________________
( २१२ ) अभिधानराजेन्द्रः ।
पज्जव
था तु पदेसच्याए तुल्ले उग्गादण्डयाए सिय हीणे सिय तुझे सिय अन्नहिए, जदि हीणे असंखेज्जइजागहीणे वा संखेज्जइभागहीणे वा संखेज्जगुपही वा असंखेज्जगुणही वा अह अन्भहिए असंखेज्जभागमन्नहिए - खज्जनागमन्नदिए वा असंखेज्जगुणमन्यहिए संखेज्ज - गुणमन्महिए वा विश्ए । सिय दीणे सिय तुल्ले सिय मन्नहिए, जइ हीणे असंखेज्जइभागही ले वा संखेज्जइनागही वा संखेज्जगुणहीणे वा असंखेज्जगुण ही व', यह अन्नहिए असंखेज्जइभागमन्महिए वा संखेज्जइनागमन्जरिए वा संस्खेज्जगुणमब्भहिए वा संखिज्जगु
मन्भहिए वा । कालवष्यपज्जवेहिं सिय हीणे सिय तुल्ले सिय मन्नहिए, जदि हीणे अयंतभागहीणे वा असंखेजनागढीले वा मंखेज्जभागहीणे वा संखिज्जगुणहीले वा प्रसंखेज्जगुणहीणे वा अनंतगुल होणे वा अह - जहिए अनंतनागमन्नहिए वा असंखेज्जनागमव्यहिए बा संखेज्जभागमन्नहिए वा संखेज्जगुणमब्भहिए वा अ संखेनगुणमन्नहिए वा नहिए वा । नीलजहिं झोपिपज्जवेहिं पीयमपज्जवेहिं मुक्तिअपज्जवेदिय ब्रायन किए, सुम्निगंधपज्जवहिं दुभिगंधपज्जवेहिं बट्टाबडिए, तित्तरसपज्जबेहिं कडुयरसपज्जवेद्दि कसायरसपज्जवेदिं विनरसपज्ञ्जवेहिं महु
पज्जवेहिय ब्राणवडिए, कक्खमफा सपज्जहिं म बुरफासपज्जवेहिं गरुयफासपज्जवेहि बहुयफासपज्जवेहिं सीतासपज्जा उसिणफासपज्जवेहिं णिद्धफासपज्जaft खफासपज्जवेहि य द्वाणवमिए आभिनिवोहियनागपज्जहिं सुगनाणपज्जवेहिं ओहिनाए पज्जवेहिं मप्रमाणपञ्जवेहिं सुयअन्नाणपज्जवेहिं विभंगनाणपज्जवेहिं चक्खुदंसणपज्जवहिं चक्खुदंसणपज्जवे हिं दिदंसणपज्जवेहिं छट्टा किए । से तेलट्ठे णं गोयमा ! एवं बुच्च पोरया णं नो संखेज्जा, नो प्रसंखेज्जा, अता पज्जत्रा पचना ।
अथ केमा जिप्रायेणैवं गौतमः पृष्टवान् ? । उच्यते- पूर्व किल सामान्य प्रश्ने पर्यायिणामनन्तत्वात् पर्यायाणामानन्त्यमुक्तम् । यत्र पुनः पर्यायण मानन्त्यं नास्ति तत्र कथमिति पृच्छति - (ने. रयाणामित्यादि) तत्राऽपि निर्वचनमिदम अनन्ता इति । अत्रैषं जातसंशयः प्रश्न इति । ( से केण णं भंते ! इत्यादि ) अथ केनार्थेन केन कारणेन केन हेतुना भदन्त ! एवमुच्यते-नैराणां पर्याया एवमनन्ता इति । भगवानाह - ( गोयमा ! मेर मेरयल दबट्टयाए तुल्ले इत्यादि ) अथ पर्यायाणामानयं कथं घटते ?, इति पृष्टे तदेव पर्यायाणामानन्त्यं यथायुक्युपनं नवति तथा निर्वचनीयं नान्यत् ततः केनाऽभि• प्रायेण जगवानेवं निर्वचनमवाचि ? जैरयिको नैराधिकस्य -
Jain Education International
For Private
पज्जव
व्यर्थतया तुल्य इति ? । उच्यते- एकमपि व्यमनन्तपर्यायमित्यस्य न्यायस्य प्रदर्शनार्थम् । तत्र यस्मादिदमपि नःरक जीवव्यमेकसंख्याऽवरुद्धमिदमिति नैरयिकस्य रुण्यातया तुख्यो, अव्यमेवार्थो इन्यार्थस्तद्भावो व्यार्थता, तथा तुल्य एवं तावद् अन्यर्थितया तुख्यत्वमभिहितम् । इदानीं प्रदेशार्थतामधिकृत्य तुल्यत्वमाह - ( परसहयाए तुझे ) इदमपि नारक जीवद्रव्यं लोकाऽऽकाशप्रदेश परिमाण प्रदेशमिति प्रदेशार्थतयाऽपि नैरयिको नैरयिकस्य तुल्यः प्रदेश एवार्थः प्र देशार्थः, तद्भावः प्रदेशार्थता, तथा प्रदेशार्थतया । कस्मादभिहितमिति चेत् ? । उच्यते द्रव्य द्वैविध्य प्रदेशनार्थम् । तथाहि -द्विविधं अव्यम् - प्रदेशवत्, अप्रदेशवश्च । तत्र परमापुरप्रदेश, द्विप्रदेशादिकं तु प्रदेशवत् । एतच्च यद्वैविध्यं पुद्गलास्तिकाय एव जवति । शेषाणि तु धर्मास्तिकायाऽऽदीनि द्रव्याणि नियमा
प्रदेशानि । ( उगाहणध्याए लिय होणे इत्यादि) नैरयिकोSण्यात प्रदेशो ऽपरस्य नैरयिकस्य तुल्यप्रदेशस्य श्रवगाहनमवगादं शरीरोच्छ्रयोऽवगाहनमेवार्थोऽवगाहनार्थस्तावोऽवगा नार्थता, तथा अवगाहनार्थतया । ( सिय होणे इत्यादि) स्याच्छन्दः प्रशंसाऽस्तित्व विवादविचारणाऽनेकान्त संशय प्रश्नाssदिष्वर्थेषु । अत्राने कान्त द्योतकस्य प्रढ्यां, स्याकीनो, नैकान्तेन दीन इत्यर्थः स्यातुल्यो नैकान्तेन तुल्य इत्यर्थः, स्यादयधिको नैकान्तेनाभ्यधिक इति भावः । कथमिति चेत् ? । उच्यतेयस्माद्वद्दयति-रत्नप्रापृथिवीनरायकाणां भवधारणीयस्य वैक्रियशरीरस्य जघन्येनावनादनाया श्रङ्गुलस्या संख्ये यो भाग उ कर्षः सप्त धनूंषि प्रयो हस्ताः षट् चाङ्गुलानि । उतरोत्तरासु
एकः
पृथिवीषु द्विगुणं द्विगुणं यावत्सप्तमपृथिवीनैरयिकाणां जघन्यतोऽवगादनाऽङ्गुलस्यासंख्येयो भागः, उत्कर्षतः पञ्चधनुःश तानीति । तत्र ( जद होणेत्यादि) यदि हीनस्ततोऽसंख्येयभागहोमो वा स्यात्संख्येयभागहीनो वा संख्येयगुणदीनो वा स्यात् संश्येय गुणहीनो वा । अथाज्याधिकस्ततोऽसंख्येयभागाभ्यधि को वा स्यात् संख्येयनागाभ्यधिको वा संख्येयगुणाऽधिके वा असंख्येयगुणाधिको वा । कथमितिचेत् ? । उच्यते- एकः किल नारक उचैस्त्वेन पञ्च धनुःशतानि, अपरस्तान्येवाङ्गुनाऽसंख्ये• यभागीनानि, अगुलासंख्येय भागश्च पञ्चानां धनुःशतानामलंयेये जागे वर्तते, तेन सोऽङ्गुला संख्येयजागहीनः पञ्चधनुःशतप्रमाणोऽपरस्य परिपूर्ण पश्चधनुःशतप्रमाणस्यापेक्षयाऽसंख्येभागहीनः इतरस्थितरापेक्त्या संख्येयजागाभ्यधिकः । तथा पञ्चधनुःशतान्युच्चैस्त्वेनाऽपरस्तु तान्येव द्वाभ्यां त्रिवि धनुर्भिर्न्यनानि ते च द्वे त्रीणि वा धनूंषि पश्वानां धनुःशतानां संख्येयभागे वर्तते, ततः सोऽपरस्य परिपूर्ण पञ्चधनुः शतप्रमाणस्यापक्कया संख्येयभागहीनः, अपरस्तु परिपूर्णपञ्चधनुः शतप्रमाणः, तदपेक्षया संख्येयजागाधिकः, तथा एकः पञ्चविंशतिधनुः शतमुश्चैस्त्वेनाऽपरः परिपूर्णानि पञ्चधनुःशतानि पञ्चविंशं च धनुःशतं चतुर्भिर्गुणितं पञ्च धनुःशतानि भवन्ति । ततः पञ्चविंशत्यधिकधनुः शतप्रमाणोचैस्वेऽप्यपरस्य परिपूर्ण पञ्चधनुःशत प्रमाणस्यापेक्षया संख्येगुणहीनो प्रवति, तदपेक्षया त्वितरः परिपूर्ण पश्चधनुः शतप्रमाणः संख्ये गुणाधिकः। तथा एकोऽपर्याप्तावस्थायाम डुलस्यासश्येयभागावगाढे वर्तते, अन्यस्तु पञ्चधनुः शतप्रमाणाम्युच्चैस्त्वेनाङ्गुला संख्येयभागश्चासंख्येयेन गुणितः सन् पधनुःशतप्रमाणो भवति । ततोऽपर्याप्तावस्थायामङ्गुलासं
Personal Use Only
www.jainelibrary.org