्णवर्णपर्याय नारकापेक्षया संख्येयगुणहीनः, तदपक्कया मजहि सियाणे सिय तुल्ले सिय अम्महिए ) अस्याकर. परिपूर्ण कृष्णवर्णपर्याय:संख्येय गुणाभ्यधिक तथा एकस्य किन घटना पूर्ववत् । तत्र यया हानत्वमभ्यधिकत्वं वा तथा प्रति- भारकस्य कृष्णवर्ण पर्यायानं वे शते, अपरस्य परिपूर्णानि दश पादयति-(जा होणेत्यादि ) वह भावापेकया दीनाधिका सहस्राणि द्वे च शते संख्यय लोकाकाशप्रदेशपरिमाणप्रकल्पिस्वचिन्तायां दानी वृद्धौ च प्रत्येक पदस्थानपतितत्वमवा- | तेन पञ्चाशत्परिमाणेन गुणकारगुणितेन दशसहस्राणि जायन्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org